Book 11 Chapter 12
1vaiśaṃpāyana uvāca
1tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ
kṛtaśaucaṃ punaś cainaṃ provāca madhusūdanaḥ
2rājann adhītā vedās te śāstrāṇi vividhāni ca
śrutāni ca purāṇāni rājadharmāś ca kevalāḥ
3evaṃ vidvān mahāprājña nākārṣīr vacanaṃ tadā
pāṇḍavān adhikāñ jānan bale śaurye ca kaurava
4rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate
deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati
5ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite
āpadaṃ samanuprāpya sa śocaty anaye sthitaḥ
6tato 'nyavṛttam ātmānaṃ samavekṣasva bhārata
rājaṃs tvaṃ hy avidheyātmā duryodhanavaśe sthitaḥ
7ātmāparādhād āyastas tat kiṃ bhīmaṃ jighāṃsasi
tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam
8yas tu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām
sa hato bhīmasenena vairaṃ praticikīrṣatā
9ātmano 'tikramaṃ paśya putrasya ca durātmanaḥ
yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa
10evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa
uvāca devakīputraṃ dhṛtarāṣṭro mahīpatiḥ
11evam etan mahābāho yathā vadasi mādhava
putrasnehas tu dharmātman dhairyān māṃ samacālayat
12diṣṭyā tu puruṣavyāghro balavān satyavikramaḥ
tvadgupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama
13idānīṃ tv aham ekāgro gatamanyur gatajvaraḥ
madhyamaṃ pāṇḍavaṃ vīraṃ spraṣṭum icchāmi keśava
14hateṣu pārthivendreṣu putreṣu nihateṣu ca
pāṇḍuputreṣu me śarma prītiś cāpy avatiṣṭhate
15tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca; mādryāś ca putrau puruṣapravīrau
pasparśa gātraiḥ prarudan sugātrān; āśvāsya kalyāṇam uvāca cainān