Book 11 Chapter 11
1vaiśaṃpāyana uvāca
1hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ
śuśruve pitaraṃ vṛddhaṃ niryātaṃ gajasāhvayāt
2so 'bhyayāt putraśokārtaḥ putraśokapariplutam
śocamāno mahārāja bhrātṛbhiḥ sahitas tadā
3anvīyamāno vīreṇa dāśārheṇa mahātmanā
yuyudhānena ca tathā tathaiva ca yuyutsunā
4tam anvagāt suduḥkhārtā draupadī śokakarśitā
saha pāñcālayoṣidbhir yās tatrāsan samāgatāḥ
5sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama
kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha
6tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ
ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye
7kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā
yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api
8ghātayitvā kathaṃ droṇaṃ bhīṣmaṃ cāpi pitāmaham
manas te 'bhūn mahābāho hatvā cāpi jayadratham
9kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ
abhimanyuṃ ca durdharṣaṃ draupadeyāṃś ca bhārata
10atītya tā mahābāhuḥ krośantīḥ kurarīr iva
vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhiraḥ
11tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ
nyavedayanta nāmāni pāṇḍavās te 'pi sarvaśaḥ
12tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ
aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje
13dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata
duṣṭātmā bhīmam anvaicchad didhakṣur iva pāvakaḥ
14sa kopapāvakas tasya śokavāyusamīritaḥ
bhīmasenamayaṃ dāvaṃ didhakṣur iva dṛśyate
15tasya saṃkalpam ājñāya bhīmaṃ praty aśubhaṃ hariḥ
bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam
16prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ
saṃvidhānaṃ mahāprājñas tatra cakre janārdanaḥ
17taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenam ayasmayam
babhañja balavān rājā manyamāno vṛkodaram
18nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam
bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt
19tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ
prapuṣpitāgraśikharaḥ pārijāta iva drumaḥ
20paryagṛhṇata taṃ vidvān sūto gāvalgaṇis tadā
maivam ity abravīc cainaṃ śamayan sāntvayann iva
21sa tu kopaṃ samutsṛjya gatamanyur mahāmanāḥ
hā hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ
22taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam
vāsudevo varaḥ puṃsām idaṃ vacanam abravīt
23mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmas tvayā hataḥ
āyasī pratimā hy eṣā tvayā rājan nipātitā
24tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha
mayāpakṛṣṭaḥ kaunteyo mṛtyor daṃṣṭrāntaraṃ gataḥ
25na hi te rājaśārdūla bale tulyo 'sti kaś cana
kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ
26yathāntakam anuprāpya jīvan kaś cin na mucyate
evaṃ bāhvantaraṃ prāpya tava jīven na kaś cana
27tasmāt putreṇa yā sā te pratimā kāritāyasī
bhīmasya seyaṃ kauravya tavaivopahṛtā mayā
28putraśokābhisaṃtāpād dharmād apahṛtaṃ manaḥ
tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi
29na ca te tat kṣamaṃ rājan hanyās tvaṃ yad vṛkodaram
na hi putrā mahārāja jīveyus te kathaṃ cana
30tasmād yat kṛtam asmābhir manyamānaiḥ kṣamaṃ prati
anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ