Book 11 Chapter 6
1dhṛtarāṣṭra uvāca
1aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasaty asau
kathaṃ tasya ratis tatra tuṣṭir vā vadatāṃ vara
2sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe
kathaṃ vā sa vimucyeta naras tasmān mahābhayāt
3etan me sarvam ācakṣva sādhu ceṣṭāmahe tathā
kṛpā me mahatī jātā tasyābhyuddharaṇena hi
4vidura uvāca
4upamānam idaṃ rājan mokṣavidbhir udāhṛtam
sugatiṃ vindate yena paralokeṣu mānavaḥ
5yat tad ucyati kāntāraṃ mahat saṃsāra eva saḥ
vanaṃ durgaṃ hi yat tv etat saṃsāragahanaṃ hi tat
6ye ca te kathitā vyālā vyādhayas te prakīrtitāḥ
yā sā nārī bṛhatkāyā adhitiṣṭhati tatra vai
tām āhus tu jarāṃ prājñā varṇarūpavināśinīm
7yas tatra kūpo nṛpate sa tu dehaḥ śarīriṇām
yas tatra vasate 'dhastān mahāhiḥ kāla eva saḥ
antakaḥ sarvabhūtānāṃ dehināṃ sarvahāry asau
8kūpamadhye ca yā jātā vallī yatra sa mānavaḥ
pratāne lambate sā tu jīvitāśā śarīriṇām
9sa yas tu kūpavīnāhe taṃ vṛkṣaṃ parisarpati
ṣaḍvaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ
mukhāni ṛtavo māsāḥ pādā dvādaśa kīrtitāḥ
10ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ
rātryahāni tu tāny āhur bhūtānāṃ paricintakāḥ
ye te madhukarās tatra kāmās te parikīrtitāḥ
11yās tu tā bahuśo dhārāḥ sravanti madhunisravam
tāṃs tu kāmarasān vidyād yatra majjanti mānavāḥ
12evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ
te vai saṃsāracakrasya pāśāṃś chindanti vai budhāḥ