Book 11 Chapter 3
1dhṛtarāṣṭra uvāca
1subhāṣitair mahāprājña śoko 'yaṃ vigato mama
bhuya eva tu vākyāni śrotum icchāmi tattvataḥ
2aniṣṭānāṃ ca saṃsargād iṣṭānāṃ ca vivarjanāt
kathaṃ hi mānasair duḥkhaiḥ pramucyante 'tra paṇḍitāḥ
3vidura uvāca
3yato yato mano duḥkhāt sukhād vāpi pramucyate
tatas tataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ
4aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha
kadalīsaṃnibho lokaḥ sāro hy asya na vidyate
5gṛhāṇy eva hi martyānām āhur dehāni paṇḍitāḥ
kālena viniyujyante sattvam ekaṃ tu śobhanam
6yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ
anyad rocayate vastram evaṃ dehāḥ śarīriṇām
7vaicitravīrya vāsaṃ hi duḥkhaṃ vā yadi vā sukham
prāpnuvantīha bhūtāni svakṛtenaiva karmaṇā
8karmaṇā prāpyate svargaṃ sukhaṃ duḥkhaṃ ca bhārata
tato vahati taṃ bhāram avaśaḥ svavaśo 'pi vā
9yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate
kiṃ cit prakriyamāṇaṃ vā kṛtamātram athāpi vā
10chinnaṃ vāpy avaropyantam avatīrṇam athāpi vā
ārdraṃ vāpy atha vā śuṣkaṃ pacyamānam athāpi vā
11avatāryamāṇam āpākād uddhṛtaṃ vāpi bhārata
atha vā paribhujyantam evaṃ dehāḥ śarīriṇām
12garbhastho vā prasūto vāpy atha vā divasāntaraḥ
ardhamāsagato vāpi māsamātragato 'pi vā
13saṃvatsaragato vāpi dvisaṃvatsara eva vā
yauvanastho 'pi madhyastho vṛddho vāpi vipadyate
14prākkarmabhis tu bhūtāni bhavanti na bhavanti ca
evaṃ sāṃsiddhike loke kimartham anutapyase
15yathā ca salile rājan krīḍārtham anusaṃcaran
unmajjec ca nimajjec ca kiṃ cit sattvaṃ narādhipa
16evaṃ saṃsāragahanād unmajjananimajjanāt
karmabhogena badhyantaḥ kliśyante ye 'lpabuddhayaḥ
17ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ
samāgamajñā bhūtānāṃ te yānti paramāṃ gatim