Book 10 Chapter 13
1vaiśaṃpāyana uvāca
1evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ
sarvāyudhavaropetam āruroha mahāratham
yuktaṃ paramakāmbojais turagair hemamālibhiḥ
2ādityodayavarṇasya dhuraṃ rathavarasya tu
dakṣiṇām avahat sainyaḥ sugrīvaḥ savyato 'vahat
pārṣṇivāhau tu tasyāstāṃ meghapuṣpabalāhakau
3viśvakarmakṛtā divyā nānāratnavibhūṣitā
ucchriteva rathe māyā dhvajayaṣṭir adṛśyata
4vainateyaḥ sthitas tasyāṃ prabhāmaṇḍalaraśmivān
tasya satyavataḥ ketur bhujagārir adṛśyata
5anvārohad dhṛṣīkeśaḥ ketuḥ sarvadhanuṣmatām
arjunaḥ satyakarmā ca kururājo yudhiṣṭhiraḥ
6aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau
rathasthaṃ śārṅgadhanvānam aśvināv iva vāsavam
7tāv upāropya dāśārhaḥ syandanaṃ lokapūjitam
pratodena javopetān paramāśvān acodayat
8te hayāḥ sahasotpetur gṛhītvā syandanottamam
āsthitaṃ pāṇḍaveyābhyāṃ yadūnām ṛṣabheṇa ca
9vahatāṃ śārṅgadhanvānam aśvānāṃ śīghragāminām
prādurāsīn mahāñ śabdaḥ pakṣiṇāṃ patatām iva
10te samārchan naravyāghrāḥ kṣaṇena bharatarṣabha
bhīmasenaṃ maheṣvāsaṃ samanudrutya vegitāḥ
11krodhadīptaṃ tu kaunteyaṃ dviṣadarthe samudyatam
nāśaknuvan vārayituṃ sametyāpi mahārathāḥ
12sa teṣāṃ prekṣatām eva śrīmatāṃ dṛḍhadhanvinām
yayau bhāgirathīkacchaṃ haribhir bhṛśavegitaiḥ
yatra sma śrūyate drauṇiḥ putrahantā mahātmanām
13sa dadarśa mahātmānam udakānte yaśasvinam
kṛṣṇadvaipāyanaṃ vyāsam āsīnam ṛṣibhiḥ saha
14taṃ caiva krūrakarmāṇaṃ ghṛtāktaṃ kuśacīriṇam
rajasā dhvastakeśāntaṃ dadarśa drauṇim antike
15tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ
bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt
16sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam
bhrātarau pṛṣṭhataś cāsya janārdanarathe sthitau
vyathitātmābhavad drauṇiḥ prāptaṃ cedam amanyata
17sa tad divyam adīnātmā paramāstram acintayat
jagrāha ca sa caiṣīkāṃ drauṇiḥ savyena pāṇinā
sa tām āpadam āsādya divyam astram udīrayat
18amṛṣyamāṇas tāñ śūrān divyāyudhadharān sthitān
apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ
19ity uktvā rājaśārdūla droṇaputraḥ pratāpavān
sarvalokapramohārthaṃ tad astraṃ pramumoca ha
20tatas tasyām iṣīkāyāṃ pāvakaḥ samajāyata
pradhakṣyann iva lokāṃs trīn kālāntakayamopamaḥ