Book 10 Chapter 10
1vaiśaṃpāyana uvāca
1tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ
śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam
2draupadeyā mahārāja drupadasyātmajaiḥ saha
pramattā niśi viśvastāḥ svapantaḥ śibire svake
3kṛtavarmaṇā nṛśaṃsena gautamena kṛpeṇa ca
aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi
4etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ
sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam
5chidyamānasya mahato vanasyeva paraśvadhaiḥ
śuśruve sumahāñ śabdo balasya tava bhārata
6aham eko 'vaśiṣṭas tu tasmāt sainyān mahīpate
muktaḥ kathaṃ cid dharmātman vyagrasya kṛtavarmaṇaḥ
7tac chrutvā vākyam aśivaṃ kuntīputro yudhiṣṭhiraḥ
papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ
8taṃ patantam abhikramya parijagrāha sātyakiḥ
bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau
9labdhacetās tu kaunteyaḥ śokavihvalayā girā
jitvā śatrūñ jitaḥ paścāt paryadevayad āturaḥ
10durvidā gatir arthānām api ye divyacakṣuṣaḥ
jīyamānā jayanty anye jayamānā vayaṃ jitāḥ
11hatvā bhrātṝn vayasyāṃś ca pitṝn putrān suhṛdgaṇān
bandhūn amātyān pautrāṃś ca jitvā sarvāñ jitā vayam
12anartho hy arthasaṃkāśas tathārtho 'narthadarśanaḥ
jayo 'yam ajayākāro jayas tasmāt parājayaḥ
13yaṃ jitvā tapyate paścād āpanna iva durmatiḥ
kathaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ
14yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe
nirjitair apramattair hi vijitā jitakāśinaḥ
15karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge
cāpavyāttasya raudrasya jyātalasvananādinaḥ
16kruddhasya narasiṃhasya saṃgrāmeṣv apalāyinaḥ
ye vyamucyanta karṇasya pramādāt ta ime hatāḥ
17rathahradaṃ śaravarṣormimantaṃ; ratnācitaṃ vāhanarājiyuktam
śaktyṛṣṭimīnadhvajanāganakraṃ; śarāsanāvartamaheṣuphenam
18saṃgrāmacandrodayavegavelaṃ; droṇārṇavaṃ jyātalanemighoṣam
ye terur uccāvacaśastranaubhis; te rājaputrā nihatāḥ pramādāt
19na hi pramādāt paramo 'sti kaś cid; vadho narāṇām iha jīvaloke
pramattam arthā hi naraṃ samantāt; tyajanty anarthāś ca samāviśanti
20dhvajottamāgrocchritadhūmaketuṃ; śarārciṣaṃ kopamahāsamīram
mahādhanurjyātalanemighoṣaṃ; tanutranānāvidhaśastrahomam
21mahācamūkakṣavarābhipannaṃ; mahāhave bhīṣmamahādavāgnim
ye sehur āttāyataśastravegaṃ; te rājaputrā nihatāḥ pramādāt
22na hi pramattena nareṇa labhyā; vidyā tapaḥ śrīr vipulaṃ yaśo vā
paśyāpramādena nihatya śatrūn; sarvān mahendraṃ sukham edhamānam
23indropamān pārthivaputrapautrān; paśyāviśeṣeṇa hatān pramādāt
tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ; sannāḥ kunadyām iva helamānāḥ
amarṣitair ye nihatāḥ śayānā; niḥsaṃśayaṃ te tridivaṃ prapannāḥ
24 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ; śokārṇave sādya vinaṅkṣyatīti
bhrātṝṃś ca putrāṃś ca hatān niśamya; pāñcālarājaṃ pitaraṃ ca vṛddham
dhruvaṃ visaṃjñā patitā pṛthivyāṃ; sā śeṣyate śokakṛśāṅgayaṣṭiḥ
25tac chokajaṃ duḥkham apārayantī; kathaṃ bhaviṣyaty ucitā sukhānām
putrakṣayabhrātṛvadhapraṇunnā; pradahyamāneva hutāśanena
26ity evam ārtaḥ paridevayan sa; rājā kurūṇāṃ nakulaṃ babhāṣe
gacchānayainām iha mandabhāgyāṃ; samātṛpakṣām iti rājaputrīm
27mādrīsutas tat parigṛhya vākyaṃ; dharmeṇa dharmapratimasya rājñaḥ
yayau rathenālayam āśu devyāḥ; pāñcālarājasya ca yatra dārāḥ
28prasthāpya mādrīsutam ājamīḍhaḥ; śokārditas taiḥ sahitaḥ suhṛdbhiḥ
rorūyamāṇaḥ prayayau sutānām; āyodhanaṃ bhūtagaṇānukīrṇam
29sa tat praviśyāśivam ugrarūpaṃ; dadarśa putrān suhṛdaḥ sakhīṃś ca
bhūmau śayānān rudhirārdragātrān; vibhinnabhagnāpahṛtottamāṅgān
30 sa tāṃs tu dṛṣṭvā bhṛśam ārtarūpo; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
uccaiḥ pracukrośa ca kauravāgryaḥ; papāta corvyāṃ sagaṇo visaṃjñaḥ