Book 10 Chapter 9
1saṃjaya uvāca
1te hatvā sarvapāñcālān draupadeyāṃś ca sarvaśaḥ
agacchan sahitās tatra yatra duryodhano hataḥ
2gatvā cainam apaśyaṃs te kiṃ cit prāṇaṃ narādhipam
tato rathebhyaḥ praskandya parivavrus tavātmajam
3taṃ bhagnasakthaṃ rājendra kṛcchraprāṇam acetasam
vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale
4vṛtaṃ samantād bahubhiḥ śvāpadair ghoradarśanaiḥ
śālāvṛkagaṇaiś caiva bhakṣayiṣyadbhir antikāt
5nivārayantaṃ kṛcchrāt tāñ śvāpadān saṃcikhādiṣūn
viveṣṭamānaṃ mahyāṃ ca subhṛśaṃ gāḍhavedanam
6taṃ śayānaṃ mahātmānaṃ bhūmau svarudhirokṣitam
hataśiṣṭās trayo vīrāḥ śokārtāḥ paryavārayan
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
7tais tribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ
śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ
8te taṃ śayānaṃ saṃprekṣya rājānam atathocitam
aviṣahyena duḥkhena tatas te rurudus trayaḥ
9tatas te rudhiraṃ hastair mukhān nirmṛjya tasya ha
raṇe rājñaḥ śayānasya kṛpaṇaṃ paryadevayan
10kṛpa uvāca
10na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ
ekādaśacamūbhartā śete duryodhano hataḥ
11paśya cāmīkarābhasya cāmīkaravibhūṣitām
gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi
12iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe
svargāyāpi vrajantaṃ hi na jahāti yaśasvinam
13paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitām
śayānāṃ śayane dharme bhāryāṃ prītimatīm iva
14yo vai mūrdhāvasiktānām agre yātaḥ paraṃtapaḥ
sa hato grasate pāṃsūn paśya kālasya paryayam
15yenājau nihatā bhūmāv aśerata purā dviṣaḥ
sa bhūmau nihataḥ śete kururājaḥ parair ayam
16bhayān namanti rājāno yasya sma śatasaṃghaśaḥ
sa vīraśayane śete kravyādbhiḥ parivāritaḥ
17upāsata nṛpāḥ pūrvam arthahetor yam īśvaram
dhik sadyo nihataḥ śete paśya kālasya paryayam
18saṃjaya uvāca
18taṃ śayānaṃ nṛpaśreṣṭhaṃ tato bharatasattama
aśvatthāmā samālokya karuṇaṃ paryadevayat
19āhus tvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām
dhanādhyakṣopamaṃ yuddhe śiṣyaṃ saṃkarṣaṇasya ha
20kathaṃ vivaram adrākṣīd bhīmasenas tavānagha
balinaḥ kṛtino nityaṃ sa ca pāpātmavān nṛpa
21kālo nūnaṃ mahārāja loke 'smin balavattaraḥ
paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge
22kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ
nikṛtyā hatavān mando nūnaṃ kālo duratyayaḥ
23dharmayuddhe hy adharmeṇa samāhūyaujasā mṛdhe
gadayā bhīmasenena nirbhinne sakthinī tava
24adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ
yad upekṣitavān kṣudro dhik tam astu yudhiṣṭhiram
25yuddheṣv apavadiṣyanti yodhā nūnaṃ vṛkodaram
yāvat sthāsyanti bhūtāni nikṛtyā hy asi pātitaḥ
26nanu rāmo 'bravīd rājaṃs tvāṃ sadā yadunandanaḥ
duryodhanasamo nāsti gadayā iti vīryavān
27ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata
suśiṣyo mama kauravyo gadāyuddha iti prabho
28yāṃ gatiṃ kṣatriyasyāhuḥ praśastāṃ paramarṣayaḥ
hatasyābhimukhasyājau prāptas tvam asi tāṃ gatim
29duryodhana na śocāmi tvām ahaṃ puruṣarṣabha
hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te
bhikṣukau vicariṣyete śocantau pṛthivīm imām
30dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim
dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām
31pāṇḍavāś cāpi te sarve kiṃ vakṣyanti narādhipān
kathaṃ duryodhano 'smābhir hata ity anapatrapāḥ
32dhanyas tvam asi gāndhāre yas tvam āyodhane hataḥ
prayāto 'bhimukhaḥ śatrūn dharmeṇa puruṣarṣabha
33hataputrā hi gāndhārī nihatajñātibāndhavā
prajñācakṣuś ca durdharṣaḥ kāṃ gatiṃ pratipatsyate
34dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham
ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam
35dātāraṃ sarvakāmānāṃ rakṣitāraṃ prajāhitam
yad vayaṃ nānugacchāmas tvāṃ dhig asmān narādhamān
36kṛpasya tava vīryeṇa mama caiva pituś ca me
sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca
37bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ
avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ
38kutaś cāpīdṛśaṃ sārtham upalapsyāmahe vayam
yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān
39vayam eva trayo rājan gacchantaṃ paramāṃ gatim
yad vai tvāṃ nānugacchāmas tena tapsyāmahe vayam
40tvatsvargahīnā hīnārthāḥ smarantaḥ sukṛtasya te
kiṃ nāma tad bhavet karma yena tvānuvrajema vai
41duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām
hīnānāṃ nas tvayā rājan kutaḥ śāntiḥ kutaḥ sukham
42gatvaitāṃs tu mahārāja sametya tvaṃ mahārathān
yathāśreṣṭhaṃ yathājyeṣṭhaṃ pūjayer vacanān mama
43ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām
hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa
44pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham
saindhavaṃ somadattaṃ ca bhūriśravasam eva ca
45tathā pūrvagatān anyān svargaṃ pārthivasattamān
asmad vākyāt pariṣvajya pṛcchethās tvam anāmayam
46ity evam uktvā rājānaṃ bhagnasaktham acetasam
aśvatthāmā samudvīkṣya punar vacanam abravīt
47duryodhana jīvasi ced vācaṃ śrotrasukhāṃ śṛṇu
sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrās trayo vayam
48te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ
ahaṃ ca kṛtavarmā ca kṛpaḥ śāradvatas tathā
49draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ
pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata
50kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ
sauptike śibiraṃ teṣāṃ hataṃ sanaravāhanam
51mayā ca pāpakarmāsau dhṛṣṭadyumno mahīpate
praviśya śibiraṃ rātrau paśumāreṇa māritaḥ
52duryodhanas tu tāṃ vācaṃ niśamya manasaḥ priyām
pratilabhya punaś ceta idaṃ vacanam abravīt
53na me 'karot tad gāṅgeyo na karṇo na ca te pitā
yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam
54sa cet senāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā
tena manye maghavatā samam ātmānam adya vai
55svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ
ity evam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ
prāṇān udasṛjad vīraḥ suhṛdāṃ śokam ādadhat
56tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam
punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān
57ity evaṃ tava putrasya niśamya karuṇāṃ giram
pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati
58tava putre gate svargaṃ śokārtasya mamānagha
ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai
59vaiśaṃpāyana uvāca
59iti śrutvā sa nṛpatiḥ putrajñātivadhaṃ tadā
niḥśvasya dīrgham uṣṇaṃ ca tataś cintāparo 'bhavat