Book 10 Chapter 7
1saṃjaya uvāca
1sa evaṃ cintayitvā tu droṇaputro viśāṃ pate
avatīrya rathopasthād dadhyau saṃprayataḥ sthitaḥ
2drauṇir uvāca
2ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram
giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam
3śitikaṇṭham ajaṃ śakraṃ krathaṃ kratuharaṃ haram
viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim
4śmaśānavāsinaṃ dṛptaṃ mahāgaṇapatiṃ prabhum
khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam
5manasāpy asucintyena duṣkareṇālpacetasā
so 'ham ātmopahāreṇa yakṣye tripuraghātinam
6stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam
vilohitaṃ nīlakaṇṭham apṛktaṃ durnivāraṇam
7śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca
vratavantaṃ taponityam anantaṃ tapatāṃ gatim
8bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣadapriyam
gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham
9kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam
tanuvāsasam atyugram umābhūṣaṇatatparam
10paraṃ parebhyaḥ paramaṃ paraṃ yasmān na vidyate
iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam
11hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam
prapadye śaraṇaṃ devaṃ parameṇa samādhinā
12imāṃ cāpy āpadaṃ ghorāṃ tarāmy adya sudustarām
sarvabhūtopahāreṇa yakṣye 'haṃ śucinā śucim
13iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ
purastāt kāñcanī vediḥ prādurāsīn mahātmanaḥ
14tasyāṃ vedyāṃ tadā rājaṃś citrabhānur ajāyata
dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan
15dīptāsyanayanāś cātra naikapādaśirobhujāḥ
dvipaśailapratīkāśāḥ prādurāsan mahānanāḥ
16śvavarāhoṣṭrarūpāś ca hayagomāyugomukhāḥ
ṛkṣamārjāravadanā vyāghradvīpimukhās tathā
17kākavaktrāḥ plavamukhāḥ śukavaktrās tathaiva ca
mahājagaravaktrāś ca haṃsavaktrāḥ sitaprabhāḥ
18dārvāghāṭamukhāś caiva cāṣavaktrāś ca bhārata
kūrmanakramukhāś caiva śiśumāramukhās tathā
19mahāmakaravaktrāś ca timivaktrās tathaiva ca
harivaktrāḥ krauñcamukhāḥ kapotebhamukhās tathā
20pārāvatamukhāś caiva madguvaktrās tathaiva ca
pāṇikarṇāḥ sahasrākṣās tathaiva ca śatodarāḥ
21nirmāṃsāḥ kokavaktrāś ca śyenavaktrāś ca bhārata
tathaivāśiraso rājann ṛkṣavaktrāś ca bhīṣaṇāḥ
22pradīptanetrajihvāś ca jvālāvaktrās tathaiva ca
meṣavaktrās tathaivānye tathā chāgamukhā nṛpa
23śaṅkhābhāḥ śaṅkhavaktrāś ca śaṅkhakarṇās tathaiva ca
śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ
24jaṭādharāḥ pañcaśikhās tathā muṇḍāḥ kṛśodarāḥ
caturdaṃṣṭrāś caturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ
25maulīdharāś ca rājendra tathākuñcitamūrdhajāḥ
uṣṇīṣiṇo mukuṭinaś cāruvaktrāḥ svalaṃkṛtāḥ
26padmotpalāpīḍadharās tathā kumudadhāriṇaḥ
māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ
27śataghnīcakrahastāś ca tathā musalapāṇayaḥ
bhuśuṇḍīpāśahastāś ca gadāhastāś ca bhārata
28pṛṣṭheṣu baddheṣudhayaś citrabāṇā raṇotkaṭāḥ
sadhvajāḥ sapatākāś ca saghaṇṭāḥ saparaśvadhāḥ
29mahāpāśodyatakarās tathā laguḍapāṇayaḥ
sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ
mahāsarpāṅgadadharāś citrābharaṇadhāriṇaḥ
30rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ
nīlāṅgāḥ kamalāṅgāś ca muṇḍavaktrās tathaiva ca
31bherīśaṅkhamṛdaṅgāṃs te jharjharānakagomukhān
avādayan pāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ
32gāyamānās tathaivānye nṛtyamānās tathāpare
laṅghayantaḥ plavantaś ca valgantaś ca mahābalāḥ
33dhāvanto javanāś caṇḍāḥ pavanoddhūtamūrdhajāḥ
mattā iva mahānāgā vinadanto muhur muhuḥ
34subhīmā ghorarūpāś ca śūlapaṭṭiśapāṇayaḥ
nānāvirāgavasanāś citramālyānulepanāḥ
35ratnacitrāṅgadadharāḥ samudyatakarās tathā
hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ
36pātāro 'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ
cūḍālāḥ karṇikālāś ca prakṛśāḥ piṭharodarāḥ
37atihrasvātidīrghāś ca prabalāś cātibhairavāḥ
vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ
38mahārhanānāmukuṭā muṇḍāś ca jaṭilāḥ pare
sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale
39utsaheraṃś ca ye hantuṃ bhūtagrāmaṃ caturvidham
ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ
40kāmakārakarāḥ siddhās trailokyasyeśvareśvarāḥ
nityānandapramuditā vāgīśā vītamatsarāḥ
41prāpyāṣṭaguṇam aiśvaryaṃ ye na yānti ca vismayam
yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ
42manovākkarmabhir bhaktair nityam ārādhitaś ca yaiḥ
manovākkarmabhir bhaktān pāti putrān ivaurasān
43pibanto 'sṛgvasās tv anye kruddhā brahmadviṣāṃ sadā
caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā
44śrutena brahmacaryeṇa tapasā ca damena ca
ye samārādhya śūlāṅkaṃ bhavasāyujyam āgatāḥ
45yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ
saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ
46nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ
saṃnādayantas te viśvam aśvatthāmānam abhyayuḥ
47saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ
vivardhayiṣavo drauṇer mahimānaṃ mahātmanaḥ
48jijñāsamānās tattejaḥ sauptikaṃ ca didṛkṣavaḥ
bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ
ghorarūpāḥ samājagmur bhūtasaṃghāḥ samantataḥ
49janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt
tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ
50atha drauṇir dhanuṣpāṇir baddhagodhāṅgulitravān
svayam evātmanātmānam upahāram upāharat
51dhanūṃṣi samidhas tatra pavitrāṇi śitāḥ śarāḥ
havir ātmavataś cātmā tasmin bhārata karmaṇi
52tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān
upahāraṃ mahāmanyur athātmānam upāharat
53taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam
abhiṣṭutya mahātmānam ity uvāca kṛtāñjaliḥ
54imam ātmānam adyāhaṃ jātam āṅgirase kule
agnau juhomi bhagavan pratigṛhṇīṣva māṃ balim
55bhavadbhaktyā mahādeva parameṇa samādhinā
asyām āpadi viśvātmann upākurmi tavāgrataḥ
56tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai
guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati
57sarvabhūtāśaya vibho havirbhūtam upasthitam
pratigṛhāṇa māṃ deva yady aśakyāḥ pare mayā
58ity uktvā drauṇir āsthāya tāṃ vedīṃ dīptapāvakām
saṃtyaktātmā samāruhya kṛṣṇavartmany upāviśat
59tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam
abravīd bhagavān sākṣān mahādevo hasann iva
60satyaśaucārjavatyāgais tapasā niyamena ca
kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā
61yathāvad aham ārāddhaḥ kṛṣṇenākliṣṭakarmaṇā
tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate
62kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā
pāñcālāḥ sahasā guptā māyāś ca bahuśaḥ kṛtāḥ
63kṛtas tasyaiṣa saṃmānaḥ pāñcālān rakṣatā mayā
abhibhūtās tu kālena naiṣām adyāsti jīvitam
64evam uktvā maheṣvāsaṃ bhagavān ātmanas tanum
āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam
65athāviṣṭo bhagavatā bhūyo jajvāla tejasā
varṣmavāṃś cābhavad yuddhe devasṛṣṭena tejasā
66tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan
abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram