Book 10 Chapter 2
1kṛpa uvāca
1śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho
mamāpi tu vacaḥ kiṃ cic chṛṇuṣvādya mahābhuja
2ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ
daive puruṣakāre ca paraṃ tābhyāṃ na vidyate
3na hi daivena sidhyanti karmāṇy ekena sattama
na cāpi karmaṇaikena dvābhyāṃ siddhis tu yogataḥ
4tābhyām ubhābhyāṃ sarvārthā nibaddhā hy adhamottamāḥ
pravṛttāś caiva dṛśyante nivṛttāś caiva sarvaśaḥ
5parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam
kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam
6utthānaṃ cāpy adaivasya hy anutthānasya daivatam
vyarthaṃ bhavati sarvatra pūrvaṃ kas tatra niścayaḥ
7pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite
bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī
8tayor daivaṃ viniścitya svavaśenaiva vartate
prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ
9tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha
viceṣṭantaś ca dṛśyante nivṛttāś ca tathaiva hi
10kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati
tathāsya karmaṇaḥ kartur abhinirvartate phalam
11utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam
aphalaṃ dṛśyate loke samyag apy upapāditam
12tatrālasā manuṣyāṇāṃ ye bhavanty amanasvinaḥ
utthānaṃ te vigarhanti prājñānāṃ tan na rocate
13prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi
akṛtvā ca punar duḥkhaṃ karma dṛśyen mahāphalam
14ceṣṭām akurvaṃl labhate yadi kiṃ cid yadṛcchayā
yo vā na labhate kṛtvā durdaśau tāv ubhāv api
15śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate
dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ
16yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam
nāsya vācyaṃ bhavet kiṃ cit tattvaṃ cāpy adhigacchati
17akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ
sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ
18evam etad anādṛtya vartate yas tv ato 'nyathā
sa karoty ātmano 'narthān naiṣa buddhimatāṃ nayaḥ
19hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ
kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet
hīnaṃ puruṣakāreṇa karma tv iha na sidhyati
20daivatebhyo namaskṛtya yas tv arthān samyag īhate
dakṣo dākṣiṇyasaṃpanno na sa moghaṃ vihanyate
21samyag īhā punar iyaṃ yo vṛddhān upasevate
āpṛcchati ca yac chreyaḥ karoti ca hitaṃ vacaḥ
22utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ
te 'sya yoge paraṃ mūlaṃ tanmūlā siddhir ucyate
23vṛddhānāṃ vacanaṃ śrutvā yo hy utthānaṃ prayojayet
utthānasya phalaṃ samyak tadā sa labhate 'cirāt
24rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ
anīśaś cāvamānī ca sa śīghraṃ bhraśyate śriyaḥ
25so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā
asamarthya samārabdho mūḍhatvād avicintitaḥ
26hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha
vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ
27pūrvam apy atiduḥśīlo na dainyaṃ kartum arhati
tapaty arthe vipanne hi mitrāṇām akṛtaṃ vacaḥ
28anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam
asmān apy anayas tasmāt prāpto 'yaṃ dāruṇo mahān
29anena tu mamādyāpi vyasanenopatāpitā
buddhiś cintayataḥ kiṃ cit svaṃ śreyo nāvabudhyate
30muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ
te ca pṛṣṭā yathā brūyus tat kartavyaṃ tathā bhavet
31te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha
upapṛcchāmahe gatvā viduraṃ ca mahāmatim
32te pṛṣṭāś ca vadeyur yac chreyo naḥ samanantaram
tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ
33anārambhāt tu kāryāṇāṃ nārthaḥ saṃpadyate kva cit
kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati
daivenopahatās te tu nātra kāryā vicāraṇā