Book 9 Chapter 56
1saṃjaya uvāca
1tato duryodhano dṛṣṭvā bhīmasenaṃ tathāgatam
pratyudyayāv adīnātmā vegena mahatā nadan
2samāpetatur ānadya śṛṅgiṇau vṛṣabhāv iva
mahānirghātaghoṣaś ca saṃprahāras tayor abhūt
3abhavac ca tayor yuddhaṃ tumulaṃ romaharṣaṇam
jigīṣator yudhānyonyam indraprahrādayor iva
4rudhirokṣitasarvāṅgau gadāhastau manasvinau
dadṛśāte mahātmānau puṣpitāv iva kiṃśukau
5tathā tasmin mahāyuddhe vartamāne sudāruṇe
khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata
6tathā tasmin vartamāne saṃkule tumule bhṛśam
ubhāv api pariśrāntau yudhyamānāv ariṃdamau
7tau muhūrtaṃ samāśvasya punar eva paraṃtapau
abhyahārayatāṃ tatra saṃpragṛhya gade śubhe
8tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau
balinau vāraṇau yadvad vāśitārthe madotkaṭau
9apāravīryau saṃprekṣya pragṛhītagadāv ubhau
vismayaṃ paramaṃ jagmur devagandharvadānavāḥ
10pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau
saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata
11samāgamya tato bhūyo bhrātarau balināṃ varau
anyonyasyāntaraprepsū pracakrāte 'ntaraṃ prati
12yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām
dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām
13āvidhyato gadāṃ tasya bhīmasenasya saṃyuge
śabdaḥ sutumulo ghoro muhūrtaṃ samapadyata
14āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam
gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha
15caraṃś ca vividhān mārgān maṇḍalāni ca bhārata
aśobhata tadā vīro bhūya eva vṛkodaraḥ
16tau parasparam āsādya yat tāv anyonyarakṣaṇe
mārjārāv iva bhakṣārthe tatakṣāte muhur muhuḥ
17acarad bhīmasenas tu mārgān bahuvidhāṃs tathā
maṇḍalāni vicitrāṇi sthānāni vividhāni ca
18gomūtrikāṇi citrāṇi gatapratyāgatāni ca
parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam
19abhidravaṇam ākṣepam avasthānaṃ savigraham
parāvartanasaṃvartam avaplutam athāplutam
upanyastam apanyastaṃ gadāyuddhaviśāradau
20evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam
vañcayantau punaś caiva ceratuḥ kurusattamau
21vikrīḍantau subalinau maṇḍalāni praceratuḥ
gadāhastau tatas tau tu maṇḍalāvasthitau balī
22dakṣiṇaṃ maṇḍalaṃ rājan dhārtarāṣṭro 'bhyavartata
savyaṃ tu maṇḍalaṃ tatra bhīmaseno 'bhyavartata
23tathā tu caratas tasya bhīmasya raṇamūrdhani
duryodhano mahārāja pārśvadeśe 'bhyatāḍayat
24āhatas tu tadā bhīmas tava putreṇa bhārata
āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan
25indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām
dadṛśus te mahārāja bhīmasenasya tāṃ gadām
26āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ
samudyamya gadāṃ ghorāṃ pratyavidhyad ariṃdamaḥ
27gadāmārutavegena tava putrasya bhārata
śabda āsīt sutumulas tejaś ca samajāyata
28sa caran vividhān mārgān maṇḍalāni ca bhāgaśaḥ
samaśobhata tejasvī bhūyo bhīmāt suyodhanaḥ
29āviddhā sarvavegena bhīmena mahatī gadā
sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā
30ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ
adrisāramayīṃ gurvīm āvidhyan bahv aśobhata
31gadāmārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ
bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān
32tau darśayantau samare yuddhakrīḍāṃ samantataḥ
gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau
33tau parasparam āsādya daṃṣṭrābhyāṃ dviradau yathā
aśobhetāṃ mahārāja śoṇitena pariplutau
34evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam
parivṛtte 'hani krūraṃ vṛtravāsavayor iva
35dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ
caraṃś citratarān mārgān kaunteyam abhidudruve
36tasya bhīmo mahāvegāṃ jāmbūnadapariṣkṛtām
abhikruddhasya kruddhas tu tāḍayām āsa tāṃ gadām
37savisphuliṅgo nirhrādas tayos tatrābhighātajaḥ
prādurāsīn mahārāja sṛṣṭayor vajrayor iva
38vegavatyā tayā tatra bhīmasenapramuktayā
nipatantyā mahārāja pṛthivī samakampata
39tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe
matto dvipa iva kruddhaḥ pratikuñjaradarśanāt
40sa savyaṃ maṇḍalaṃ rājann udbhrāmya kṛtaniścayaḥ
ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā
41tayā tv abhihato bhīmaḥ putreṇa tava pāṇḍavaḥ
nākampata mahārāja tad adbhutam ivābhavat
42āścaryaṃ cāpi tad rājan sarvasainyāny apūjayan
yad gadābhihato bhīmo nākampata padāt padam
43tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām
duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ
44taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ
moghaṃ duryodhanaś cakre tatrābhūd vismayo mahān
45sā tu moghā gadā rājan patantī bhīmacoditā
cālayām āsa pṛthivīṃ mahānirghātanisvanā
46āsthāya kauśikān mārgān utpatan sa punaḥ punaḥ
gadānipātaṃ prajñāya bhīmasenam avañcayat
47vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ
tāḍayām āsa saṃkruddho vakṣodeśe mahābalaḥ
48gadayābhihato bhīmo muhyamāno mahāraṇe
nābhyamanyata kartavyaṃ putreṇābhyāhatas tava
49tasmiṃs tathā vartamāne rājan somakapāṇḍavāḥ
bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan
50sa tu tena prahāreṇa mātaṅga iva roṣitaḥ
hastivad dhastisaṃkāśam abhidudrāva te sutam
51tatas tu rabhaso bhīmo gadayā tanayaṃ tava
abhidudrāva vegena siṃho vanagajaṃ yathā
52upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ
āvidhyata gadāṃ rājan samuddiśya sutaṃ tava
53atāḍayad bhīmasenaḥ pārśve duryodhanaṃ tadā
sa vihvalaḥ prahāreṇa jānubhyām agaman mahīm
54tasmiṃs tu bharataśreṣṭhe jānubhyām avanīṃ gate
udatiṣṭhat tato nādaḥ sṛñjayānāṃ jagatpate
55teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ
amarṣād bharataśreṣṭha putras te samakupyata
56utthāya tu mahābāhuḥ kruddho nāga iva śvasan
didhakṣann iva netrābhyāṃ bhīmasenam avaikṣata
57tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat
pramathiṣyann iva śiro bhīmasenasya saṃyuge
58sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ
atāḍayac chaṅkhadeśe sa cacālācalopamaḥ
59sa bhūyaḥ śuśubhe pārthas tāḍito gadayā raṇe
udbhinnarudhiro rājan prabhinna iva kuñjaraḥ
60tato gadāṃ vīrahaṇīm ayasmayīṃ; pragṛhya vajrāśanitulyanisvanām
atāḍayac chatrum amitrakarśano; balena vikramya dhanaṃjayāgrajaḥ
61sa bhīmasenābhihatas tavātmajaḥ; papāta saṃkampitadehabandhanaḥ
supuṣpito mārutavegatāḍito; mahāvane sāla ivāvaghūrṇitaḥ
62 tataḥ praṇedur jahṛṣuś ca pāṇḍavāḥ; samīkṣya putraṃ patitaṃ kṣitau tava
tataḥ sutas te pratilabhya cetanāṃ; samutpapāta dvirado yathā hradāt
63sa pārthivo nityam amarṣitas tadā; mahārathaḥ śikṣitavat paribhraman
atāḍayat pāṇḍavam agrataḥ sthitaṃ; sa vihvalāṅgo jagatīm upāspṛśat
64sa siṃhanādān vinanāda kauravo; nipātya bhūmau yudhi bhīmam ojasā
bibheda caivāśanitulyatejasā; gadānipātena śarīrarakṣaṇam
65tato 'ntarikṣe ninado mahān abhūd; divaukasām apsarasāṃ ca neduṣām
papāta coccair amarapraveritaṃ; vicitrapuṣpotkaravarṣam uttamam
66tataḥ parān āviśad uttamaṃ bhayaṃ; samīkṣya bhūmau patitaṃ narottamam
ahīyamānaṃ ca balena kauravaṃ; niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ
67tato muhūrtād upalabhya cetanāṃ; pramṛjya vaktraṃ rudhirārdram ātmanaḥ
dhṛtiṃ samālambya vivṛttalocano; balena saṃstabhya vṛkodaraḥ sthitaḥ