Book 9 Chapter 54
1vaiśaṃpāyana uvāca
1evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya
yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam
2rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite
mama putraḥ kathaṃ bhīmaṃ pratyayudhyata saṃjaya
3saṃjaya uvāca
3rāmasāṃnidhyam āsādya putro duryodhanas tava
yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān
4dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata
prītyā paramayā yukto yudhiṣṭhiram athābravīt
5samantapañcakaṃ kṣipram ito yāma viśāṃ pate
prathitottaravedī sā devaloke prajāpateḥ
6tasmin mahāpuṇyatame trailokyasya sanātane
saṃgrāme nidhanaṃ prāpya dhruvaṃ svargo bhaviṣyati
7tathety uktvā mahārāja kuntīputro yudhiṣṭhiraḥ
samantapañcakaṃ vīraḥ prāyād abhimukhaḥ prabhuḥ
8tato duryodhano rājā pragṛhya mahatīṃ gadām
padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha
9tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam
antarikṣagatā devāḥ sādhu sādhv ity apūjayan
vātikāś ca narā ye 'tra dṛṣṭvā te harṣam āgatāḥ
10sa pāṇḍavaiḥ parivṛtaḥ kururājas tavātmajaḥ
mattasyeva gajendrasya gatim āsthāya so 'vrajat
11tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ
siṃhanādaiś ca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ
12pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te
gatvā ca taiḥ parikṣiptaṃ samantāt sarvatodiśam
13dakṣiṇena sarasvatyāḥ svayanaṃ tīrtham uttamam
tasmin deśe tv aniriṇe tatra yuddham arocayan
14tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt
bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ
15avabaddhaśirastrāṇaḥ saṃkhye kāñcanavarmabhṛt
rarāja rājan putras te kāñcanaḥ śailarāḍ iva
16varmabhyāṃ saṃvṛtau vīrau bhīmaduryodhanāv ubhau
saṃyuge ca prakāśete saṃrabdhāv iva kuñjarau
17raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau
aśobhetāṃ mahārāja candrasūryāv ivoditau
18tāv anyonyaṃ nirīkṣetāṃ kruddhāv iva mahādvipau
dahantau locanai rājan parasparavadhaiṣiṇau
19saṃprahṛṣṭamanā rājan gadām ādāya kauravaḥ
sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan
20tato duryodhano rājā gadām ādāya vīryavān
bhīmasenam abhiprekṣya gajo gajam ivāhvayat
21adrisāramayīṃ bhīmas tathaivādāya vīryavān
āhvayām āsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane
22tāv udyatagadāpāṇī duryodhanavṛkodarau
saṃyuge sma prakāśete girī saśikharāv iva
23tāv ubhāv abhisaṃkruddhāv ubhau bhīmaparākramau
ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ
24ubhau sadṛśakarmāṇau yamavāsavayor iva
tathā sadṛśakarmāṇau varuṇasya mahābalau
25vāsudevasya rāmasya tathā vaiśravaṇasya ca
sadṛśau tau mahārāja madhukaiṭabhayor yudhi
26ubhau sadṛśakarmāṇau raṇe sundopasundayoḥ
tathaiva kālasya samau mṛtyoś caiva paraṃtapau
27anyonyam abhidhāvantau mattāv iva mahādvipau
vāśitāsaṃgame dṛptau śaradīva madotkaṭau
28mattāv iva jigīṣantau mātaṅgau bharatarṣabhau
ubhau krodhaviṣaṃ dīptaṃ vamantāv uragāv iva
29anyonyam abhisaṃrabdhau prekṣamāṇāv ariṃdamau
ubhau bharataśārdūlau vikrameṇa samanvitau
30siṃhāv iva durādharṣau gadāyuddhe paraṃtapau
nakhadaṃṣṭrāyudhau vīrau vyāghrāv iva durutsahau
31prajāsaṃharaṇe kṣubdhau samudrāv iva dustarau
lohitāṅgāv iva kruddhau pratapantau mahārathau
32raśmimantau mahātmānau dīptimantau mahābalau
dadṛśāte kuruśreṣṭhau kālasūryāv ivoditau
33vyāghrāv iva susaṃrabdhau garjantāv iva toyadau
jahṛṣāte mahābāhū siṃhau kesariṇāv iva
34gajāv iva susaṃrabdhau jvalitāv iva pāvakau
dadṛśus tau mahātmānau saśṛṅgāv iva parvatau
35roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam
tau sametau mahātmānau gadāhastau narottamau
36ubhau paramasaṃhṛṣṭāv ubhau paramasaṃmatau
sadaśvāv iva heṣantau bṛṃhantāv iva kuñjarau
37vṛṣabhāv iva garjantau duryodhanavṛkodarau
daityāv iva balonmattau rejatus tau narottamau
38tato duryodhano rājann idam āha yudhiṣṭhiram
sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram
39idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ
upopaviṣṭāḥ paśyadhvaṃ vimardaṃ nṛpasattamāḥ
40tataḥ samupaviṣṭaṃ tat sumahad rājamaṇḍalam
virājamānaṃ dadṛśe divīvādityamaṇḍalam
41teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ
upaviṣṭo mahārāja pūjyamānaḥ samantataḥ
42śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ
nakṣatrair iva saṃpūrṇo vṛto niśi niśākaraḥ
43tau tathā tu mahārāja gadāhastau durāsadau
anyonyaṃ vāgbhir ugrābhis takṣamāṇau vyavasthitau
44apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau
udīkṣantau sthitau vīrau vṛtraśakrāv ivāhave