Book 9 Chapter 52
1ṛṣaya ūcuḥ
1prajāpater uttaravedir ucyate; sanātanā rāma samantapañcakam
samījire yatra purā divaukaso; vareṇa satreṇa mahāvarapradāḥ
2purā ca rājarṣivareṇa dhīmatā; bahūni varṣāṇy amitena tejasā
prakṛṣṭam etat kuruṇā mahātmanā; tataḥ kurukṣetram itīha paprathe
3rāma uvāca
3kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etan mahātmanā
etad icchāmy ahaṃ śrotuṃ kathyamānaṃ tapodhanāḥ
4ṛṣaya ūcuḥ
4purā kila kuruṃ rāma kṛṣantaṃ satatotthitam
abhyetya śakras tridivāt paryapṛcchata kāraṇam
5kim idaṃ vartate rājan prayatnena pareṇa ca
rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ
6kurur uvāca
6iha ye puruṣāḥ kṣetre mariṣyanti śatakrato
te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān
7avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ
rājarṣir apy anirviṇṇaḥ karṣaty eva vasuṃdharām
8āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca
śatakratur anirviṇṇaṃ pṛṣṭvā pṛṣṭvā jagāma ha
9yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ
tataḥ śakro 'bravīd devān rājarṣer yac cikīrṣitam
10tac chrutvā cābruvan devāḥ sahasrākṣam idaṃ vacaḥ
vareṇa cchandyatāṃ śakra rājarṣir yadi śakyate
11yadi hy atra pramītā vai svargaṃ gacchanti mānavāḥ
asmān aniṣṭvā kratubhir bhāgo no na bhaviṣyati
12āgamya ca tataḥ śakras tadā rājarṣim abravīt
alaṃ khedena bhavataḥ kriyatāṃ vacanaṃ mama
13mānavā ye nirāhārā dehaṃ tyakṣyanty atandritāḥ
yudhi vā nihatāḥ samyag api tiryaggatā nṛpa
14te svargabhājo rājendra bhavantv iti mahāmate
tathāstv iti tato rājā kuruḥ śakram uvāca ha
15tatas tam abhyanujñāpya prahṛṣṭenāntarātmanā
jagāma tridivaṃ bhūyaḥ kṣipraṃ balaniṣūdanaḥ
16evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā
śakreṇa cāpy anujñātaṃ puṇyaṃ prāṇān vimuñcatām
17api cātra svayaṃ śakro jagau gāthāṃ surādhipaḥ
kurukṣetre nibaddhāṃ vai tāṃ śṛṇuṣva halāyudha
18pāṃsavo 'pi kurukṣetrād vāyunā samudīritāḥ
api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim
19surarṣabhā brāhmaṇasattamāś ca; tathā nṛgādyā naradevamukhyāḥ
iṣṭvā mahārhaiḥ kratubhir nṛsiṃha; saṃnyasya dehān sugatiṃ prapannāḥ
20tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya
etat kurukṣetrasamantapañcakaṃ; prajāpater uttaravedir ucyate
21śivaṃ mahat puṇyam idaṃ divaukasāṃ; susaṃmataṃ svargaguṇaiḥ samanvitam
ataś ca sarve 'pi vasuṃdharādhipā; hatā gamiṣyanti mahātmanāṃ gatim