Book 9 Chapter 51
1janamejaya uvāca
1kathaṃ kumārī bhagavaṃs tapoyuktā hy abhūt purā
kimarthaṃ ca tapas tepe ko vāsyā niyamo 'bhavat
2suduṣkaram idaṃ brahmaṃs tvattaḥ śrutam anuttamam
ākhyāhi tattvam akhilaṃ yathā tapasi sā sthitā
3vaiśaṃpāyana uvāca
3ṛṣir āsīn mahāvīryaḥ kuṇir gārgyo mahāyaśāḥ
sa taptvā vipulaṃ rājaṃs tapo vai tapatāṃ varaḥ
mānasīṃ sa sutāṃ subhrūṃ samutpāditavān vibhuḥ
4tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ
jagāma tridivaṃ rājan saṃtyajyeha kalevaram
5subhrūḥ sā hy atha kalyāṇī puṇḍarīkanibhekṣaṇā
mahatā tapasogreṇa kṛtvāśramam aninditā
6upavāsaiḥ pūjayantī pitṝn devāṃś ca sā purā
tasyās tu tapasogreṇa mahān kālo 'tyagān nṛpa
7sā pitrā dīyamānāpi bhartre naicchad aninditā
ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata
8tataḥ sā tapasogreṇa pīḍayitvātmanas tanum
pitṛdevārcanaratā babhūva vijane vane
9sātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā
vārddhakena ca rājendra tapasā caiva karśitā
10sā nāśakad yadā gantuṃ padāt padam api svayam
cakāra gamane buddhiṃ paralokāya vai tadā
11moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt
asaṃskṛtāyāḥ kanyāyāḥ kuto lokās tavānaghe
12evaṃ hi śrutam asmābhir devaloke mahāvrate
tapaḥ paramakaṃ prāptaṃ na tu lokās tvayā jitāḥ
13tan nāradavacaḥ śrutvā sābravīd ṛṣisaṃsadi
tapaso 'rdhaṃ prayacchāmi pāṇigrāhasya sattamāḥ
14ity ukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ
ṛṣiḥ prāk śṛṅgavān nāma samayaṃ cedam abravīt
15samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane
yady ekarātraṃ vastavyaṃ tvayā saha mayeti ha
16tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā
cakre ca pāṇigrahaṇaṃ tasyodvāhaṃ ca gālaviḥ
17sā rātrāv abhavad rājaṃs taruṇī devavarṇinī
divyābharaṇavastrā ca divyasraganulepanā
18tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīm ivātmanā
uvāsa ca kṣapām ekāṃ prabhāte sābravīc ca tam
19yas tvayā samayo vipra kṛto me tapatāṃ vara
tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmy aham
20sānujñātābravīd bhūyo yo 'smiṃs tīrthe samāhitaḥ
vatsyate rajanīm ekāṃ tarpayitvā divaukasaḥ
21catvāriṃśatam aṣṭau ca dve cāṣṭau samyag ācaret
yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ
evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā
22ṛṣir apy abhavad dīnas tasyā rūpaṃ vicintayan
samayena tapo 'rdhaṃ ca kṛcchrāt pratigṛhītavān
23sādhayitvā tadātmānaṃ tasyāḥ sa gatim anvayāt
duḥkhito bharataśreṣṭha tasyā rūpabalātkṛtaḥ
etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat
24tatrasthaś cāpi śuśrāva hataṃ śalyaṃ halāyudhaḥ
tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa
śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavais tadā
25samantapañcakadvārāt tato niṣkramya mādhavaḥ
papraccharṣigaṇān rāmaḥ kurukṣetrasya yat phalam
26te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho
samācakhyur mahātmānas tasmai sarvaṃ yathātatham