Book 9 Chapter 50
1vaiśaṃpāyana uvāca
1yatrejivān uḍupatī rājasūyena bhārata
tasmin vṛtte mahān āsīt saṃgrāmas tārakāmayaḥ
2tatrāpy upaspṛśya balo dattvā dānāni cātmavān
sārasvatasya dharmātmā munes tīrthaṃ jagāma ha
3yatra dvādaśavārṣikyām anāvṛṣṭyāṃ dvijottamān
vedān adhyāpayām āsa purā sārasvato muniḥ
4janamejaya uvāca
4kathaṃ dvādaśavārṣikyām anāvṛṣṭyāṃ tapodhanaḥ
vedān adhyāpayām āsa purā sārasvato muniḥ
5vaiśaṃpāyana uvāca
5āsīt pūrvaṃ mahārāja munir dhīmān mahātapāḥ
dadhīca iti vikhyāto brahmacārī jitendriyaḥ
6tasyātitapasaḥ śakro bibheti satataṃ vibho
na sa lobhayituṃ śakyaḥ phalair bahuvidhair api
7pralobhanārthaṃ tasyātha prāhiṇot pākaśāsanaḥ
divyām apsarasaṃ puṇyāṃ darśanīyām alambusām
8tasya tarpayato devān sarasvatyāṃ mahātmanaḥ
samīpato mahārāja sopātiṣṭhata bhāminī
9tāṃ divyavapuṣaṃ dṛṣṭvā tasyarṣer bhāvitātmanaḥ
retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā
10kukṣau cāpy adadhad dṛṣṭvā tad retaḥ puruṣarṣabha
sā dadhāra ca taṃ garbhaṃ putrahetor mahānadī
11suṣuve cāpi samaye putraṃ sā saritāṃ varā
jagāma putram ādāya tam ṛṣiṃ prati ca prabho
12ṛṣisaṃsadi taṃ dṛṣṭvā sā nadī munisattamam
tataḥ provāca rājendra dadatī putram asya tam
brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā
13dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām
tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavaty aham
14na vināśam idaṃ gacchet tvatteja iti niścayāt
pratigṛhṇīṣva putraṃ svaṃ mayā dattam aninditam
15ity uktaḥ pratijagrāha prītiṃ cāvāpa uttamām
mantravac copajighrat taṃ mūrdhni premṇā dvijottamaḥ
16pariṣvajya ciraṃ kālaṃ tadā bharatasattama
sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ
17viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ
tṛptiṃ yāsyanti subhage tarpyamāṇās tavāmbhasā
18ity uktvā sa tu tuṣṭāva vacobhir vai mahānadīm
prītaḥ paramahṛṣṭātmā yathāvac chṛṇu pārthiva
19prasṛtāsi mahābhāge saraso brahmaṇaḥ purā
jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ
20mama priyakarī cāpi satataṃ priyadarśane
tasmāt sārasvataḥ putro mahāṃs te varavarṇini
21tavaiva nāmnā prathitaḥ putras te lokabhāvanaḥ
sārasvata iti khyāto bhaviṣyati mahātapāḥ
22eṣa dvādaśavārṣikyām anāvṛṣṭyāṃ dvijarṣabhān
sārasvato mahābhāge vedān adhyāpayiṣyati
23puṇyābhyaś ca saridbhyas tvaṃ sadā puṇyatamā śubhe
bhaviṣyasi mahābhāge matprasādāt sarasvati
24evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī
putram ādāya muditā jagāma bharatarṣabha
25etasminn eva kāle tu virodhe devadānavaiḥ
śakraḥ praharaṇānveṣī lokāṃs trīn vicacāra ha
26na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā
yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām
27tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ
ṛte 'sthibhir dadhīcasya nihantuṃ tridaśadviṣaḥ
28tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ
dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn
29sa devair yācito 'sthīni yatnād ṛṣivaras tadā
prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan
sa lokān akṣayān prāpto devapriyakaras tadā
30tasyāsthibhir atho śakraḥ saṃprahṛṣṭamanās tadā
kārayām āsa divyāni nānāpraharaṇāny uta
vajrāṇi cakrāṇi gadā gurudaṇḍāṃś ca puṣkalān
31sa hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā
prajāpatisutenātha bhṛguṇā lokabhāvanaḥ
32atikāyaḥ sa tejasvī lokasāravinirmitaḥ
jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ
nityam udvijate cāsya tejasā pākaśāsanaḥ
33tena vajreṇa bhagavān mantrayuktena bhārata
bhṛśaṃ krodhavisṛṣṭena brahmatejobhavena ca
daityadānavavīrāṇāṃ jaghāna navatīr nava
34atha kāle vyatikrānte mahaty atibhayaṃkare
anāvṛṣṭir anuprāptā rājan dvādaśavārṣikī
35tasyāṃ dvādaśavārṣikyām anāvṛṣṭyāṃ maharṣayaḥ
vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam
36digbhyas tān pradrutān dṛṣṭvā muniḥ sārasvatas tadā
gamanāya matiṃ cakre taṃ provāca sarasvatī
37na gantavyam itaḥ putra tavāhāram ahaṃ sadā
dāsyāmi matsyapravarān uṣyatām iha bhārata
38ity uktas tarpayām āsa sa pitṝn devatās tathā
āhāram akaron nityaṃ prāṇān vedāṃś ca dhārayan
39atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ
anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt
40teṣāṃ kṣudhāparītānāṃ naṣṭā vedā vidhāvatām
sarveṣām eva rājendra na kaś cit pratibhānavān
41atha kaś cid ṛṣis teṣāṃ sārasvatam upeyivān
kurvāṇaṃ saṃśitātmānaṃ svādhyāyam ṛṣisattamam
42sa gatvācaṣṭa tebhyaś ca sārasvatam atiprabham
svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane
43tataḥ sarve samājagmus tatra rājan maharṣayaḥ
sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ
44asmān adhyāpayasveti tān uvāca tato muniḥ
śiṣyatvam upagacchadhvaṃ vidhivad bho mamety uta
45tato 'bravīd ṛṣigaṇo bālas tvam asi putraka
sa tān āha na me dharmo naśyed iti punar munīn
46yo hy adharmeṇa vibrūyād gṛhṇīyād vāpy adharmataḥ
mriyatāṃ tāv ubhau kṣipraṃ syātāṃ vā vairiṇāv ubhau
47na hāyanair na palitair na vittena na bandhubhiḥ
ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān
48etac chrutvā vacas tasya munayas te vidhānataḥ
tasmād vedān anuprāpya punar dharmaṃ pracakrire
49ṣaṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire
sārasvatasya viprarṣer vedasvādhyāyakāraṇāt
50muṣṭiṃ muṣṭiṃ tataḥ sarve darbhāṇāṃ te 'bhyupāharan
tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ
51tatrāpi dattvā vasu rauhiṇeyo; mahābalaḥ keśavapūrvajo 'tha
jagāma tīrthaṃ muditaḥ krameṇa; khyātaṃ mahad vṛddhakanyā sma yatra