Book 9 Chapter 48
1vaiśaṃpāyana uvāca
1indratīrthaṃ tato gatvā yadūnāṃ pravaro balī
viprebhyo dhanaratnāni dadau snātvā yathāvidhi
2tatra hy amararājo 'sāv īje kratuśatena ha
bṛhaspateś ca deveśaḥ pradadau vipulaṃ dhanam
3nirargalān sajārūthyān sarvān vividhadakṣiṇān
ājahāra kratūṃs tatra yathoktān vedapāragaiḥ
4tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ
pūrayām āsa vidhivat tataḥ khyātaḥ śatakratuḥ
5tasya nāmnā ca tat tīrthaṃ śivaṃ puṇyaṃ sanātanam
indratīrtham iti khyātaṃ sarvapāpapramocanam
6upaspṛśya ca tatrāpi vidhivan musalāyudhaḥ
brāhmaṇān pūjayitvā ca pānācchādanabhojanaiḥ
śubhaṃ tīrthavaraṃ tasmād rāmatīrthaṃ jagāma ha
7yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ
asakṛt pṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām
8upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam
ayajad vājapeyena so 'śvamedhaśatena ca
pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām
9rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya
upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān
10puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ
munīṃś caivābhivādyātha yamunātīrtham āgamat
11yatrānayām āsa tadā rājasūyaṃ mahīpate
putro 'diter mahābhāgo varuṇo vai sitaprabhaḥ
12tatra nirjitya saṃgrāme mānuṣān daivatāṃs tathā
varaṃ kratuṃ samājahre varuṇaḥ paravīrahā
13tasmin kratuvare vṛtte saṃgrāmaḥ samajāyata
devānāṃ dānavānāṃ ca trailokyasya kṣayāvahaḥ
14rājasūye kratuśreṣṭhe nivṛtte janamejaya
jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyān prati
15sīrāyudhas tadā rāmas tasmiṃs tīrthavare tadā
tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ
16vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ
tasmād ādityatīrthaṃ ca jagāma kamalekṣaṇaḥ
17yatreṣṭvā bhagavāñ jyotir bhāskaro rājasattama
jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata
18tasyā nadyās tu tīre vai sarve devāḥ savāsavāḥ
viśvedevāḥ samaruto gandharvāpsarasaś ca ha
19dvaipāyanaḥ śukaś caiva kṛṣṇaś ca madhusūdanaḥ
yakṣāś ca rākṣasāś caiva piśācāś ca viśāṃ pate
20ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ
tasmiṃs tīrthe sarasvatyāḥ śive puṇye paraṃtapa
21tatra hatvā purā viṣṇur asurau madhukaiṭabhau
āpluto bharataśreṣṭha tīrthapravara uttame
22dvaipāyanaś ca dharmātmā tatraivāplutya bhārata
saṃprāptaḥ paramaṃ yogaṃ siddhiṃ ca paramāṃ gataḥ
23asito devalaś caiva tasminn eva mahātapāḥ
paramaṃ yogam āsthāya ṛṣir yogam avāptavān