Book 9 Chapter 44
1vaiśaṃpāyana uvāca
1tato 'bhiṣekasaṃbhārān sarvān saṃbhṛtya śāstrataḥ
bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi
2tato himavatā datte maṇipravaraśobhite
divyaratnācite divye niṣaṇṇaḥ paramāsane
3sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam
ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ
4indrāviṣṇū mahāvīryau sūryācandramasau tathā
dhātā caiva vidhātā ca tathā caivānilānalau
5pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā
rudraś ca sahito dhīmān mitreṇa varuṇena ca
6rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ
viśvedevair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha
7gandharvair apsarobhiś ca yakṣarākṣasapannagaiḥ
devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ
8vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ
bhṛgubhiś cāṅgirobhiś ca yatibhiś ca mahātmabhiḥ
sarvair vidyādharaiḥ puṇyair yogasiddhais tathā vṛtaḥ
9pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ
aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca
10kratur haraḥ pracetāś ca manur dakṣas tathaiva ca
ṛtavaś ca grahāś caiva jyotīṃṣi ca viśāṃ pate
11mūrtimatyaś ca sarito vedāś caiva sanātanāḥ
samudrāś ca hradāś caiva tīrthāni vividhāni ca
pṛthivī dyaur diśaś caiva pādapāś ca janādhipa
12aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī
umā śacī sinīvālī tathā cānumatiḥ kuhūḥ
rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām
13himavāṃś caiva vindhyaś ca meruś cānekaśṛṅgavān
airāvataḥ sānucaraḥ kalāḥ kāṣṭhās tathaiva ca
māsārdhamāsā ṛtavas tathā rātryahanī nṛpa
14uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ
aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha
15dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ
kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye
16bahulatvāc ca noktā ye vividhā devatāgaṇāḥ
te kumārābhiṣekārthaṃ samājagmus tatas tataḥ
17jagṛhus te tadā rājan sarva eva divaukasaḥ
ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ
18divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa
sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu
19abhyaṣiñcan kumāraṃ vai saṃprahṛṣṭā divaukasaḥ
senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham
20purā yathā mahārāja varuṇaṃ vai jaleśvaram
tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ
kaśyapaś ca mahātejā ye cānye nānukīrtitāḥ
21tasmai brahmā dadau prīto balino vātaraṃhasaḥ
kāmavīryadharān siddhān mahāpāriṣadān prabhuḥ
22nandiṣeṇaṃ lohitākṣaṃ ghaṇṭākarṇaṃ ca saṃmatam
caturtham asyānucaraṃ khyātaṃ kumudamālinam
23tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣadaṃ kratum
māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam
dadau skandāya rājendra surārivinibarhaṇam
24sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām
jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa
25tathā devā dadus tasmai senāṃ nairṛtasaṃkulām
devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm
26jayaśabdaṃ tataś cakrur devāḥ sarve savāsavāḥ
gandharvayakṣarakṣāṃsi munayaḥ pitaras tathā
27yamaḥ prādād anucarau yamakālopamāv ubhau
unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī
28subhrājo bhāskaraś caiva yau tau sūryānuyāyinau
tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān
29kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau
somo 'py anucarau prādān maṇiṃ sumaṇim eva ca
30jvālājihvaṃ tathā jyotir ātmajāya hutāśanaḥ
dadāv anucarau śūrau parasainyapramāthinau
31parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam
dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau
aṃśo 'py anucarān pañca dadau skandāya dhīmate
32utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāv ubhau
dadāv analaputrāya vāsavaḥ paravīrahā
tau hi śatrūn mahendrasya jaghnatuḥ samare bahūn
33cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam
skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ
34vardhanaṃ nandanaṃ caiva sarvavidyāviśāradau
skandāya dadatuḥ prītāv aśvinau bharatarṣabha
35kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ
ḍambarāḍambarau caiva dadau dhātā mahātmane
36vakrānuvakrau balinau meṣavaktrau balotkaṭau
dadau tvaṣṭā mahāmāyau skandāyānucarau varau
37suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane
kumārāya mahātmānau tapovidyādharau prabhuḥ
38sudarśanīyau varadau triṣu lokeṣu viśrutau
suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca
kārttikeyāya saṃprādād vidhātā lokaviśrutau
39pālitakaṃ kālikaṃ ca mahāmāyāvināv ubhau
pūṣā ca pārṣadau prādāt kārttikeyāya bhārata
40balaṃ cātibalaṃ caiva mahāvaktrau mahābalau
pradadau kārttikeyāya vāyur bharatasattama
41ghasaṃ cātighasaṃ caiva timivaktrau mahābalau
pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ
42suvarcasaṃ mahātmānaṃ tathaivāpy ativarcasam
himavān pradadau rājan hutāśanasutāya vai
43kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca
dadāv anucarau merur agniputrāya bhārata
44sthiraṃ cātisthiraṃ caiva merur evāparau dadau
mahātmane 'gniputrāya mahābalaparākramau
45ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇayodhinau
pradadāv agniputrāya vindhyaḥ pāriṣadāv ubhau
46saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau
pradadāv agniputrāya mahāpāriṣadāv ubhau
47unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca
pradadāv agniputrāya pārvatī śubhadarśanā
48jayaṃ mahājayaṃ caiva nāgau jvalanasūnave
pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ
49evaṃ sādhyāś ca rudrāś ca vasavaḥ pitaras tathā
sāgarāḥ saritaś caiva girayaś ca mahābalāḥ
50daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ
divyapraharaṇopetān nānāveṣavibhūṣitān
51śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ
vividhāyudhasaṃpannāś citrābharaṇavarmiṇaḥ
52śaṅkukarṇo nikumbhaś ca padmaḥ kumuda eva ca
ananto dvādaśabhujas tathā kṛṣṇopakṛṣṇakau
53droṇaśravāḥ kapiskandhaḥ kāñcanākṣo jalaṃdhamaḥ
akṣasaṃtarjano rājan kunadīkas tamobhrakṛt
54ekākṣo dvādaśākṣaś ca tathaivaikajaṭaḥ prabhuḥ
sahasrabāhur vikaṭo vyāghrākṣaḥ kṣitikampanaḥ
55puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ
pariśrutaḥ kokanadaḥ priyamālyānulepanaḥ
56ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ
jvālājihvaḥ karālaś ca sitakeśo jaṭī hariḥ
57caturdaṃṣṭro 'ṣṭajihvaś ca meghanādaḥ pṛthuśravāḥ
vidyudakṣo dhanurvaktro jaṭharo mārutāśanaḥ
58udarākṣo jhaṣākṣaś ca vajranābho vasuprabhaḥ
samudravego rājendra śailakampī tathaiva ca
59putrameṣaḥ pravāhaś ca tathā nandopanandakau
dhūmraḥ śvetaḥ kaliṅgaś ca siddhārtho varadas tathā
60priyakaś caiva nandaś ca gonandaś ca pratāpavān
ānandaś ca pramodaś ca svastiko dhruvakas tathā
61kṣemavāpaḥ sujātaś ca siddhayātraś ca bhārata
govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ
62gāyano hasanaś caiva bāṇaḥ khaḍgaś ca vīryavān
vaitālī cātitālī ca tathā katikavātikau
63haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaś ca ha
raṇotkaṭaḥ prahāsaś ca śvetaśīrṣaś ca nandakaḥ
64kālakaṇṭhaḥ prabhāsaś ca tathā kumbhāṇḍako 'paraḥ
kālakākṣaḥ sitaś caiva bhūtalonmathanas tathā
65yajñavāhaḥ pravāhaś ca devayājī ca somapaḥ
sajālaś ca mahātejāḥ krathakrāthau ca bhārata
66tuhanaś ca tuhānaś ca citradevaś ca vīryavān
madhuraḥ suprasādaś ca kirīṭī ca mahābalaḥ
67vasano madhuvarṇaś ca kalaśodara eva ca
dhamanto manmathakaraḥ sūcīvaktraś ca vīryavān
68śvetavaktraḥ suvaktraś ca cāruvaktraś ca pāṇḍuraḥ
daṇḍabāhuḥ subāhuś ca rajaḥ kokilakas tathā
69acalaḥ kanakākṣaś ca bālānām ayikaḥ prabhuḥ
saṃcārakaḥ kokanado gṛdhravaktraś ca jambukaḥ
70lohāśavaktro jaṭharaḥ kumbhavaktraś ca kuṇḍakaḥ
madgugrīvaś ca kṛṣṇaujā haṃsavaktraś ca candrabhāḥ
71pāṇikūrmā ca śambūkaḥ pañcavaktraś ca śikṣakaḥ
cāṣavaktraś ca jambūkaḥ śākavaktraś ca kuṇḍakaḥ
72yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ
paitāmahā mahātmāno mahāpāriṣadāś ca ha
yauvanasthāś ca bālāś ca vṛddhāś ca janamejaya
73sahasraśaḥ pāriṣadāḥ kumāram upatasthire
vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya
74kūrmakukkuṭavaktrāś ca śaśolūkamukhās tathā
kharoṣṭravadanāś caiva varāhavadanās tathā
75manuṣyameṣavaktrāś ca sṛgālavadanās tathā
bhīmā makaravaktrāś ca śiṃśumāramukhās tathā
76mārjāraśaśavaktrāś ca dīrghavaktrāś ca bhārata
nakulolūkavaktrāś ca śvavaktrāś ca tathāpare
77ākhubabhrukavaktrāś ca mayūravadanās tathā
matsyameṣānanāś cānye ajāvimahiṣānanāḥ
78ṛkṣaśārdūlavaktrāś ca dvīpisiṃhānanās tathā
bhīmā gajānanāś caiva tathā nakramukhāḥ pare
79garuḍānanāḥ khaḍgamukhā vṛkakākamukhās tathā
gokharoṣṭramukhāś cānye vṛṣadaṃśamukhās tathā
80mahājaṭharapādāṅgās tārakākṣāś ca bhārata
pārāvatamukhāś cānye tathā vṛṣamukhāḥ pare
81kokilāvadanāś cānye śyenatittirikānanāḥ
kṛkalāsamukhāś caiva virajombaradhāriṇaḥ
82vyālavaktrāḥ śūlamukhāś caṇḍavaktrāḥ śatānanāḥ
āśīviṣāś cīradharā gonāsāvaraṇās tathā
83sthūlodarāḥ kṛśāṅgāś ca sthūlāṅgāś ca kṛśodarāḥ
hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ
84gajendracarmavasanās tathā kṛṣṇājināmbarāḥ
skandhemukhā mahārāja tathā hy udaratomukhāḥ
85pṛṣṭhemukhā hanumukhās tathā jaṅghāmukhā api
pārśvānanāś ca bahavo nānādeśamukhās tathā
86tathā kīṭapataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ
nānāvyālamukhāś cānye bahubāhuśirodharāḥ
87nānāvṛkṣabhujāḥ ke cit kaṭiśīrṣās tathāpare
bhujaṃgabhogavadanā nānāgulmanivāsinaḥ
88cīrasaṃvṛtagātrāś ca tathā phalakavāsasaḥ
nānāveṣadharāś caiva carmavāsasa eva ca
89uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ
kirīṭinaḥ pañcaśikhās tathā kaṭhinamūrdhajāḥ
90triśikhā dviśikhāś caiva tathā saptaśikhāḥ pare
śikhaṇḍino mukuṭino muṇḍāś ca jaṭilās tathā
91citramālyadharāḥ ke cit ke cid romānanās tathā
divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ
92kṛṣṇā nirmāṃsavaktrāś ca dīrghapṛṣṭhā nirūdarāḥ
sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ
93mahābhujā hrasvabhujā hrasvagātrāś ca vāmanāḥ
kubjāś ca dīrghajaṅghāś ca hastikarṇaśirodharāḥ
94hastināsāḥ kūrmanāsā vṛkanāsās tathāpare
dīrghoṣṭhā dīrghajihvāś ca vikarālā hy adhomukhāḥ
95mahādaṃṣṭrā hrasvadaṃṣṭrāś caturdaṃṣṭrās tathāpare
vāraṇendranibhāś cānye bhīmā rājan sahasraśaḥ
96suvibhaktaśarīrāś ca dīptimantaḥ svalaṃkṛtāḥ
piṅgākṣāḥ śaṅkukarṇāś ca vakranāsāś ca bhārata
97pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ
nānāpādauṣṭhadaṃṣṭrāś ca nānāhastaśirodharāḥ
nānāvarmabhir ācchannā nānābhāṣāś ca bhārata
98kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ
hṛṣṭāḥ paripatanti sma mahāpāriṣadās tathā
99dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ
piṅgākṣā nīlakaṇṭhāś ca lambakarṇāś ca bhārata
100vṛkodaranibhāś caiva ke cid añjanasaṃnibhāḥ
śvetāṅgā lohitagrīvāḥ piṅgākṣāś ca tathāpare
kalmāṣā bahavo rājaṃś citravarṇāś ca bhārata
101cāmarāpīḍakanibhāḥ śvetalohitarājayaḥ
nānāvarṇāḥ savarṇāś ca mayūrasadṛśaprabhāḥ
102punaḥ praharaṇāny eṣāṃ kīrtyamānāni me śṛṇu
śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham
103pāśodyatakarāḥ ke cid vyāditāsyāḥ kharānanāḥ
pṛthvakṣā nīlakaṇṭhāś ca tathā parighabāhavaḥ
104śataghnīcakrahastāś ca tathā musalapāṇayaḥ
śūlāsihastāś ca tathā mahākāyā mahābalāḥ
105gadābhuśuṇḍihastāś ca tathā tomarapāṇayaḥ
asimudgarahastāś ca daṇḍahastāś ca bhārata
106āyudhair vividhair ghorair mahātmāno mahājavāḥ
mahābalā mahāvegā mahāpāriṣadās tathā
107abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ
ghaṇṭājālapinaddhāṅgā nanṛtus te mahaujasaḥ
108ete cānye ca bahavo mahāpāriṣadā nṛpa
upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam
109divyāś cāpy āntarikṣāś ca pārthivāś cānilopamāḥ
vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan
110tādṛśānāṃ sahasrāṇi prayutāny arbudāni ca
abhiṣiktaṃ mahātmānaṃ parivāryopatasthire