Book 9 Chapter 41
1janamejaya uvāca
1vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ
kimarthaṃ ca saricchreṣṭhā tam ṛṣiṃ pratyavāhayat
2kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho
śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām
3vaiśaṃpāyana uvāca
3viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata
bhṛśaṃ vairam abhūd rājaṃs tapaḥspardhākṛtaṃ mahat
4āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavan mahān
pūrvataḥ paścimaś cāsīd viśvāmitrasya dhīmataḥ
5yatra sthāṇur mahārāja taptavān sumahat tapaḥ
yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ
6yatreṣṭvā bhagavān sthāṇuḥ pūjayitvā sarasvatīm
sthāpayām āsa tat tīrthaṃ sthāṇutīrtham iti prabho
7tatra sarve surāḥ skandam abhyaṣiñcan narādhipa
senāpatyena mahatā surārivinibarhaṇam
8tasmin sarasvatītīrthe viśvāmitro mahāmuniḥ
vasiṣṭhaṃ cālayām āsa tapasogreṇa tac chṛṇu
9viśvāmitravasiṣṭhau tāv ahany ahani bhārata
spardhāṃ tapaḥkṛtāṃ tīvrāṃ cakratus tau tapodhanau
10tatrāpy adhikasaṃtāpo viśvāmitro mahāmuniḥ
dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha
tasya buddhir iyaṃ hy āsīd dharmanityasya bhārata
11iyaṃ sarasvatī tūrṇaṃ matsamīpaṃ tapodhanam
ānayiṣyati vegena vasiṣṭhaṃ japatāṃ varam
ihāgataṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśayaḥ
12evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ
sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocanaḥ
13sā dhyātā muninā tena vyākulatvaṃ jagāma ha
jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī
14tata enaṃ vepamānā vivarṇā prāñjalis tadā
upatasthe munivaraṃ viśvāmitraṃ sarasvatī
15hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam
brūhi kiṃ karavāṇīti provāca munisattamam
16tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya
yāvad enaṃ nihanmy adya tac chrutvā vyathitā nadī
17sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā
vivyathe suvirūḍheva latā vāyusamīritā
18tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim
viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya
19tato bhītā saricchreṣṭhā cintayām āsa bhārata
ubhayoḥ śāpayor bhītā katham etad bhaviṣyati
20sābhigamya vasiṣṭhaṃ tu imam artham acodayat
yad uktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā
21ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ
cintayitvā mahāśāpam ṛṣivitrāsitā bhṛśam
22tāṃ kṛśāṃ ca vivarṇāṃ ca dṛṣṭvā cintāsamanvitām
uvāca rājan dharmātmā vasiṣṭho dvipadāṃ varaḥ
23trāhy ātmānaṃ saricchreṣṭhe vaha māṃ śīghragāminī
viśvāmitraḥ śaped dhi tvāṃ mā kṛthās tvaṃ vicāraṇām
24tasya tad vacanaṃ śrutvā kṛpāśīlasya sā sarit
cintayām āsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet
25tasyāś cintā samutpannā vasiṣṭho mayy atīva hi
kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā
26atha kūle svake rājañ japantam ṛṣisattamam
juhvānaṃ kauśikaṃ prekṣya sarasvaty abhyacintayat
27idam antaram ity eva tataḥ sā saritāṃ varā
kūlāpahāram akarot svena vegena sā sarit
28tena kūlāpahāreṇa maitrāvaruṇir auhyata
uhyamānaś ca tuṣṭāva tadā rājan sarasvatīm
29pitāmahasya sarasaḥ pravṛttāsi sarasvati
vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ
30tvam evākāśagā devi megheṣūtsṛjase payaḥ
sarvāś cāpas tvam eveti tvatto vayam adhīmahe
31puṣṭir dyutis tathā kīrtiḥ siddhir vṛddhir umā tathā
tvam eva vāṇī svāhā tvaṃ tvayy āyattam idaṃ jagat
tvam eva sarvabhūteṣu vasasīha caturvidhā
32evaṃ sarasvatī rājan stūyamānā maharṣiṇā
vegenovāha taṃ vipraṃ viśvāmitrāśramaṃ prati
nyavedayata cābhīkṣṇaṃ viśvāmitrāya taṃ munim
33tam ānītaṃ sarasvatyā dṛṣṭvā kopasamanvitaḥ
athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā
34taṃ tu kruddham abhiprekṣya brahmahatyābhayān nadī
apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā
ubhayoḥ kurvatī vākyaṃ vañcayitvā tu gādhijam
35tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam
abravīd atha saṃkruddho viśvāmitro hy amarṣaṇaḥ
36yasmān mā tvaṃ saricchreṣṭhe vañcayitvā punar gatā
śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃmatam
37tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā
avahac choṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā
38atharṣayaś ca devāś ca gandharvāpsarasas tathā
sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ
39evaṃ vasiṣṭhāpavāho loke khyāto janādhipa
āgacchac ca punar mārgaṃ svam eva saritāṃ varā