Book 9 Chapter 40
1vaiśaṃpāyana uvāca
1brahmayonibhir ākīrṇaṃ jagāma yadunandanaḥ
yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ
juhāva dhṛtarāṣṭrasya rāṣṭraṃ vaicitravīryiṇaḥ
2tapasā ghorarūpeṇa karśayan deham ātmanaḥ
krodhena mahatāviṣṭo dharmātmā vai pratāpavān
3purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike
vṛtte viśvajito 'nte vai pāñcālān ṛṣayo 'gaman
4tatreśvaram ayācanta dakṣiṇārthaṃ manīṣiṇaḥ
balānvitān vatsatarān nirvyādhīn ekaviṃśatim
5tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti
paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam
6evam uktvā tato rājann ṛṣīn sarvān pratāpavān
jagāma dhṛtarāṣṭrasya bhavanaṃ brāhmaṇottamaḥ
7sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram
ayācata paśūn dālbhyaḥ sa cainaṃ ruṣito 'bravīt
8yadṛcchayā mṛtā dṛṣṭvā gās tadā nṛpasattama
etān paśūn naya kṣipraṃ brahmabandho yadīcchasi
9ṛṣis tv atha vacaḥ śrutvā cintayām āsa dharmavit
aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi
10cintayitvā muhūrtaṃ ca roṣāviṣṭo dvijottamaḥ
matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ
11sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ
juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapateḥ purā
12avakīrṇe sarasvatyās tīrthe prajvālya pāvakam
bako dālbhyo mahārāja niyamaṃ param āsthitaḥ
sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ
13tasmiṃs tu vidhivat satre saṃpravṛtte sudāruṇe
akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva
14chidyamānaṃ yathānantaṃ vanaṃ paraśunā vibho
babhūvāpahataṃ tac cāpy avakīrṇam acetanam
15dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ
babhūva durmanā rājaṃś cintayām āsa ca prabhuḥ
16mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā
athāsau pārthivaḥ khinnas te ca viprās tadā nṛpa
17yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa
atha vaiprāśnikāṃs tatra papraccha janamejaya
18tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtas tvayā
māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ
19tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān
tasyaitat tapasaḥ karma yena te hy anayo mahān
apāṃ kuñje sarasvatyās taṃ prasādaya pārthiva
20sarasvatīṃ tato gatvā sa rājā bakam abravīt
nipatya śirasā bhūmau prāñjalir bharatarṣabha
21prasādaye tvā bhagavann aparādhaṃ kṣamasva me
mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ
tvaṃ gatis tvaṃ ca me nāthaḥ prasādaṃ kartum arhasi
22taṃ tathā vilapantaṃ tu śokopahatacetasam
dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tac ca vyamocayat
23ṛṣiḥ prasannas tasyābhūt saṃrambhaṃ ca vihāya saḥ
mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim
24mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn
hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi
25dhṛtarāṣṭro 'pi dharmātmā svasthacetā mahāmanāḥ
svam eva nagaraṃ rājā pratipede maharddhimat
26tatra tīrthe mahārāja bṛhaspatir udāradhīḥ
asurāṇām abhāvāya bhāvāya ca divaukasām
27māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ
daivatair api saṃbhagnā jitakāśibhir āhave
28tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ
vājinaḥ kuñjarāṃś caiva rathāṃś cāśvatarīyutān
29ratnāni ca mahārhāṇi dhanaṃ dhānyaṃ ca puṣkalam
yayau tīrthaṃ mahābāhur yāyātaṃ pṛthivīpate
30yatra yajñe yayātes tu mahārāja sarasvatī
sarpiḥ payaś ca susrāva nāhuṣasya mahātmanaḥ
31tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ
ākrāmad ūrdhvaṃ mudito lebhe lokāṃś ca puṣkalān
32yayāter yajamānasya yatra rājan sarasvatī
prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām
33yatra yatra hi yo vipro yān yān kāmān abhīpsati
tatra tatra saricchreṣṭhā sasarja subahūn rasān
34tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā
vismitā mānuṣāś cāsan dṛṣṭvā tāṃ yajñasaṃpadam
35tatas tālaketur mahādharmasetur; mahātmā kṛtātmā mahādānanityaḥ
vasiṣṭhāpavāhaṃ mahābhīmavegaṃ; dhṛtātmā jitātmā samabhyājagāma