Book 9 Chapter 37
1janamejaya uvāca
1saptasārasvataṃ kasmāt kaś ca maṅkaṇako muniḥ
kathaṃ siddhaś ca bhagavān kaś cāsya niyamo 'bhavat
2kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama
etad icchāmy ahaṃ śrotuṃ vidhivad dvijasattama
3vaiśaṃpāyana uvāca
3rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat
āhūtā balavadbhir hi tatra tatra sarasvatī
4suprabhā kāñcanākṣī ca viśālā mānasahradā
sarasvatī oghavatī suveṇur vimalodakā
5pitāmahasya mahato vartamāne mahītale
vitate yajñavāṭe vai sameteṣu dvijātiṣu
6puṇyāhaghoṣair vimalair vedānāṃ ninadais tathā
deveṣu caiva vyagreṣu tasmin yajñavidhau tadā
7tatra caiva mahārāja dīkṣite prapitāmahe
yajatas tatra satreṇa sarvakāmasamṛddhinā
8manasā cintitā hy arthā dharmārthakuśalais tadā
upatiṣṭhanti rājendra dvijātīṃs tatra tatra ha
9jaguś ca tatra gandharvā nanṛtuś cāpsarogaṇāḥ
vāditrāṇi ca divyāni vādayām āsur añjasā
10tasya yajñasya saṃpattyā tutuṣur devatā api
vismayaṃ paramaṃ jagmuḥ kim u mānuṣayonayaḥ
11vartamāne tathā yajñe puṣkarasthe pitāmahe
abruvann ṛṣayo rājan nāyaṃ yajño mahāphalaḥ
na dṛśyate saricchreṣṭhā yasmād iha sarasvatī
12tac chrutvā bhagavān prītaḥ sasmārātha sarasvatīm
pitāmahena yajatā āhūtā puṣkareṣu vai
suprabhā nāma rājendra nāmnā tatra sarasvatī
13tāṃ dṛṣṭvā munayas tuṣṭā vegayuktāṃ sarasvatīm
pitāmahaṃ mānayantīṃ kratuṃ te bahu menire
14evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī
pitāmahārthaṃ saṃbhūtā tuṣṭyarthaṃ ca manīṣiṇām
15naimiṣe munayo rājan samāgamya samāsate
tatra citrāḥ kathā hy āsan vedaṃ prati janeśvara
16tatra te munayo hy āsan nānāsvādhyāyavedinaḥ
te samāgamya munayaḥ sasmarur vai sarasvatīm
17sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ
samāgatānāṃ rājendra sahāyārthaṃ mahātmanām
ājagāma mahābhāgā tatra puṇyā sarasvatī
18naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām
āgatā saritāṃ śreṣṭhā tatra bhārata pūjitā
19gayasya yajamānasya gayeṣv eva mahākratum
āhūtā saritāṃ śreṣṭhā gayayajñe sarasvatī
20viśālāṃ tu gayeṣv āhur ṛṣayaḥ saṃśitavratāḥ
sarit sā himavatpārśvāt prasūtā śīghragāminī
21auddālakes tathā yajñe yajatas tatra bhārata
samete sarvataḥ sphīte munīnāṃ maṇḍale tadā
22uttare kosalābhāge puṇye rājan mahātmanaḥ
auddālakena yajatā pūrvaṃ dhyātā sarasvatī
23ājagāma saricchreṣṭhā taṃ deśam ṛṣikāraṇāt
pūjyamānā munigaṇair valkalājinasaṃvṛtaiḥ
manohradeti vikhyātā sā hi tair manasā hṛtā
24suveṇur ṛṣabhadvīpe puṇye rājarṣisevite
kuroś ca yajamānasya kurukṣetre mahātmanaḥ
ājagāma mahābhāgā saricchreṣṭhā sarasvatī
25oghavaty api rājendra vasiṣṭhena mahātmanā
samāhūtā kurukṣetre divyatoyā sarasvatī
26dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī
vimalodā bhagavatī brahmaṇā yajatā punaḥ
samāhūtā yayau tatra puṇye haimavate girau
27ekībhūtās tatas tās tu tasmiṃs tīrthe samāgatāḥ
saptasārasvataṃ tīrthaṃ tatas tat prathitaṃ bhuvi
28iti sapta sarasvatyo nāmataḥ parikīrtitāḥ
saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam
29śṛṇu maṅkaṇakasyāpi kaumārabrahmacāriṇaḥ
āpagām avagāḍhasya rājan prakrīḍitaṃ mahat
30dṛṣṭvā yadṛcchayā tatra striyam ambhasi bhārata
snāyantīṃ rucirāpāṅgīṃ digvāsasam aninditām
sarasvatyāṃ mahārāja caskande vīryam ambhasi
31tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ
saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha
tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ
32vāyuvego vāyubalo vāyuhā vāyumaṇḍalaḥ
vāyujvālo vāyuretā vāyucakraś ca vīryavān
evam ete samutpannā marutāṃ janayiṣṇavaḥ
33idam anyac ca rājendra śṛṇv āścaryataraṃ bhuvi
maharṣeś caritaṃ yādṛk triṣu lokeṣu viśrutam
34purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam
kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat
sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān
35tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat
pranṛttam ubhayaṃ vīra tejasā tasya mohitam
36brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ
vijñapto vai mahādeva ṛṣer arthe narādhipa
nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi
37tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha
surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata
38bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai
harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama
tapasvino dharmapathe sthitasya dvijasattama
39ṛṣir uvāca
39kiṃ na paśyasi me brahman karāc chākarasaṃ srutam
yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho
40taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam
ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām
41evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā
aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'bhavat
42tato bhasma kṣatād rājan nirgataṃ himasaṃnibham
tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ
43ṛṣir uvāca
43nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat
surāsurasya jagato gatis tvam asi śūladhṛk
44tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ
tvām eva sarvaṃ viśati punar eva yugakṣaye
45devair api na śakyas tvaṃ parijñātuṃ kuto mayā
tvayi sarve sma dṛśyante surā brahmādayo 'nagha
46sarvas tvam asi devānāṃ kartā kārayitā ca ha
tvatprasādāt surāḥ sarve modantīhākutobhayāḥ
47evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt
bhagavaṃs tvatprasādād vai tapo me na kṣared iti
48tato devaḥ prītamanās tam ṛṣiṃ punar abravīt
tapas te vardhatāṃ vipra matprasādāt sahasradhā
āśrame ceha vatsyāmi tvayā sārdham ahaṃ sadā
49saptasārasvate cāsmin yo mām arciṣyate naraḥ
na tasya durlabhaṃ kiṃ cid bhaviteha paratra ca
sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ
50etan maṅkaṇakasyāpi caritaṃ bhūritejasaḥ
sa hi putraḥ sajanyāyām utpanno mātariśvanā