Book 9 Chapter 36
1vaiśaṃpāyana uvāca
1tato vinaśanaṃ rājann ājagāma halāyudhaḥ
śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī
2yasmāt sā bharataśreṣṭha dveṣān naṣṭā sarasvatī
tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha
3tac cāpy upaspṛśya balaḥ sarasvatyāṃ mahābalaḥ
subhūmikaṃ tato 'gacchat sarasvatyās taṭe vare
4tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ
krīḍābhir vimalābhiś ca krīḍanti vimalānanāḥ
5tatra devāḥ sagandharvā māsi māsi janeśvara
abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇasevitam
6tatrādṛśyanta gandharvās tathaivāpsarasāṃ gaṇāḥ
sametya sahitā rājan yathāprāptaṃ yathāsukham
7tatra modanti devāś ca pitaraś ca savīrudhaḥ
puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ
8ākrīḍabhūmiḥ sā rājaṃs tāsām apsarasāṃ śubhā
subhūmiketi vikhyātā sarasvatyās taṭe vare
9tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ
śrutvā gītaṃ ca tad divyaṃ vāditrāṇāṃ ca niḥsvanam
10chāyāś ca vipulā dṛṣṭvā devagandharvarakṣasām
gandharvāṇāṃ tatas tīrtham āgacchad rohiṇīsutaḥ
11viśvāvasumukhās tatra gandharvās tapasānvitāḥ
nṛttavāditragītaṃ ca kurvanti sumanoramam
12tatra dattvā haladharo viprebhyo vividhaṃ vasu
ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā
13bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ
prayayau sahito vipraiḥ stūyamānaś ca mādhavaḥ
14tasmād gandharvatīrthāc ca mahābāhur ariṃdamaḥ
gargasroto mahātīrtham ājagāmaikakuṇḍalī
15yatra gargeṇa vṛddhena tapasā bhāvitātmanā
kālajñānagatiś caiva jyotiṣāṃ ca vyatikramaḥ
16utpātā dāruṇāś caiva śubhāś ca janamejaya
sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā
tasya nāmnā ca tat tīrthaṃ gargasrota iti smṛtam
17tatra gargaṃ mahābhāgam ṛṣayaḥ suvratā nṛpa
upāsāṃ cakrire nityaṃ kālajñānaṃ prati prabho
18tatra gatvā mahārāja balaḥ śvetānulepanaḥ
vidhivad dhi dhanaṃ dattvā munīnāṃ bhāvitātmanām
19uccāvacāṃs tathā bhakṣyān dvijebhyo vipradāya saḥ
nīlavāsās tato 'gacchac chaṅkhatīrthaṃ mahāyaśāḥ
20tatrāpaśyan mahāśaṅkhaṃ mahāmerum ivocchritam
śvetaparvatasaṃkāśam ṛṣisaṃghair niṣevitam
sarasvatyās taṭe jātaṃ nagaṃ tāladhvajo balī
21yakṣā vidyādharāś caiva rākṣasāś cāmitaujasaḥ
piśācāś cāmitabalā yatra siddhāḥ sahasraśaḥ
22te sarve hy aśanaṃ tyaktvā phalaṃ tasya vanaspateḥ
vrataiś ca niyamaiś caiva kāle kāle sma bhuñjate
23prāptaiś ca niyamais tais tair vicarantaḥ pṛthak pṛthak
adṛśyamānā manujair vyacaran puruṣarṣabha
24evaṃ khyāto narapate loke 'smin sa vanaspatiḥ
tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam
25tasmiṃś ca yaduśārdūlo dattvā tīrthe yaśasvinām
tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca
26pūjayitvā dvijāṃś caiva pūjitaś ca tapodhanaiḥ
puṇyaṃ dvaitavanaṃ rājann ājagāma halāyudhaḥ
27tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ
āplutya salile cāpi pūjayām āsa vai dvijān
28tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān
tataḥ prāyād balo rājan dakṣiṇena sarasvatīm
29gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ
dharmātmā nāgadhanvānaṃ tīrtham āgamad acyutaḥ
30yatra pannagarājasya vāsukeḥ saṃniveśanam
mahādyuter mahārāja bahubhiḥ pannagair vṛtam
yatrāsann ṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa
31yatra devāḥ samāgamya vāsukiṃ pannagottamam
sarvapannagarājānam abhyaṣiñcan yathāvidhi
pannagebhyo bhayaṃ tatra vidyate na sma kaurava
32tatrāpi vidhivad dattvā viprebhyo ratnasaṃcayān
prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā
33āplutya bahuśo hṛṣṭas teṣu tīrtheṣu lāṅgalī
dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ
34tatrasthān ṛṣisaṃghāṃs tān abhivādya halāyudhaḥ
tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat
35yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī
ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām
36nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī
babhūva vismito rājan balaḥ śvetānulepanaḥ
37janamejaya uvāca
37kasmāt sarasvatī brahman nivṛttā prāṅmukhī tataḥ
vyākhyātum etad icchāmi sarvam adhvaryusattama
38kasmiṃś ca kāraṇe tatra vismito yadunandanaḥ
vinivṛttā saricchreṣṭhā katham etad dvijottama
39vaiśaṃpāyana uvāca
39pūrvaṃ kṛtayuge rājan naimiṣeyās tapasvinaḥ
vartamāne subahule satre dvādaśavārṣike
ṛṣayo bahavo rājaṃs tatra saṃpratipedire
40uṣitvā ca mahābhāgās tasmin satre yathāvidhi
nivṛtte naimiṣeye vai satre dvādaśavārṣike
ājagmur ṛṣayas tatra bahavas tīrthakāraṇāt
41ṛṣīṇāṃ bahulatvāt tu sarasvatyā viśāṃ pate
tīrthāni nagarāyante kūle vai dakṣiṇe tadā
42samantapañcakaṃ yāvat tāvat te dvijasattamāḥ
tīrthalobhān naravyāghra nadyās tīraṃ samāśritāḥ
43juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām
svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ
44agnihotrais tatas teṣāṃ hūyamānair mahātmanām
aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ
45vālakhilyā mahārāja aśmakuṭṭāś ca tāpasāḥ
dantolūkhalinaś cānye saṃprakṣālās tathāpare
46vāyubhakṣā jalāhārāḥ parṇabhakṣāś ca tāpasāḥ
nānāniyamayuktāś ca tathā sthaṇḍilaśāyinaḥ
47āsan vai munayas tatra sarasvatyāḥ samīpataḥ
śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ
48tataḥ paścāt samāpetur ṛṣayaḥ satrayājinaḥ
te 'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ
49tato yajñopavītais te tat tīrthaṃ nirmimāya vai
juhuvuś cāgnihotrāṇi cakruś ca vividhāḥ kriyāḥ
50tatas tam ṛṣisaṃghātaṃ nirāśaṃ cintayānvitam
darśayām āsa rājendra teṣām arthe sarasvatī
51tataḥ kuñjān bahūn kṛtvā saṃnivṛttā saridvarā
ṛṣīṇāṃ puṇyatapasāṃ kāruṇyāj janamejaya
52tato nivṛtya rājendra teṣām arthe sarasvatī
bhūyaḥ pratīcyabhimukhī susrāva saritāṃ varā
53amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmy aham
ity adbhutaṃ mahac cakre tato rājan mahānadī
54evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ
kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ
55tatra kuñjān bahūn dṛṣṭvā saṃnivṛttāṃ ca tāṃ nadīm
babhūva vismayas tatra rāmasyātha mahātmanaḥ
56upaspṛśya tu tatrāpi vidhivad yadunandanaḥ
dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca
bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat
57tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ
sarasvatītīrthavaraṃ nānādvijagaṇāyutam
58badareṅgudakāśmaryaplakṣāśvatthavibhītakaiḥ
panasaiś ca palāśaiś ca karīraiḥ pīlubhis tathā
59sarasvatītīraruhair bandhanaiḥ syandanais tathā
parūṣakavanaiś caiva bilvair āmrātakais tathā
60atimuktakaṣaṇḍaiś ca pārijātaiś ca śobhitam
kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam
61vāyvambuphalaparṇādair dantolūkhalikair api
tathāśmakuṭṭair vāneyair munibhir bahubhir vṛtam
62svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam
ahiṃsrair dharmaparamair nṛbhir atyantasevitam
63saptasārasvataṃ tīrtham ājagāma halāyudhaḥ
yatra maṅkaṇakaḥ siddhas tapas tepe mahāmuniḥ