Book 9 Chapter 35
1vaiśaṃpāyana uvāca
1tasmān nadīgataṃ cāpi udapānaṃ yaśasvinaḥ
tritasya ca mahārāja jagāmātha halāyudhaḥ
2tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān
upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ
3tatra dharmaparo hy āsīt tritaḥ sa sumahātapāḥ
kūpe ca vasatā tena somaḥ pīto mahātmanā
4tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān
tatas tau vai śaśāpātha trito brāhmaṇasattamaḥ
5janamejaya uvāca
5udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ
patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ
6kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān
etad ācakṣva me brahman yadi śrāvyaṃ hi manyase
7vaiśaṃpāyana uvāca
7āsan pūrvayuge rājan munayo bhrātaras trayaḥ
ekataś ca dvitaś caiva tritaś cādityasaṃnibhāḥ
8sarve prajāpatisamāḥ prajāvantas tathaiva ca
brahmalokajitaḥ sarve tapasā brahmavādinaḥ
9teṣāṃ tu tapasā prīto niyamena damena ca
abhavad gautamo nityaṃ pitā dharmarataḥ sadā
10sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca
jagāma bhagavān sthānam anurūpam ivātmanaḥ
11rājānas tasya ye pūrve yājyā hy āsan mahātmanaḥ
te sarve svargate tasmiṃs tasya putrān apūjayan
12teṣāṃ tu karmaṇā rājaṃs tathaivādhyayanena ca
tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā
13taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ
apūjayan mahābhāgaṃ tathā vidvattayaiva tu
14kadā cid dhi tato rājan bhrātarāv ekatadvitau
yajñārthaṃ cakratuś cittaṃ dhanārthaṃ ca viśeṣataḥ
15tayoś cintā samabhavat tritaṃ gṛhya paraṃtapa
yājyān sarvān upādāya pratigṛhya paśūṃs tataḥ
16somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam
cakruś caiva mahārāja bhrātaras traya eva ha
17tathā tu te parikramya yājyān sarvān paśūn prati
yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn
18yājyena karmaṇā tena pratigṛhya vidhānataḥ
prācīṃ diśaṃ mahātmāna ājagmus te maharṣayaḥ
19tritas teṣāṃ mahārāja purastād yāti hṛṣṭavat
ekataś ca dvitaś caiva pṛṣṭhataḥ kālayan paśūn
20tayoś cintā samabhavad dṛṣṭvā paśugaṇaṃ mahat
kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam
21tāv anyonyaṃ samābhāṣya ekataś ca dvitaś ca ha
yad ūcatur mithaḥ pāpau tan nibodha janeśvara
22trito yajñeṣu kuśalas trito vedeṣu niṣṭhitaḥ
anyās trito bahutarā gāvaḥ samupalapsyate
23tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe
trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ
24teṣām āgacchatāṃ rātrau pathisthāne vṛko 'bhavat
tathā kūpo 'vidūre 'bhūt sarasvatyās taṭe mahān
25atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ
tadbhayād apasarpan vai tasmin kūpe papāta ha
agādhe sumahāghore sarvabhūtabhayaṃkare
26tritas tato mahābhāgaḥ kūpastho munisattamaḥ
ārtanādaṃ tataś cakre tau tu śuśruvatur munī
27taṃ jñātvā patitaṃ kūpe bhrātarāv ekatadvitau
vṛkatrāsāc ca lobhāc ca samutsṛjya prajagmatuḥ
28bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ
udapāne mahārāja nirjale pāṃsusaṃvṛte
29trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte
nimagnaṃ bharataśreṣṭha pāpakṛn narake yathā
30buddhyā hy agaṇayat prājño mṛtyor bhīto hy asomapaḥ
somaḥ kathaṃ nu pātavya ihasthena mayā bhavet
31sa evam anusaṃcintya tasmin kūpe mahātapāḥ
dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā
32pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ
agnīn saṃkalpayām āsa hotre cātmānam eva ca
33tatas tāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ
ṛco yajūṃṣi sāmāni manasā cintayan muniḥ
grāvāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa
34ājyaṃ ca salilaṃ cakre bhāgāṃś ca tridivaukasām
somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim
35sa cāviśad divaṃ rājan svaraḥ śaikṣas tritasya vai
samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ
36vartamāne tathā yajñe tritasya sumahātmanaḥ
āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate
37tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ
śrutvā caivābravīd devān sarvān devapurohitaḥ
38tritasya vartate yajñas tatra gacchāmahe surāḥ
sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ
39tac chrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ
prayayus tatra yatrāsau tritayajñaḥ pravartate
40te tatra gatvā vibudhās taṃ kūpaṃ yatra sa tritaḥ
dadṛśus taṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu
41dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam
ūcuś cātha mahābhāgaṃ prāptā bhāgārthino vayam
42athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ
asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam
43tatas trito mahārāja bhāgāṃs teṣāṃ yathāvidhi
mantrayuktān samadadāt te ca prītās tadābhavan
44tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ
prītātmāno dadus tasmai varān yān manasecchati
45sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ
yaś cehopaspṛśet kūpe sa somapagatiṃ labhet
46tatra cormimatī rājann utpapāta sarasvatī
tayotkṣiptas tritas tasthau pūjayaṃs tridivaukasaḥ
47tatheti coktvā vibudhā jagmū rājan yathāgatam
tritaś cāpy agamat prītaḥ svam eva nilayaṃ tadā
48kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā
uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ
49paśulubdhau yuvāṃ yasmān mām utsṛjya pradhāvitau
tasmād rūpeṇa teṣāṃ vai daṃṣṭriṇām abhitaś carau
50bhavitārau mayā śaptau pāpenānena karmaṇā
prasavaś caiva yuvayor golāṅgūlarkṣavānarāḥ
51ity ukte tu tadā tena kṣaṇād eva viśāṃ pate
tathābhūtāv adṛśyetāṃ vacanāt satyavādinaḥ
52tatrāpy amitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ
dattvā ca vividhān dāyān pūjayitvā ca vai dvijān
53udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ
nadīgatam adīnātmā prāpto vinaśanaṃ tadā