Book 9 Chapter 33
1saṃjaya uvāca
1tasmin yuddhe mahārāja saṃpravṛtte sudāruṇe
upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu
2tatas tāladhvajo rāmas tayor yuddha upasthite
śrutvā tac chiṣyayo rājann ājagāma halāyudhaḥ
3taṃ dṛṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ
śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan
4abravīc ca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam
duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam
5catvāriṃśad ahāny adya dve ca me niḥsṛtasya vai
puṣyeṇa saṃprayāto 'smi śravaṇe punarāgataḥ
śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava
6tato yudhiṣṭhiro rājā pariṣvajya halāyudham
svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham
7kṛṣṇau cāpi maheṣvāsāv abhivādya halāyudham
sasvajāte pariprītau priyamāṇau yaśasvinau
8mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ
abhivādya sthitā rājan rauhiṇeyaṃ mahābalam
9bhīmaseno 'tha balavān putras tava janādhipa
tathaiva codyatagadau pūjayām āsatur balam
10svāgatena ca te tatra pratipūjya punaḥ punaḥ
paśya yuddhaṃ mahābāho iti te rāmam abruvan
evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ
11pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api
apṛcchat kuśalaṃ sarvān pāṇḍavāṃś cāmitaujasaḥ
tathaiva te samāsādya papracchus tam anāmayam
12pratyabhyarcya halī sarvān kṣatriyāṃś ca mahāmanāḥ
kṛtvā kuśalasaṃyuktāṃ saṃvidaṃ ca yathāvayaḥ
13janārdanaṃ sātyakiṃ ca premṇā sa pariṣasvaje
mūrdhni caitāv upāghrāya kuśalaṃ paryapṛcchata
14tau cainaṃ vidhivad rājan pūjayām āsatur gurum
brahmāṇam iva deveśam indropendrau mudā yutau
15tato 'bravīd dharmasuto rauhiṇeyam ariṃdamam
idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata
16teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ
nyaviśat paramaprītaḥ pūjyamāno mahārathaiḥ
17sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ
divīva nakṣatragaṇaiḥ parikīrṇo niśākaraḥ
18tatas tayoḥ saṃnipātas tumulo romaharṣaṇaḥ
āsīd antakaro rājan vairasya tava putrayoḥ