Book 9 Chapter 32
1saṃjaya uvāca
1evaṃ duryodhane rājan garjamāne muhur muhuḥ
yudhiṣṭhirasya saṃkruddho vāsudevo 'bravīd idam
2yadi nāma hy ayaṃ yuddhe varayet tvāṃ yudhiṣṭhira
arjunaṃ nakulaṃ vāpi sahadevam athāpi vā
3kim idaṃ sāhasaṃ rājaṃs tvayā vyāhṛtam īdṛśam
ekam eva nihatyājau bhava rājā kuruṣv iti
4etena hi kṛtā yogyā varṣāṇīha trayodaśa
āyase puruṣe rājan bhīmasenajighāṃsayā
5kathaṃ nāma bhavet kāryam asmābhir bharatarṣabha
sāhasaṃ kṛtavāṃs tvaṃ tu hy anukrośān nṛpottama
6nānyam asyānupaśyāmi pratiyoddhāram āhave
ṛte vṛkodarāt pārthāt sa ca nātikṛtaśramaḥ
7tad idaṃ dyūtam ārabdhaṃ punar eva yathā purā
viṣamaṃ śakuneś caiva tava caiva viśāṃ pate
8balī bhīmaḥ samarthaś ca kṛtī rājā suyodhanaḥ
balavān vā kṛtī veti kṛtī rājan viśiṣyate
9so 'yaṃ rājaṃs tvayā śatruḥ same pathi niveśitaḥ
nyastaś cātmā suviṣame kṛcchram āpāditā vayam
10ko nu sarvān vinirjitya śatrūn ekena vairiṇā
paṇitvā caikapāṇena rocayed evam āhavam
11na hi paśyāmi taṃ loke gadāhastaṃ narottamam
yudhyed duryodhanaṃ saṃkhye kṛtitvād dhi viśeṣayet
12phalgunaṃ vā bhavantaṃ vā mādrīputrāv athāpi vā
na samarthān ahaṃ manye gadāhastasya saṃyuge
13sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha
ekaṃ ca no nihatyājau bhava rājeti bhārata
14vṛkodaraṃ samāsādya saṃśayo vijaye hi naḥ
nyāyato yudhyamānānāṃ kṛtī hy eṣa mahābalaḥ
15bhīma uvāca
15madhusūdana mā kārṣīr viṣādaṃ yadunandana
adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam
16ahaṃ suyodhanaṃ saṃkhye haniṣyāmi na saṃśayaḥ
vijayo vai dhruvaṃ kṛṣṇa dharmarājasya dṛśyate
17adhyardhena guṇeneyaṃ gadā gurutarī mama
na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām
18sāmarān api lokāṃs trīn nānāśastradharān yudhi
yodhayeyaṃ raṇe hṛṣṭaḥ kim utādya suyodhanam
19saṃjaya uvāca
19tathā saṃbhāṣamāṇaṃ tu vāsudevo vṛkodaram
hṛṣṭaḥ saṃpūjayām āsa vacanaṃ cedam abravīt
20tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ
nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ
21tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe
rājāno rājaputrāś ca nāgāś ca vinipātitāḥ
22kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravas tathā
tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana
23hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām
dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ
24tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati
tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi
25yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ
kṛtī ca balavāṃś caiva yuddhaśauṇḍaś ca nityadā
26tatas tu sātyakī rājan pūjayām āsa pāṇḍavam
vividhābhiś ca tāṃ vāgbhiḥ pūjayām āsa mādhavaḥ
27pāñcālāḥ pāṇḍaveyāś ca dharmarājapurogamāḥ
tad vaco bhīmasenasya sarva evābhyapūjayan
28tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt
sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram
29aham etena saṃgamya saṃyuge yoddhum utsahe
na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ
30adya krodhaṃ vimokṣyāmi nihitaṃ hṛdaye bhṛśam
suyodhane dhārtarāṣṭre khāṇḍave 'gnim ivārjunaḥ
31śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam
nihatya gadayā pāpam adya rājan sukhī bhava
32adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha
prāṇāñ śriyaṃ ca rājyaṃ ca mokṣyate 'dya suyodhanaḥ
33rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam
smariṣyaty aśubhaṃ karma yat tac chakunibuddhijam
34ity uktvā bharataśreṣṭho gadām udyamya vīryavān
udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan
35tam ekākinam āsādya dhārtarāṣṭraṃ mahābalam
niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ
36tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
bhīmasenas tadā rājan duryodhanam athābravīt
37rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yat kṛtam
smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate
38draupadī ca parikliṣṭā sabhāmadhye rajasvalā
dyūte yad vijito rājā śakuner buddhiniścayāt
39yāni cānyāni duṣṭātman pāpāni kṛtavān asi
anāgaḥsu ca pārtheṣu tasya paśya mahat phalam
40tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ
gāṅgeyo bharataśreṣṭhaḥ sarveṣāṃ naḥ pitāmahaḥ
41hato droṇaś ca karṇaś ca hataḥ śalyaḥ pratāpavān
vairasya cādikartāsau śakunir nihato yudhi
42bhrātaras te hatāḥ śūrāḥ putrāś ca sahasainikāḥ
rājānaś ca hatāḥ śūrāḥ samareṣv anivartinaḥ
43ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ
prātikāmī tathā pāpo draupadyāḥ kleśakṛd dhataḥ
44avaśiṣṭas tvam evaikaḥ kulaghno 'dhamapūruṣaḥ
tvām apy adya haniṣyāmi gadayā nātra saṃśayaḥ
45adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa
rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam
46duryodhana uvāca
46kiṃ katthitena bahudhā yudhyasvādya mayā saha
adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara
47kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam
himavacchikharākārāṃ pragṛhya mahatīṃ gadām
48gadinaṃ ko 'dya māṃ pāpa jetum utsahate ripuḥ
nyāyato yudhyamānasya deveṣv api puraṃdaraḥ
49mā vṛthā garja kaunteya śāradābhram ivājalam
darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate
50tasya tad vacanaṃ śrutvā pāñcālāḥ sahasṛñjayāḥ
sarve saṃpūjayām āsus tad vaco vijigīṣavaḥ
51taṃ mattam iva mātaṅgaṃ talaśabdena mānavāḥ
bhūyaḥ saṃharṣayām āsū rājan duryodhanaṃ nṛpam
52bṛṃhanti kuñjarās tatra hayā heṣanti cāsakṛt
śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām