Book 9 Chapter 29
1dhṛtarāṣṭra uvāca
1hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire
mama sainyāvaśiṣṭās te kim akurvata saṃjaya
2kṛtavarmā kṛpaś caiva droṇaputraś ca vīryavān
duryodhanaś ca mandātmā rājā kim akarot tadā
3saṃjaya uvāca
3saṃprādravatsu dāreṣu kṣatriyāṇāṃ mahātmanām
vidrute śibire śūnye bhṛśodvignās trayo rathāḥ
4niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam
vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ
sthānaṃ nārocayaṃs tatra tatas te hradam abhyayuḥ
5yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe
hṛṣṭaḥ paryapatad rājan duryodhanavadhepsayā
6mārgamāṇās tu saṃkruddhās tava putraṃ jayaiṣiṇaḥ
yatnato 'nveṣamāṇās tu naivāpaśyañ janādhipam
7sa hi tīvreṇa vegena gadāpāṇir apākramat
taṃ hradaṃ prāviśac cāpi viṣṭabhyāpaḥ svamāyayā
8yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ
tataḥ svaśibiraṃ prāpya vyatiṣṭhan sahasainikāḥ
9tataḥ kṛpaś ca drauṇiś ca kṛtavarmā ca sātvataḥ
saṃniviṣṭeṣu pārtheṣu prayātās taṃ hradaṃ śanaiḥ
10te taṃ hradaṃ samāsādya yatra śete janādhipaḥ
abhyabhāṣanta durdharṣaṃ rājānaṃ suptam ambhasi
11rājann uttiṣṭha yudhyasva sahāsmābhir yudhiṣṭhiram
jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi
12teṣām api balaṃ sarvaṃ hataṃ duryodhana tvayā
pratirabdhāś ca bhūyiṣṭhaṃ ye śiṣṭās tatra sainikāḥ
13na te vegaṃ viṣahituṃ śaktās tava viśāṃ pate
asmābhir abhiguptasya tasmād uttiṣṭha bhārata
14duryodhana uvāca
14diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt
pāṇḍukauravasaṃmardāj jīvamānān nararṣabhān
15vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ
bhavantaś ca pariśrāntā vayaṃ ca bhṛśavikṣatāḥ
udīrṇaṃ ca balaṃ teṣāṃ tena yuddhaṃ na rocaye
16na tv etad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ
asmāsu ca parā bhaktir na tu kālaḥ parākrame
17viśramyaikāṃ niśām adya bhavadbhiḥ sahito raṇe
pratiyotsyāmy ahaṃ śatrūñ śvo na me 'sty atra saṃśayaḥ
18saṃjaya uvāca
18evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam
uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān
19iṣṭāpūrtena dānena satyena ca japena ca
śape rājan yathā hy adya nihaniṣyāmi somakān
20mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām
yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe
21nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho
iti satyaṃ bravīmy etat tan me śṛṇu janādhipa
22teṣu saṃbhāṣamāṇeṣu vyādhās taṃ deśam āyayuḥ
māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā
23te hi nityaṃ mahārāja bhīmasenasya lubdhakāḥ
māṃsabhārān upājahrur bhaktyā paramayā vibho
24te tatra viṣṭhitās teṣāṃ sarvaṃ tad vacanaṃ rahaḥ
duryodhanavacaś caiva śuśruvuḥ saṃgatā mithaḥ
25te 'pi sarve maheṣvāsā ayuddhārthini kaurave
nirbandhaṃ paramaṃ cakrus tadā vai yuddhakāṅkṣiṇaḥ
26tāṃs tathā samudīkṣyātha kauravāṇāṃ mahārathān
ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi
27teṣāṃ śrutvā ca saṃvādaṃ rājñaś ca salile sataḥ
vyādhābhyajānan rājendra salilasthaṃ suyodhanam
28te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hy āsan sutaṃ tava
yadṛcchopagatās tatra rājānaṃ parimārgitāḥ
29tatas te pāṇḍuputrasya smṛtvā tad bhāṣitaṃ tadā
anyonyam abruvan rājan mṛgavyādhāḥ śanair idam
30duryodhanaṃ khyāpayāmo dhanaṃ dāsyati pāṇḍavaḥ
suvyaktam iti naḥ khyāto hrade duryodhano nṛpaḥ
31tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ
ākhyātuṃ salile suptaṃ duryodhanam amarṣaṇam
32dhṛtarāṣṭrātmajaṃ tasmai bhīmasenāya dhīmate
śayānaṃ salile sarve kathayāmo dhanurbhṛte
33sa no dāsyati suprīto dhanāni bahulāny uta
kiṃ no māṃsena śuṣkeṇa parikliṣṭena śoṣiṇā
34evam uktvā tato vyādhāḥ saṃprahṛṣṭā dhanārthinaḥ
māṃsabhārān upādāya prayayuḥ śibiraṃ prati
35pāṇḍavāś ca mahārāja labdhalakṣāḥ prahāriṇaḥ
apaśyamānāḥ samare duryodhanam avasthitam
36nikṛtes tasya pāpasya te pāraṃ gamanepsavaḥ
cārān saṃpreṣayām āsuḥ samantāt tad raṇājiram
37āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam
nyavedayanta sahitā dharmarājasya sainikāḥ
38teṣāṃ tad vacanaṃ śrutvā cārāṇāṃ bharatarṣabha
cintām abhyagamat tīvrāṃ niśaśvāsa ca pārthivaḥ
39atha sthitānāṃ pāṇḍūnāṃ dīnānāṃ bharatarṣabha
tasmād deśād apakramya tvaritā lubdhakā vibho
40ājagmuḥ śibiraṃ hṛṣṭā dṛṣṭvā duryodhanaṃ nṛpam
vāryamāṇāḥ praviṣṭāś ca bhīmasenasya paśyataḥ
41te tu pāṇḍavam āsādya bhīmasenaṃ mahābalam
tasmai tat sarvam ācakhyur yad vṛttaṃ yac ca vai śrutam
42tato vṛkodaro rājan dattvā teṣāṃ dhanaṃ bahu
dharmarājāya tat sarvam ācacakṣe paraṃtapaḥ
43asau duryodhano rājan vijñāto mama lubdhakaiḥ
saṃstabhya salilaṃ śete yasyārthe paritapyase
44tad vaco bhīmasenasya priyaṃ śrutvā viśāṃ pate
ajātaśatruḥ kaunteyo hṛṣṭo 'bhūt saha sodaraiḥ
45taṃ ca śrutvā maheṣvāsaṃ praviṣṭaṃ salilahradam
kṣipram eva tato 'gacchat puraskṛtya janārdanam
46tataḥ kilakilāśabdaḥ prādurāsīd viśāṃ pate
pāṇḍavānāṃ prahṛṣṭānāṃ pāñcālānāṃ ca sarvaśaḥ
47siṃhanādāṃs tataś cakruḥ kṣveḍāṃś ca bharatarṣabha
tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam
48jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaś cety asakṛd raṇe
prākrośan somakās tatra hṛṣṭarūpāḥ samantataḥ
49teṣām āśu prayātānāṃ rathānāṃ tatra veginām
babhūva tumulaḥ śabdo divaspṛk pṛthivīpate
50duryodhanaṃ parīpsantas tatra tatra yudhiṣṭhiram
anvayus tvaritās te vai rājānaṃ śrāntavāhanāḥ
51arjuno bhīmasenaś ca mādrīputrau ca pāṇḍavau
dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī cāparājitaḥ
52uttamaujā yudhāmanyuḥ sātyakiś cāparājitaḥ
pāñcālānāṃ ca ye śiṣṭā draupadeyāś ca bhārata
hayāś ca sarve nāgāś ca śataśaś ca padātayaḥ
53tataḥ prāpto mahārāja dharmaputro yudhiṣṭhiraḥ
dvaipāyanahradaṃ khyātaṃ yatra duryodhano 'bhavat
54śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram
māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ
55atyadbhutena vidhinā daivayogena bhārata
salilāntargataḥ śete durdarśaḥ kasya cit prabho
mānuṣasya manuṣyendra gadāhasto janādhipaḥ
56tato duryodhano rājā salitāntargato vasan
śuśruve tumulaṃ śabdaṃ jaladopamaniḥsvanam
57yudhiṣṭhiras tu rājendra hradaṃ taṃ saha sodaraiḥ
ājagāma mahārāja tava putravadhāya vai
58mahatā śaṅkhanādena rathanemisvanena ca
uddhunvaṃś ca mahāreṇuṃ kampayaṃś cāpi medinīm
59yaudhiṣṭhirasya sainyasya śrutvā śabdaṃ mahārathāḥ
kṛtavarmā kṛpo drauṇī rājānam idam abruvan
60ime hy āyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ
apayāsyāmahe tāvad anujānātu no bhavān
61duryodhanas tu tac chrutvā teṣāṃ tatra yaśasvinām
tathety uktvā hradaṃ taṃ vai māyayāstambhayat prabho
62te tv anujñāpya rājānaṃ bhṛśaṃ śokaparāyaṇāḥ
jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ
63te gatvā dūram adhvānaṃ nyagrodhaṃ prekṣya māriṣa
nyaviśanta bhṛśaṃ śrāntāś cintayanto nṛpaṃ prati
64viṣṭabhya salilaṃ supto dhārtarāṣṭro mahābalaḥ
pāṇḍavāś cāpi saṃprāptās taṃ deśaṃ yuddham īpsavaḥ
65kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati
kathaṃ nu pāṇḍavā rājan pratipatsyanti kauravam
66ity evaṃ cintayantas te rathebhyo 'śvān vimucya ha
tatrāsāṃ cakrire rājan kṛpaprabhṛtayo rathāḥ