Book 9 Chapter 28
1saṃjaya uvāca
1tataḥ kruddhā mahārāja saubalasya padānugāḥ
tyaktvā jīvitam ākrande pāṇḍavān paryavārayan
2tān arjunaḥ pratyagṛhṇāt sahadevajaye dhṛtaḥ
bhīmasenaś ca tejasvī kruddhāśīviṣadarśanaḥ
3śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām
saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ
4pragṛhītāyudhān bāhūn yodhānām abhidhāvatām
bhallaiś ciccheda bībhatsuḥ śirāṃsy api hayān api
5te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ
tvaritā lokavīreṇa prahatāḥ savyasācinā
6tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam
hataśeṣān samānīya kruddho rathaśatān vibho
7kuñjarāṃś ca hayāṃś caiva pādātāṃś ca paraṃtapa
uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ
8samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān
pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata
9tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ
pratyudyayū raṇe pārthāṃs tava putrasya śāsanāt
10tān abhyāpatataḥ śīghraṃ hataśeṣān mahāraṇe
śarair āśīviṣākāraiḥ pāṇḍavāḥ samavākiran
11tat sainyaṃ bharataśreṣṭha muhūrtena mahātmabhiḥ
avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata
pratiṣṭhamānaṃ tu bhayān nāvatiṣṭhata daṃśitam
12aśvair viparidhāvadbhiḥ sainyena rajasā vṛte
na prājñāyanta samare diśaś ca pradiśas tathā
13tatas tu pāṇḍavānīkān niḥsṛtya bahavo janāḥ
abhyaghnaṃs tāvakān yuddhe muhūrtād iva bhārata
tato niḥśeṣam abhavat tat sainyaṃ tava bhārata
14akṣauhiṇyaḥ sametās tu tava putrasya bhārata
ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ
15teṣu rājasahasreṣu tāvakeṣu mahātmasu
eko duryodhano rājann adṛśyata bhṛśaṃ kṣataḥ
16tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm
vihīnaḥ sarvayodhaiś ca pāṇḍavān vīkṣya saṃyuge
17muditān sarvasiddhārthān nardamānān samantataḥ
bāṇaśabdaravāṃś caiva śrutvā teṣāṃ mahātmanām
18duryodhano mahārāja kaśmalenābhisaṃvṛtaḥ
apayāne manaś cakre vihīnabalavāhanaḥ
19dhṛtarāṣṭra uvāca
19nihate māmake sainye niḥśeṣe śibire kṛte
pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā
etan me pṛcchato brūhi kuśalo hy asi saṃjaya
20yac ca duryodhano mandaḥ kṛtavāṃs tanayo mama
balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ
21saṃjaya uvāca
21rathānāṃ dve sahasre tu sapta nāgaśatāni ca
pañca cāśvasahasrāṇi pattīnāṃ ca śataṃ śatāḥ
22etac cheṣam abhūd rājan pāṇḍavānāṃ mahad balam
parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ
23ekākī bharataśreṣṭha tato duryodhano nṛpaḥ
nāpaśyat samare kaṃ cit sahāyaṃ rathināṃ varaḥ
24nardamānān parāṃś caiva svabalasya ca saṃkṣayam
hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt
25ekādaśacamūbhartā putro duryodhanas tava
gadām ādāya tejasvī padātiḥ prasthito hradam
26nātidūraṃ tato gatvā padbhyām eva narādhipaḥ
sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ
27idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā
mahad vaiśasam asmākaṃ kṣatriyāṇāṃ ca saṃyuge
28evaṃ vicintayānas tu pravivikṣur hradaṃ nṛpaḥ
duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam
29pāṇḍavāś ca mahārāja dhṛṣṭadyumnapurogamāḥ
abhyadhāvanta saṃkruddhās tava rājan balaṃ prati
30śaktyṛṣṭiprāsahastānāṃ balānām abhigarjatām
saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ
31tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ
rathe śvetahaye tiṣṭhann arjuno bahv aśobhata
32subalasya hate putre savājirathakuñjare
mahāvanam iva chinnam abhavat tāvakaṃ balam
33anekaśatasāhasre bale duryodhanasya ha
nānyo mahāratho rājañ jīvamāno vyadṛśyata
34droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ
kṛpāc ca gautamād rājan pārthivāc ca tavātmajāt
35dhṛṣṭadyumnas tu māṃ dṛṣṭvā hasan sātyakim abravīt
kim anena gṛhītena nānenārtho 'sti jīvatā
36dhṛṣṭadyumnavacaḥ śrutvā śiner naptā mahārathaḥ
udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatas tadā
37tam āgamya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt
mucyatāṃ saṃjayo jīvan na hantavyaḥ kathaṃ cana
38dvaipāyanavacaḥ śrutvā śiner naptā kṛtāñjaliḥ
tato mām abravīn muktvā svasti saṃjaya sādhaya
39anujñātas tv ahaṃ tena nyastavarmā nirāyudhaḥ
prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ
40krośamātram apakrāntaṃ gadāpāṇim avasthitam
ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam
41sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum
upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam
42taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave
muhūrtaṃ nāśakaṃ vaktuṃ kiṃ cid duḥkhapariplutaḥ
43tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā
dvaipāyanaprasādāc ca jīvato mokṣam āhave
44muhūrtam iva ca dhyātvā pratilabhya ca cetanām
bhrātṝṃś ca sarvasainyāni paryapṛcchata māṃ tataḥ
45tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān
bhrātṝṃś ca nihatān sarvān sainyaṃ ca vinipātitam
46trayaḥ kila rathāḥ śiṣṭās tāvakānāṃ narādhipa
iti prasthānakāle māṃ kṛṣṇadvaipāyano 'bravīt
47sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ
aṃse māṃ pāṇinā spṛṣṭvā putras te paryabhāṣata
48tvad anyo neha saṃgrāme kaś cij jīvati saṃjaya
dvitīyaṃ neha paśyāmi sasahāyāś ca pāṇḍavāḥ
49brūyāḥ saṃjaya rājānaṃ prajñācakṣuṣam īśvaram
duryodhanas tava sutaḥ praviṣṭo hradam ity uta
50suhṛdbhis tādṛśair hīnaḥ putrair bhrātṛbhir eva ca
pāṇḍavaiś ca hṛte rājye ko nu jīvati mādṛśaḥ
51ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt
asmiṃs toyahrade suptaṃ jīvantaṃ bhṛśavikṣatam
52evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ
astambhayata toyaṃ ca māyayā manujādhipaḥ
53tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān
apaśyaṃ sahitān ekas taṃ deśaṃ samupeyuṣaḥ
54kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam
bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān
55te sarve mām abhiprekṣya tūrṇam aśvān acodayan
upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya
56apṛcchaṃś caiva māṃ sarve putraṃ tava janādhipam
kaccid duryodhano rājā sa no jīvati saṃjaya
57ākhyātavān ahaṃ tebhyas tadā kuśalinaṃ nṛpam
tac caiva sarvam ācakṣaṃ yan māṃ duryodhano 'bravīt
hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ
58aśvatthāmā tu tad rājan niśamya vacanaṃ mama
taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat
59aho dhiṅ na sa jānāti jīvato 'smān narādhipaḥ
paryāptā hi vayaṃ tena saha yodhayituṃ parān
60te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ
prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe
61te tu māṃ ratham āropya kṛpasya supariṣkṛtam
senāniveśam ājagmur hataśeṣās trayo rathāḥ
62tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati
sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam
63tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ
rājadārān upādāya prayayur nagaraṃ prati
64tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ
prādurāsīn mahāñ śabdaḥ śrutvā tad balasaṃkṣayam
65tatas tā yoṣito rājan krandantyo vai muhur muhuḥ
kurarya iva śabdena nādayantyo mahītalam
66ājaghnuḥ karajaiś cāpi pāṇibhiś ca śirāṃsy uta
luluvuś ca tadā keśān krośantyas tatra tatra ha
67hāhākāravinādinyo vinighnantya urāṃsi ca
krośantyas tatra ruruduḥ krandamānā viśāṃ pate
68tato duryodhanāmātyāḥ sāśrukaṇṭhā bhṛśāturāḥ
rājadārān upādāya prayayur nagaraṃ prati
69vetrajarjharahastāś ca dvārādhyakṣā viśāṃ pate
śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca
samādāya yayus tūrṇaṃ nagaraṃ dārarakṣiṇaḥ
70āsthāyāśvatarīyuktān syandanān apare janāḥ
svān svān dārān upādāya prayayur nagaraṃ prati
71adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu
dadṛśus tā mahārāja janā yāntīḥ puraṃ prati
72tāḥ striyo bharataśreṣṭha saukumāryasamanvitāḥ
prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ
73ā gopālāvipālebhyo dravanto nagaraṃ prati
yayur manuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ
74api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam
prekṣamāṇās tadānyonyam ādhāvan nagaraṃ prati
75tasmiṃs tadā vartamāne vidrave bhṛśadāruṇe
yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat
76jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ
ekādaśacamūbhartā bhrātaraś cāsya sūditāḥ
hatāś ca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ
77aham eko vimuktas tu bhāgyayogād yadṛcchayā
vidrutāni ca sarvāṇi śibirāṇi samantataḥ
78duryodhanasya sacivā ye ke cid avaśeṣitāḥ
rājadārān upādāya vyadhāvan nagaraṃ prati
79prāptakālam ahaṃ manye praveśaṃ taiḥ sahābhibho
yudhiṣṭhiram anujñāpya bhīmasenaṃ tathaiva ca
80etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat
tasya prīto 'bhavad rājā nityaṃ karuṇaveditā
pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat
81tataḥ sa ratham āsthāya drutam aśvān acodayat
asaṃbhāvitavāṃś cāpi rājadārān puraṃ prati
82taiś caiva sahitaḥ kṣipram astaṃ gacchati bhāskare
praviṣṭo hāstinapuraṃ bāṣpakaṇṭho 'śrulocanaḥ
83apaśyata mahāprājñaṃ viduraṃ sāśrulocanam
rājñaḥ samīpān niṣkrāntaṃ śokopahatacetasam
84tam abravīt satyadhṛtiḥ praṇataṃ tv agrataḥ sthitam
asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi
85vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ
etan me kāraṇaṃ sarvaṃ vistareṇa nivedaya
86yuyutsur uvāca
86nihate śakunau tāta sajñātisutabāndhave
hataśeṣaparīvāro rājā duryodhanas tataḥ
svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt
87apakrānte tu nṛpatau skandhāvāraniveśanāt
bhayavyākulitaṃ sarvaṃ prādravan nagaraṃ prati
88tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ
vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt
89tato 'haṃ samanujñāpya rājānaṃ sahakeśavam
praviṣṭo hāstinapuraṃ rakṣaṃl lokād dhi vācyatām
90etac chrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam
prāptakālam iti jñātvā viduraḥ sarvadharmavit
apūjayad ameyātmā yuyutsuṃ vākyakovidam
91prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye
adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram
92etāvad uktvā vacanaṃ viduraḥ sarvadharmavit
yuyutsuṃ samanujñāpya praviveśa nṛpakṣayam
yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā