Book 9 Chapter 24
1saṃjaya uvāca
1asyatāṃ yatamānānāṃ śūrāṇām anivartinām
saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ
2indrāśanisamasparśān aviṣahyān mahaujasaḥ
visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ
3tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā
saṃpradudrāva saṃgrāmāt tava putrasya paśyataḥ
4hatadhuryā rathāḥ ke cid dhatasūtās tathāpare
bhagnākṣayugacakreṣāḥ ke cid āsan viśāṃ pate
5anyeṣāṃ sāyakāḥ kṣīṇās tathānye śarapīḍitāḥ
akṣatā yugapat ke cit prādravan bhayapīḍitāḥ
6ke cit putrān upādāya hatabhūyiṣṭhavāhanāḥ
vicukruśuḥ pitṝn anye sahāyān apare punaḥ
7bāndhavāṃś ca naravyāghra bhrātṝn saṃbandhinas tathā
dudruvuḥ ke cid utsṛjya tatra tatra viśāṃ pate
8bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ
niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ
9tān anye ratham āropya samāśvāsya muhūrtakam
viśrāntāś ca vitṛṣṇāś ca punar yuddhāya jagmire
10tān apāsya gatāḥ ke cit punar eva yuyutsavaḥ
kurvantas tava putrasya śāsanaṃ yuddhadurmadāḥ
11pānīyam apare pītvā paryāśvāsya ca vāhanam
varmāṇi ca samāropya ke cid bharatasattama
12samāśvāsyāpare bhrātṝn nikṣipya śibire 'pi ca
putrān anye pitṝn anye punar yuddham arocayan
13sajjayitvā rathān ke cid yathāmukhyaṃ viśāṃ pate
āplutya pāṇḍavānīkaṃ punar yuddham arocayan
14te śūrāḥ kiṅkiṇījālaiḥ samācchannā babhāsire
trailokyavijaye yuktā yathā daiteyadānavāḥ
15āgamya sahasā ke cid rathaiḥ svarṇavibhūṣitaiḥ
pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan
16dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ
nākuliś ca śatānīko rathānīkam ayodhayan
17pāñcālyas tu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ
abhyadravat susaṃrabdhas tāvakān hantum udyataḥ
18tatas tv āpatatas tasya tava putro janādhipa
bāṇasaṃghān anekān vai preṣayām āsa bhārata
19dhṛṣṭadyumnas tato rājaṃs tava putreṇa dhanvinā
nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ
20so 'tividdho maheṣvāsas tottrārdita iva dvipaḥ
tasyāśvāṃś caturo bāṇaiḥ preṣayām āsa mṛtyave
sāratheś cāsya bhallena śiraḥ kāyād apāharat
21tato duryodhano rājā pṛṣṭham āruhya vājinaḥ
apākrāmad dhataratho nātidūram ariṃdamaḥ
22dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ
tava putro mahārāja prayayau yatra saubalaḥ
23tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ
pāṇḍavān rathinaḥ pañca samantāt paryavārayan
24te vṛtāḥ samare pañca gajānīkena bhārata
aśobhanta naravyāghrā grahā vyāptā ghanair iva
25tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ
viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ
26taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ
nārācair vimalais tīkṣṇair gajānīkam apothayat
27tatraikabāṇanihatān apaśyāma mahāgajān
patitān pātyamānāṃś ca vibhinnān savyasācinā
28bhīmasenas tu tān dṛṣṭvā nāgān mattagajopamaḥ
kareṇa gṛhya mahatīṃ gadām abhyapatad balī
avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ
29tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham
vitresus tāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ
āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare
30gadayā bhīmasenena bhinnakumbhān rajasvalān
dhāvamānān apaśyāma kuñjarān parvatopamān
31pradhāvya kuñjarās te tu bhīmasenagadāhatāḥ
petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ
32tān bhinnakumbhān subahūn dravamāṇān itas tataḥ
patamānāṃś ca saṃprekṣya vitresus tava sainikāḥ
33yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau
gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ
34dhṛṣṭadyumnas tu samare parājitya narādhipam
apakrānte tava sute hayapṛṣṭhaṃ samāśrite
35dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān
dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ
putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau
36adṛṣṭvā tu rathānīke duryodhanam ariṃdamam
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
apṛcchan kṣatriyāṃs tatra kva nu duryodhano gataḥ
37apaśyamānā rājānaṃ vartamāne janakṣaye
manvānā nihataṃ tatra tava putraṃ mahārathāḥ
viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam
38āhuḥ ke cid dhate sūte prayāto yatra saubalaḥ
apare tv abruvaṃs tatra kṣatriyā bhṛśavikṣatāḥ
39duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati
yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati
40te kṣatriyāḥ kṣatair gātrair hatabhūyiṣṭhavāhanāḥ
śaraiḥ saṃpīḍyamānāś ca nātivyaktam ivābruvan
41idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ
ete sarve gajān hatvā upayānti sma pāṇḍavāḥ
42śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ
hitvā pāñcālarājasya tad anīkaṃ durutsaham
43kṛpaś ca kṛtavarmā ca prayayur yatra saubalaḥ
rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ
44tatas teṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ
āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān
45dṛṣṭvā tu tān āpatataḥ saṃprahṛṣṭān mahārathān
parākrāntāṃs tato vīrān nirāśāñ jīvite tadā
vivarṇamukhabhūyiṣṭham abhavat tāvakaṃ balam
46parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān
rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ
47ātmanāpañcamo 'yudhyaṃ pāñcālasya balena ha
tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ
48saṃprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ
dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān
jitās tena vayaṃ sarve vyapayāma raṇāt tataḥ
49athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham
rathaiś catuḥśatair vīro māṃ cābhyadravad āhave
50dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃ cic chrāntavāhanaḥ
patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā
tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam
51sātyakis tu mahābāhur mama hatvā paricchadam
jīvagrāham agṛhṇān māṃ mūrchitaṃ patitaṃ bhuvi
52tato muhūrtād iva tad gajānīkam avadhyata
gadayā bhīmasenena nārācair arjunena ca
53pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ
nātiprasiddheva gatiḥ pāṇḍavānām ajāyata
54rathamārgāṃs tataś cakre bhīmaseno mahābalaḥ
pāṇḍavānāṃ mahārāja vyapakarṣan mahāgajān
55aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
apaśyanto rathānīke duryodhanam ariṃdamam
rājānaṃ mṛgayām āsus tava putraṃ mahāratham
56parityajya ca pāñcālaṃ prayātā yatra saubalaḥ
rājño 'darśanasaṃvignā vartamāne janakṣaye