Book 9 Chapter 23
1saṃjaya uvāca
1tasmiñ śabde mṛdau jāte pāṇḍavair nihate bale
aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubalaḥ
2sa yātvā vāhinīṃ tūrṇam abravīt tvarayan yudhi
yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ
apṛcchat kṣatriyāṃs tatra kva nu rājā mahārathaḥ
3śakunes tu vacaḥ śrutvā ta ūcur bharatarṣabha
asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ
4yatraitat sumahac chatraṃ pūrṇacandrasamaprabham
yatraite satalatrāṇā rathās tiṣṭhanti daṃśitāḥ
5yatraiṣa śabdas tumulaḥ parjanyaninadopamaḥ
tatra gaccha drutaṃ rājaṃs tato drakṣyasi kauravam
6evam uktas tu taiḥ śūraiḥ śakuniḥ saubalas tadā
prayayau tatra yatrāsau putras tava narādhipa
sarvataḥ saṃvṛto vīraiḥ samareṣv anivartibhiḥ
7tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam
sarathāṃs tāvakān sarvān harṣayañ śakunis tataḥ
8duryodhanam idaṃ vākyaṃ hṛṣṭarūpo viśāṃ pate
kṛtakāryam ivātmānaṃ manyamāno 'bravīn nṛpam
9jahi rājan rathānīkam aśvāḥ sarve jitā mayā
nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ
10hate tasmin rathānīke pāṇḍavenābhipālite
gajān etān haniṣyāmaḥ padātīṃś cetarāṃs tathā
11śrutvā tu vacanaṃ tasya tāvakā jayagṛddhinaḥ
javenābhyapatan hṛṣṭāḥ pāṇḍavānām anīkinīm
12sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ
śarāsanāni dhunvānāḥ siṃhanādaṃ pracakrire
13tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate
prādurāsīc charāṇāṃ ca sumuktānāṃ sudāruṇaḥ
14tān samīpagatān dṛṣṭvā javenodyatakārmukān
uvāca devakīputraṃ kuntīputro dhanaṃjayaḥ
15codayāśvān asaṃbhrāntaḥ praviśaitad balārṇavam
antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ
16aṣṭādaśa dināny adya yuddhasyāsya janārdana
vartamānasya mahataḥ samāsādya parasparam
17anantakalpā dhvajinī bhūtvā hy eṣāṃ mahātmanām
kṣayam adya gatā yuddhe paśya daivaṃ yathāvidham
18samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava
asmān āsādya saṃjātaṃ goṣpadopamam acyuta
19hate bhīṣme ca saṃdadhyāc chivaṃ syād iha mādhava
na ca tat kṛtavān mūḍho dhārtarāṣṭraḥ subāliśaḥ
20uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava
tac cāpi nāsau kṛtavān vītabuddhiḥ suyodhanaḥ
21tasmiṃs tu patite bhīṣme pracyute pṛthivītale
na jāne kāraṇaṃ kiṃ nu yena yuddham avartata
22mūḍhāṃs tu sarvathā manye dhārtarāṣṭrān subāliśān
patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ
23anantaraṃ ca nihate droṇe brahmavidāṃ vare
rādheye ca vikarṇe ca naivāśāmyata vaiśasam
24alpāvaśiṣṭe sainye 'smin sūtaputre ca pātite
saputre vai naravyāghre naivāśāmyata vaiśasam
25śrutāyuṣi hate śūre jalasaṃdhe ca paurave
śrutāyudhe ca nṛpatau naivāśāmyata vaiśasam
26bhūriśravasi śalye ca śālve caiva janārdana
āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam
27jayadrathe ca nihate rākṣase cāpy alāyudhe
bāhlike somadatte ca naivāśāmyata vaiśasam
28bhagadatte hate śūre kāmboje ca sudakṣiṇe
duḥśāsane ca nihate naivāśāmyata vaiśasam
29dṛṣṭvā ca nihatāñ śūrān pṛthaṅ māṇḍalikān nṛpān
balinaś ca raṇe kṛṣṇa naivāśāmyata vaiśasam
30akṣauhiṇīpatīn dṛṣṭvā bhīmasenena pātitān
mohād vā yadi vā lobhān naivāśāmyata vaiśasam
31ko nu rājakule jātaḥ kauraveyo viśeṣataḥ
nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt
32guṇato 'bhyadhikaṃ jñātvā balataḥ śauryato 'pi vā
amūḍhaḥ ko nu yudhyeta jānan prājño hitāhitam
33yan na tasya mano hy āsīt tvayoktasya hitaṃ vacaḥ
praśame pāṇḍavaiḥ sārdhaṃ so 'nyasya śṛṇuyāt katham
34yena śāṃtanavo bhīṣmo droṇo vidura eva ca
pratyākhyātāḥ śamasyārthe kiṃ nu tasyādya bheṣajam
35maurkhyād yena pitā vṛddhaḥ pratyākhyāto janārdana
tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī
pratyākhyātā hy asatkṛtya sa kasmai rocayed vacaḥ
36kulāntakaraṇo vyaktaṃ jāta eṣa janārdana
tathāsya dṛśyate ceṣṭā nītiś caiva viśāṃ pate
naiṣa dāsyati no rājyam iti me matir acyuta
37ukto 'haṃ bahuśas tāta vidureṇa mahātmanā
na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃ cana
38yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada
tāvad yuṣmāsv apāpeṣu pracariṣyati pātakam
39na sa yukto 'nyathā jetum ṛte yuddhena mādhava
ity abravīt sadā māṃ hi viduraḥ satyadarśanaḥ
40tat sarvam adya jānāmi vyavasāyaṃ durātmanaḥ
yad uktaṃ vacanaṃ tena vidureṇa mahātmanā
41yo hi śrutvā vacaḥ pathyaṃ jāmadagnyād yathātatham
avāmanyata durbuddhir dhruvaṃ nāśamukhe sthitaḥ
42uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane
enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati
43tad idaṃ vacanaṃ teṣāṃ niruktaṃ vai janārdana
kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam
44so 'dya sarvān raṇe yodhān nihaniṣyāmi mādhava
kṣatriyeṣu hateṣv āśu śūnye ca śibire kṛte
45vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati
tad antaṃ hi bhaved vairam anumānena mādhava
46evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā
vidurasya ca vākyena ceṣṭayā ca durātmanaḥ
47saṃyāhi bhāratīṃ vīra yāvad dhanmi śitaiḥ śaraiḥ
duryodhanaṃ durātmānaṃ vāhinīṃ cāsya saṃyuge
48kṣemam adya kariṣyāmi dharmarājasya mādhava
hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ
49saṃjaya uvāca
49abhīśuhasto dāśārhas tathoktaḥ savyasācinā
tad balaugham amitrāṇām abhītaḥ prāviśad raṇe
50śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam
gadāparighapanthānaṃ rathanāgamahādrumam
51hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ
vyacarat tatra govindo rathenātipatākinā
52te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave
dikṣu sarvāsv adṛśyanta dāśārheṇa pracoditāḥ
53tataḥ prāyād rathenājau savyasācī paraṃtapaḥ
kirañ śaraśatāṃs tīkṣṇān vāridhārā ivāmbudaḥ
54prādurāsīn mahāñ śabdaḥ śarāṇāṃ nataparvaṇām
iṣubhiś chādyamānānāṃ samare savyasācinā
55asajjantas tanutreṣu śaraughāḥ prāpatan bhuvi
indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ
56narān nāgān samāhatya hayāṃś cāpi viśāṃ pate
apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ
57āsīt sarvam avacchannaṃ gāṇḍīvapreṣitaiḥ śaraiḥ
na prājñāyanta samare diśo vā pradiśo 'pi vā
58sarvam āsīj jagat pūrṇaṃ pārthanāmāṅkitaiḥ śaraiḥ
rukmapuṅkhais tailadhautaiḥ karmāraparimārjitaiḥ
59te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ
samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ
60śaracāpadharaḥ pārthaḥ prajvalann iva bhārata
dadāha samare yodhān kakṣam agnir iva jvalan
61yathā vanānte vanapair visṛṣṭaḥ; kakṣaṃ dahet kṛṣṇagatiḥ saghoṣaḥ
bhūridrumaṃ śuṣkalatāvitānaṃ; bhṛśaṃ samṛddho jvalanaḥ pratāpī
62evaṃ sa nārācagaṇapratāpī; śarārcir uccāvacatigmatejāḥ
dadāha sarvāṃ tava putrasenām; amṛṣyamāṇas tarasā tarasvī
63tasyeṣavaḥ prāṇaharāḥ sumuktā; nāsajjan vai varmasu rukmapuṅkhāḥ
na ca dvitīyaṃ pramumoca bāṇaṃ; nare haye vā paramadvipe vā
64anekarūpākṛtibhir hi bāṇair; mahārathānīkam anupraviśya
sa eva ekas tava putrasenāṃ; jaghāna daityān iva vajrapāṇiḥ