Book 9 Chapter 22
1saṃjaya uvāca
1vartamāne tathā yuddhe ghorarūpe bhayānake
abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ
2tāṃs tu yatnena mahatā saṃnivārya mahārathān
putras te yodhayām āsa pāṇḍavānām anīkinīm
3nivṛttāḥ sahasā yodhās tava putrapriyaiṣiṇaḥ
saṃnivṛtteṣu teṣv evaṃ yuddham āsīt sudāruṇam
4tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam
pareṣāṃ tava sainye ca nāsīt kaś cit parāṅmukhaḥ
5anumānena yudhyante saṃjñābhiś ca parasparam
teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram
6tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ
jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān
7tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ
caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ
8aśvatthāmā tu hārdikyam apovāha yaśasvinam
atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram
9tato duryodhano rājā rathān saptaśatān raṇe
preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ
10te rathā rathibhir yuktā manomārutaraṃhasaḥ
abhyadravanta saṃgrāme kaunteyasya rathaṃ prati
11te samantān mahārāja parivārya yudhiṣṭhiram
adṛśyaṃ sāyakaiś cakrur meghā iva divākaram
12nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ
rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ
ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram
13tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ
pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ
14rathān saptaśatān hatvā kurūṇām ātatāyinām
pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan
15tatra yuddhaṃ mahac cāsīt tava putrasya pāṇḍavaiḥ
na ca nas tādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam
16vartamāne tathā yuddhe nirmaryāde samantataḥ
vadhyamāneṣu yodheṣu tāvakeṣv itareṣu ca
17ninadatsu ca yodheṣu śaṅkhavaryaiś ca pūritaiḥ
utkṛṣṭaiḥ siṃhanādaiś ca garjitena ca dhanvinām
18atipravṛddhe yuddhe ca chidyamāneṣu marmasu
dhāvamāneṣu yodheṣu jayagṛddhiṣu māriṣa
19saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave
bahvīnām uttamastrīṇāṃ sīmantoddharaṇe tathā
20nirmaryāde tathā yuddhe vartamāne sudāruṇe
prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ
cacāla śabdaṃ kurvāṇā saparvatavanā mahī
21sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ
ulkāḥ petur divo bhūmāv āhatya ravimaṇḍalam
22viṣvagvātāḥ prādurāsan nīcaiḥ śarkaravarṣiṇaḥ
aśrūṇi mumucur nāgā vepathuś cāspṛśad bhṛśam
23etān ghorān anādṛtya samutpātān sudāruṇān
punar yuddhāya saṃmantrya kṣatriyās tasthur avyathāḥ
ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ
24tato gāndhārarājasya putraḥ śakunir abravīt
yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān
25tato naḥ saṃprayātānāṃ madrayodhās tarasvinaḥ
hṛṣṭāḥ kilakilāśabdam akurvantāpare tathā
26asmāṃs tu punar āsādya labdhalakṣā durāsadāḥ
śarāsanāni dhunvantaḥ śaravarṣair avākiran
27tato hataṃ parais tatra madrarājabalaṃ tadā
duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham
28gāndhārarājas tu punar vākyam āha tato balī
nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
29anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha
āsīd gāndhārarājasya vimalaprāsayodhinām
30balena tena vikramya vartamāne janakṣaye
pṛṣṭhataḥ pāṇḍavānīkam abhyaghnan niśitaiḥ śaraiḥ
31tad abhram iva vātena kṣipyamāṇaṃ samantataḥ
abhajyata mahārāja pāṇḍūnāṃ sumahad balam
32tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt
abhyacodayad avyagraḥ sahadevaṃ mahābalam
33asau subalaputro no jaghanaṃ pīḍya daṃśitaḥ
senāṃ nisūdayanty eṣa paśya pāṇḍava durmatim
34gaccha tvaṃ draupadeyāś ca śakuniṃ saubalaṃ jahi
rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha
35gacchantu kuñjarāḥ sarve vājinaś ca saha tvayā
pādātāś ca trisāhasrāḥ śakuniṃ saubalaṃ jahi
36tato gajāḥ saptaśatāś cāpapāṇibhir āsthitāḥ
pañca cāśvasahasrāṇi sahadevaś ca vīryavān
37pādātāś ca trisāhasrā draupadeyāś ca sarvaśaḥ
raṇe hy abhyadravaṃs te tu śakuniṃ yuddhadurmadam
38tatas tu saubalo rājann abhyatikramya pāṇḍavān
jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān
39aśvārohās tu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām
prāviśan saubalānīkam abhyatikramya tān rathān
40te tatra sādinaḥ śūrāḥ saubalasya mahad balam
gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran
41tad udyatagadāprāsam akāpuruṣasevitam
prāvartata mahad yuddhaṃ rājan durmantrite tava
42upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan
na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata
43śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha
jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ
44ṛṣṭibhir vimalābhiś ca tatra tatra viśāṃ pate
saṃpatantībhir ākāśam āvṛtaṃ bahv aśobhata
45prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ
śalabhānām ivākāśe tadā bharatasattama
46rudhirokṣitasarvāṅgā vipraviddhair niyantṛbhiḥ
hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ
47anyonyaparipiṣṭāś ca samāsādya parasparam
avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ
48tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte
tān apākramato 'drākṣaṃ tasmād deśād ariṃdamān
aśvān rājan manuṣyāṃś ca rajasā saṃvṛte sati
49bhūmau nipatitāś cānye vamanto rudhiraṃ bahu
keśākeśisamālagnā na śekuś ceṣṭituṃ janāḥ
50anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ
mallā iva samāsādya nijaghnur itaretaram
aśvaiś ca vyapakṛṣyanta bahavo 'tra gatāsavaḥ
51bhūmau nipatitāś cānye bahavo vijayaiṣiṇaḥ
tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ
52raktokṣitaiś chinnabhujair apakṛṣṭaśiroruhaiḥ
vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ
53dūraṃ na śakyaṃ tatrāsīd gantum aśvena kena cit
sāśvārohair hatair aśvair āvṛte vasudhātale
54rudhirokṣitasaṃnāhair āttaśastrair udāyudhaiḥ
nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ
susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭhasainikaiḥ
55sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate
ṣaṭsahasrair hayaiḥ śiṣṭair apāyāc chakunis tataḥ
56tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam
ṣaṭsahasrair hayaiḥ śiṣṭair apāyāc chrāntavāhanam
57aśvārohās tu pāṇḍūnām abruvan rudhirokṣitāḥ
susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ
58neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ
rathān eva rathā yāntu kuñjarāḥ kuñjarān api
59pratiyāto hi śakuniḥ svam anīkam avasthitaḥ
na punaḥ saubalo rājā yuddham abhyāgamiṣyati
60tatas tu draupadeyāś ca te ca mattā mahādvipāḥ
prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ
61sahadevo 'pi kauravya rajomeghe samutthite
ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ
62tatas teṣu prayāteṣu śakuniḥ saubalaḥ punaḥ
pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm
63tat punas tumulaṃ yuddhaṃ prāṇāṃs tyaktvābhyavartata
tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām
64te hy anyonyam avekṣanta tasmin vīrasamāgame
yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ
65asibhiś chidyamānānāṃ śirasāṃ lokasaṃkṣaye
prādurāsīn mahāśabdas tālānāṃ patatām iva
66vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi
sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate
āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ
67nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api
yodhāḥ paripatanti sma yathāmiṣakṛte khagāḥ
68anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam
ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ
69saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ
hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ
70sphuratāṃ pratipiṣṭānām aśvānāṃ śīghrasāriṇām
stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate
71śaktyṛṣṭiprāsaśabdaś ca tumulaḥ samajāyata
bhindatāṃ paramarmāṇi rājan durmantrite tava
72śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ
vikṣatāś ca śitaiḥ śastrair abhyavartanta tāvakāḥ
73mattā rudhiragandhena bahavo 'tra vicetasaḥ
jaghnuḥ parān svakāṃś caiva prāptān prāptān anantarān
74bahavaś ca gataprāṇāḥ kṣatriyā jayagṛddhinaḥ
bhūmāv abhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ
75vṛkagṛdhraśṛgālānāṃ tumule modane 'hani
āsīd balakṣayo ghoras tava putrasya paśyataḥ
76narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate
rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī
77asibhiḥ paṭṭiśaiḥ śūlais takṣamāṇāḥ punaḥ punaḥ
tāvakāḥ pāṇḍavāś caiva nābhyavartanta bhārata
78praharanto yathāśakti yāvat prāṇasya dhāraṇam
yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ
79śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata
udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam
80athotthiteṣu bahuṣu kabandheṣu janādhipa
tathā rudhiragandhena yodhāḥ kaśmalam āviśan
81mandībhūte tataḥ śabde pāṇḍavānāṃ mahad balam
alpāvaśiṣṭais turagair abhyavartata saubalaḥ
82tato 'bhyadhāvaṃs tvaritāḥ pāṇḍavā jayagṛddhinaḥ
padātayaś ca nāgāś ca sādinaś codyatāyudhāḥ
83koṣṭakīkṛtya cāpy enaṃ parikṣipya ca sarvaśaḥ
śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ
84tvadīyās tāṃs tu saṃprekṣya sarvataḥ samabhidrutān
sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ
85ke cit padātayaḥ padbhir muṣṭibhiś ca parasparam
nijaghnuḥ samare śūrāḥ kṣīṇaśastrās tato 'patan
86rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ
vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā
87evam anyonyam āyastā yodhā jaghnur mahāmṛdhe
pitṝn bhrātṝn vayasyāṃś ca putrān api tathāpare
88evam āsīd amaryādaṃ yuddhaṃ bharatasattama
prāsāsibāṇakalile vartamāne sudāruṇe