Book 9 Chapter 18
1saṃjaya uvāca
1pātite yudhi durdharṣe madrarāje mahārathe
tāvakās tava putrāś ca prāyaśo vimukhābhavan
2vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave
apāre pāram icchanto hate śūre mahātmani
3madrarāje mahārāja vitrastāḥ śaravikṣatāḥ
anāthā nātham icchanto mṛgāḥ siṃhārditā iva
4vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva
madhyāhne pratyapāyāma nirjitā dharmasūnunā
5na saṃdhātum anīkāni na ca rājan parākrame
āsīd buddhir hate śalye tava yodhasya kasya cit
6bhīṣme droṇe ca nihate sūtaputre ca bhārata
yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate
tad bhayaṃ sa ca naḥ śoko bhūya evābhyavartata
7nirāśāś ca jaye tasmin hate śalye mahārathe
hatapravīrā vidhvastā vikṛttāś ca śitaiḥ śaraiḥ
madrarāje hate rājan yodhās te prādravan bhayāt
8aśvān anye gajān anye rathān anye mahārathāḥ
āruhya javasaṃpannāḥ pādātāḥ prādravan bhayāt
9dvisāhasrāś ca mātaṅgā girirūpāḥ prahāriṇaḥ
saṃprādravan hate śalye aṅkuśāṅguṣṭhacoditāḥ
10te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ
dhāvantaś cāpy adṛśyanta śvasamānāḥ śarāturāḥ
11tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān
abhyadravanta pāñcālāḥ pāṇḍavāś ca jayaiṣiṇaḥ
12bāṇaśabdaravaś cāpi siṃhanādaś ca puṣkalaḥ
śaṅkhaśabdaś ca śūrāṇāṃ dāruṇaḥ samapadyata
13dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam
anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha
14adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ
adya duryodhano hīno dīptayā nṛpatiśriyā
15adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ
niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām
16adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām
adyātmānaṃ ca durmedhā garhayiṣyati pāpakṛt
adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam
17adyaprabhṛti pārthāṃś ca preṣyabhūta upācaran
vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ
18adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ
adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge
19astrāṇāṃ ca balaṃ sarvaṃ bāhvoś ca balam āhave
adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ
20hate duryodhane yuddhe śakreṇevāsure maye
yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā
nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam
21jānītām adya jyeṣṭhasya pāṇḍavasya parākramam
madrarājaṃ hataṃ śrutvā devair api suduḥsaham
22adya jñāsyati saṃgrāme mādrīputrau mahābalau
nihate saubale śūre gāndhāreṣu ca sarvaśaḥ
23kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ
sātyakir bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
24draupadyās tanayāḥ pañca mādrīputrau ca pāṇḍavau
śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ
25yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ
kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ
26bhīṣmaṃ droṇaṃ ca karṇaṃ ca madrarājānam eva ca
tathānyān nṛpatīn vīrāñ śataśo 'tha sahasraśaḥ
27ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram
yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ
28ity evaṃ vadamānās te harṣeṇa mahatā yutāḥ
prabhagnāṃs tāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayuḥ
29dhanaṃjayo rathānīkam abhyavartata vīryavān
mādrīputrau ca śakuniṃ sātyakiś ca mahārathaḥ
30tān prekṣya dravataḥ sarvān bhīmasenabhayārditān
duryodhanas tadā sūtam abravīd utsmayann iva
31na mātikramate pārtho dhanuṣpāṇim avasthitam
jaghane sarvasainyānāṃ mamāśvān pratipādaya
32jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ
notsahetābhyatikrāntuṃ velām iva mahodadhiḥ
33paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam
sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantataḥ
34siṃhanādāṃś ca bahuśaḥ śṛṇu ghorān bhayānakān
tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya
35mayi sthite ca samare niruddheṣu ca pāṇḍuṣu
punarāvartate tūrṇaṃ māmakaṃ balam ojasā
36tac chrutvā tava putrasya śūrāgryasadṛśaṃ vacaḥ
sārathir hemasaṃchannāñ śanair aśvān acodayat
37gajāśvarathibhir hīnās tyaktātmānaḥ padātayaḥ
ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire
38nānādeśasamudbhūtā nānārañjitavāsasaḥ
avasthitās tadā yodhāḥ prārthayanto mahad yaśaḥ
39teṣām āpatatāṃ tatra saṃhṛṣṭānāṃ parasparam
saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ
40bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam
balena caturaṅgeṇa nānādeśyā nyavārayan
41bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ
prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ
42āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ
dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām
parivārya raṇe bhīmaṃ nijaghnus te samantataḥ
43sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ
na cacāla rathopasthe maināka iva parvataḥ
44te tu kruddhā mahārāja pāṇḍavasya mahāratham
nigrahītuṃ pracakrur hi yodhāṃś cānyān avārayan
45akrudhyata raṇe bhīmas tais tadā paryavasthitaiḥ
so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ
46jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām
avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ
47rathāśvadvipahīnāṃs tu tān bhīmo gadayā balī
ekaviṃśatisāhasrān padātīn avapothayat
48hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ
dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata
49pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ
saṃbhagnā iva vātena karṇikārāḥ supuṣpitāḥ
50nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ
nānājātyā hatās tatra nānādeśasamāgatāḥ
51patākādhvajasaṃchannaṃ padātīnāṃ mahad balam
nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam
52yudhiṣṭhirapurogās tu sarvasainyamahārathāḥ
abhyadhāvan mahātmānaṃ putraṃ duryodhanaṃ tava
53te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān
nābhyavartanta te putraṃ veleva makarālayam
54tad adbhutam apaśyāma tava putrasya pauruṣam
yad ekaṃ sahitāḥ pārthā na śekur ativartitum
55nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane
duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam
56na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā
yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ
57alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau
yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet
58viprayātāṃs tu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān
anusṛtya haniṣyanti śreyo naḥ samare sthitam
59śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ
yadā śūraṃ ca bhīruṃ ca mārayaty antakaḥ sadā
ko nu mūḍho na yudhyeta puruṣaḥ kṣatriyabruvaḥ
60śreyo no bhīmasenasya kruddhasya pramukhe sthitam
sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām
jitveha sukham āpnoti hataḥ pretya mahat phalam
61na yuddhadharmāc chreyān vai panthāḥ svargasya kauravāḥ
acireṇa jitāṃl lokān hato yuddhe samaśnute
62śrutvā tu vacanaṃ tasya pūjayitvā ca pārthivāḥ
punar evānvavartanta pāṇḍavān ātatāyinaḥ
63tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ
pratyudyayus tadā pārthā jayagṛdhrāḥ prahāriṇaḥ
64dhanaṃjayo rathenājāv abhyavartata vīryavān
viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ
65mādrīputrau ca śakuniṃ sātyakiś ca mahābalaḥ
javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam