Book 9 Chapter 17
1saṃjaya uvāca
1śalye tu nihate rājan madrarājapadānugāḥ
rathāḥ saptaśatā vīrā niryayur mahato balāt
2duryodhanas tu dviradam āruhyācalasaṃnibham
chatreṇa dhriyamāṇena vījyamānaś ca cāmaraiḥ
na gantavyaṃ na gantavyam iti madrān avārayat
3duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ
yudhiṣṭhiraṃ jighāṃsantaḥ pāṇḍūnāṃ prāviśan balam
4te tu śūrā mahārāja kṛtacittāḥ sma yodhane
dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ
5śrutvā tu nihataṃ śalyaṃ dharmaputraṃ ca pīḍitam
madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ
6ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ
pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ
7tato 'rjunaś ca bhīmaś ca mādrīputrau ca pāṇḍavau
sātyakiś ca naravyāghro draupadeyāś ca sarvaśaḥ
8dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ
yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan
9te samantāt parivṛtāḥ pāṇḍavaiḥ puruṣarṣabhāḥ
kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā
10purovātena gaṅgeva kṣobhyamānā mahānadī
akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ
11praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ
vṛkṣān iva mahāvātāḥ kampayanti sma tāvakāḥ
12bahavaś cukruśus tatra kva sa rājā yudhiṣṭhiraḥ
bhrātaro vāsya te śūrā dṛśyante neha ke cana
13pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ
dhṛṣṭadyumno 'tha śaineyo draupadeyāś ca sarvaśaḥ
14evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ
abhyaghnan yuyudhānaś ca madrarājapadānugān
15cakrair vimathitaiḥ ke cit ke cic chinnair mahādhvajaiḥ
pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ
16ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ
vāryamāṇā yayur vegāt tava putreṇa bhārata
17duryodhanas tu tān vīrān vārayām āsa sāntvayan
na cāsya śāsanaṃ kaś cit tatra cakre mahārathaḥ
18tato gāndhārarājasya putraḥ śakunir abravīt
duryodhanaṃ mahārāja vacanaṃ vacanakṣamaḥ
19kiṃ naḥ saṃprekṣamāṇānāṃ madrāṇāṃ hanyate balam
na yuktam etat samare tvayi tiṣṭhati bhārata
20sahitair nāma yoddhavyam ity eṣa samayaḥ kṛtaḥ
atha kasmāt parān eva ghnato marṣayase nṛpa
21duryodhana uvāca
21vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama
ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm
22śakunir uvāca
22na bhartuḥ śāsanaṃ vīrā raṇe kurvanty amarṣitāḥ
alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum
23yāmaḥ sarve 'tra saṃbhūya savājirathakuñjarāḥ
paritrātuṃ maheṣvāsān madrarājapadānugān
24anyonyaṃ parirakṣāmo yatnena mahatā nṛpa
evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ
25saṃjaya uvāca
25evam uktas tato rājā balena mahatā vṛtaḥ
prayayau siṃhanādena kampayan vai vasuṃdharām
26hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata
ity āsīt tumulaḥ śabdas tava sainyasya bhārata
27pāṇḍavās tu raṇe dṛṣṭvā madrarājapadānugān
sahitān abhyavartanta gulmam āsthāya madhyamam
28te muhūrtād raṇe vīrā hastāhastaṃ viśāṃ pate
nihatāḥ pratyadṛśyanta madrarājapadānugāḥ
29tato naḥ saṃprayātānāṃ hatāmitrās tarasvinaḥ
hṛṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare
30athotthitāni ruṇḍāni samadṛśyanta sarvaśaḥ
papāta mahatī colkā madhyenādityamaṇḍalam
31rathair bhagnair yugākṣaiś ca nihataiś ca mahārathaiḥ
aśvair nipatitaiś caiva saṃchannābhūd vasuṃdharā
32vātāyamānais turagair yugāsaktais turaṃgamaiḥ
adṛśyanta mahārāja yodhās tatra raṇājire
33bhagnacakrān rathān ke cid avahaṃs turagā raṇe
rathārdhaṃ ke cid ādāya diśo daśa vibabhramuḥ
tatra tatra ca dṛśyante yoktraiḥ śliṣṭāḥ sma vājinaḥ
34rathinaḥ patamānāś ca vyadṛśyanta narottama
gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye
35nihateṣu ca śūreṣu madrarājānugeṣu ca
asmān āpatataś cāpi dṛṣṭvā pārthā mahārathāḥ
36abhyavartanta vegena jayagṛdhrāḥ prahāriṇaḥ
bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ
37asmāṃs tu punar āsādya labdhalakṣāḥ prahāriṇaḥ
śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ
38tato hatam abhiprekṣya madrarājabalaṃ mahat
madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam
duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham
39vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ
diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ