Book 9 Chapter 16
1saṃjaya uvāca
1athānyad dhanur ādāya balavad vegavattaram
yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat
2tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān
abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ
3sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ
sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat
4tāṃs tān anyān maheṣvāsān sāśvān sarathakuñjarān
kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ
rathāṃś ca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ
5bāhūṃś ciccheda ca tathā sāyudhān ketanāni ca
cakāra ca mahīṃ yodhais tīrṇāṃ vedīṃ kuśair iva
6tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam
parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ
7taṃ bhīmasenaś ca śineś ca naptā; mādryāś ca putrau puruṣapravīrau
samāgataṃ bhīmabalena rājñā; paryāpur anyonyam athāhvayantaḥ
8tatas tu śūrāḥ samare narendraṃ; madreśvaraṃ prāpya yudhāṃ variṣṭham
āvārya cainaṃ samare nṛvīrā; jaghnuḥ śaraiḥ patribhir ugravegaiḥ
9saṃrakṣito bhīmasenena rājā; mādrīsutābhyām atha mādhavena
madrādhipaṃ patribhir ugravegaiḥ; stanāntare dharmasuto nijaghne
10tato raṇe tāvakānāṃ rathaughāḥ; samīkṣya madrādhipatiṃ śarārtam
paryāvavruḥ pravarāḥ sarvaśaś ca; duryodhanasyānumate samantāt
11tato drutaṃ madrajanādhipo raṇe; yudhiṣṭhiraṃ saptabhir abhyavidhyat
taṃ cāpi pārtho navabhiḥ pṛṣatkair; vivyādha rājaṃs tumule mahātmā
12ākarṇapūrṇāyatasaṃprayuktaiḥ; śarais tadā saṃyati tailadhautaiḥ
anyonyam ācchādayatāṃ mahārathau; madrādhipaś cāpi yudhiṣṭhiraś ca
13tatas tu tūrṇaṃ samare mahārathau; parasparasyāntaram īkṣamāṇau
śarair bhṛśaṃ vivyadhatur nṛpottamau; mahābalau śatrubhir apradhṛṣyau
14tayor dhanurjyātalanisvano mahān; mahendravajrāśanitulyanisvanaḥ
parasparaṃ bāṇagaṇair mahātmanoḥ; pravarṣator madrapapāṇḍuvīrayoḥ
15tau ceratur vyāghraśiśuprakāśau; mahāvaneṣv āmiṣagṛddhināv iva
viṣāṇinau nāgavarāv ivobhau; tatakṣatuḥ saṃyugajātadarpau
16tatas tu madrādhipatir mahātmā; yudhiṣṭhiraṃ bhīmabalaṃ prasahya
vivyādha vīraṃ hṛdaye 'tivegaṃ; śareṇa sūryāgnisamaprabheṇa
17tato 'tividdho 'tha yudhiṣṭhiro 'pi; susaṃprayuktena śareṇa rājan
jaghāna madrādhipatiṃ mahātmā; mudaṃ ca lebhe ṛṣabhaḥ kurūṇām
18tato muhūrtād iva pārthivendro; labdhvā saṃjñāṃ krodhasaṃraktanetraḥ
śatena pārthaṃ tvarito jaghāna; sahasranetrapratimaprabhāvaḥ
19tvaraṃs tato dharmasuto mahātmā; śalyasya kruddho navabhiḥ pṛṣatkaiḥ
bhittvā hy uras tapanīyaṃ ca varma; jaghāna ṣaḍbhis tv aparaiḥ pṛṣatkaiḥ
20tatas tu madrādhipatiḥ prahṛṣṭo; dhanur vikṛṣya vyasṛjat pṛṣatkān
dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś; ciccheda cāpaṃ kurupuṃgavasya
21navaṃ tato 'nyat samare pragṛhya; rājā dhanur ghorataraṃ mahātmā
śalyaṃ tu viddhvā niśitaiḥ samantād; yathā mahendro namuciṃ śitāgraiḥ
22tatas tu śalyo navabhiḥ pṛṣatkair; bhīmasya rājñaś ca yudhiṣṭhirasya
nikṛtya raukme paṭuvarmaṇī tayor; vidārayām āsa bhujau mahātmā
23tato 'pareṇa jvalitārkatejasā; kṣureṇa rājño dhanur unmamātha
kṛpaś ca tasyaiva jaghāna sūtaṃ; ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta
24madrādhipaś cāpi yudhiṣṭhirasya; śaraiś caturbhir nijaghāna vāhān
vāhāṃś ca hatvā vyakaron mahātmā; yodhakṣayaṃ dharmasutasya rājñaḥ
25tathā kṛte rājani bhīmaseno; madrādhipasyāśu tato mahātmā
chittvā dhanur vegavatā śareṇa; dvābhyām avidhyat subhṛśaṃ narendram
26athāpareṇāsya jahāra yantuḥ; kāyāc chiraḥ saṃnahanīyamadhyāt
jaghāna cāśvāṃś caturaḥ sa śīghraṃ; tathā bhṛśaṃ kupito bhīmasenaḥ
27tam agraṇīḥ sarvadhanurdharāṇām; ekaṃ carantaṃ samare 'tivegam
bhīmaḥ śatena vyakirac charāṇāṃ; mādrīputraḥ sahadevas tathaiva
28taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ; bhīmaḥ śarair asya cakarta varma
sa bhīmasenena nikṛttavarmā; madrādhipaś carma sahasratāram
29pragṛhya khaḍgaṃ ca rathān mahātmā; praskandya kuntīsutam abhyadhāvat
chittvā ratheṣāṃ nakulasya so 'tha; yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat
30taṃ cāpi rājānam athotpatantaṃ; kruddhaṃ yathaivāntakam āpatantam
dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī; śineś ca naptā sahasā parīyuḥ
31athāsya carmāpratimaṃ nyakṛntad; bhīmo mahātmā daśabhiḥ pṛṣatkaḥ
khaḍgaṃ ca bhallair nicakarta muṣṭau; nadan prahṛṣṭas tava sainyamadhye
32 tat karma bhīmasya samīkṣya hṛṣṭās; te pāṇḍavānāṃ pravarā rathaughāḥ
nādaṃ ca cakrur bhṛśam utsmayantaḥ; śaṅkhāṃś ca dadhmuḥ śaśisaṃnikāśān
33tenātha śabdena vibhīṣaṇena; tavābhitaptaṃ balam aprahṛṣṭam
svedābhibhūtaṃ rudhirokṣitāṅgaṃ; visaṃjñakalpaṃ ca tathā viṣaṇṇam
34sa madrarājaḥ sahasāvakīrṇo; bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ
yudhiṣṭhirasyābhimukhaṃ javena; siṃho yathā mṛgahetoḥ prayātaḥ
35sa dharmarājo nihatāśvasūtaṃ; krodhena dīptajvalanaprakāśam
dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ; samabhyadhāvat tam ariṃ balena
36govindavākyaṃ tvaritaṃ vicintya; dadhre matiṃ śalyavināśanāya
sa dharmarājo nihatāśvasūte; rathe tiṣṭhañ śaktim evābhikāṅkṣan
37tac cāpi śalyasya niśamya karma; mahātmano bhāgam athāvaśiṣṭam
smṛtvā manaḥ śalyavadhe yatātmā; yathoktam indrāvarajasya cakre
38sa dharmarājo maṇihemadaṇḍāṃ; jagrāha śaktiṃ kanakaprakāśām
netre ca dīpte sahasā vivṛtya; madrādhipaṃ kruddhamanā niraikṣat
39nirīkṣito vai naradeva rājñā; pūtātmanā nirhṛtakalmaṣeṇa
abhūn na yad bhasmasān madrarājas; tad adbhutaṃ me pratibhāti rājan
40tatas tu śaktiṃ rucirogradaṇḍāṃ; maṇipravālojjvalitāṃ pradīptām
cikṣepa vegāt subhṛśaṃ mahātmā; madrādhipāya pravaraḥ kurūṇām
41dīptām athaināṃ mahatā balena; savisphuliṅgāṃ sahasā patantīm
praikṣanta sarve kuravaḥ sametā; yathā yugānte mahatīm ivolkām
42tāṃ kālarātrīm iva pāśahastāṃ; yamasya dhātrīm iva cograrūpām
sabrahmadaṇḍapratimām amoghāṃ; sasarja yatto yudhi dharmarājaḥ
43gandhasrag agryāsanapānabhojanair; abhyarcitāṃ pāṇḍusutaiḥ prayatnāt
saṃvartakāgnipratimāṃ jvalantīṃ; kṛtyām atharvāṅgirasīm ivogrām
44īśānahetoḥ pratinirmitāṃ tāṃ; tvaṣṭrā ripūṇām asudehabhakṣām
bhūmyantarikṣādijalāśayāni; prasahya bhūtāni nihantum īśām
45ghaṇṭāpatākāmaṇivajrabhājaṃ; vaiḍūryacitrāṃ tapanīyadaṇḍām
tvaṣṭrā prayatnān niyamena kḷptāṃ; brahmadviṣām antakarīm amoghām
46balaprayatnād adhirūḍhavegāṃ; mantraiś ca ghorair abhimantrayitvā
sasarja mārgeṇa ca tāṃ pareṇa; vadhāya madrādhipates tadānīm
47hato 'sy asāv ity abhigarjamāno; rudro 'ntakāyāntakaraṃ yatheṣum
prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ; krodhena nṛtyann iva dharmarājaḥ
48tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ; yudhiṣṭhireṇāprativāryavīryām
pratigrahāyābhinanarda śalyaḥ; samyag ghutām agnir ivājyadhārām
49sā tasya marmāṇi vidārya śubhram; uro viśālaṃ ca tathaiva varma
viveśa gāṃ toyam ivāprasaktā; yaśo viśālaṃ nṛpater dahantī
50nāsākṣikarṇāsyaviniḥsṛtena; prasyandatā ca vraṇasaṃbhavena
saṃsiktagātro rudhireṇa so 'bhūt; krauñco yathā skandahato mahādriḥ
51prasārya bāhū sa rathād gato gāṃ; saṃchinnavarmā kurunandanena
mahendravāhapratimo mahātmā; vajrāhataṃ śṛṅgam ivācalasya
52bāhū prasāryābhimukho dharmarājasya madrarāṭ
tato nipatito bhūmāv indradhvaja ivocchritaḥ
53sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ
pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ
54priyayā kāntayā kāntaḥ patamāna ivorasi
ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ
sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat
55dharmye dharmātmanā yuddhe nihato dharmasūnunā
samyag ghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare
56śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam
saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata
57tato yudhiṣṭhiraś cāpam ādāyendradhanuṣprabham
vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān
dehāsūn niśitair bhallai ripūṇāṃ nāśayan kṣaṇāt
58tataḥ pārthasya bāṇaughair āvṛtāḥ sainikās tava
nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ
saṃnyastakavacā dehair vipatrāyudhajīvitāḥ
59tataḥ śalye nipatite madrarājānujo yuvā
bhrātuḥ sarvair guṇais tulyo rathī pāṇḍavam abhyayāt
60vivyādha ca naraśreṣṭho nārācair bahubhis tvaran
hatasyāpacitiṃ bhrātuś cikīrṣur yuddhadurmadaḥ
61taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājas tvarann iva
kārmukaṃ cāsya ciccheda kṣurābhyāṃ dhvajam eva ca
62tato 'sya dīpyamānena sudṛḍhena śitena ca
pramukhe vartamānasya bhallenāpāharac chiraḥ
63sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt
puṇyakṣayam iva prāpya patantaṃ svargavāsinam
64tasyāpakṛṣṭaśīrṣaṃ tac charīraṃ patitaṃ rathāt
rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata
65vicitrakavace tasmin hate madranṛpānuje
hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ
66śalyānujaṃ hataṃ dṛṣṭvā tāvakās tyaktajīvitāḥ
vitresuḥ pāṇḍavabhayād rajodhvastās tathā bhṛśam
67tāṃs tathā bhajyatas trastān kauravān bharatarṣabha
śiner naptā kiran bāṇair abhyavartata sātyakiḥ
68tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam
hārdikyas tvarito rājan pratyagṛhṇād abhītavat
69tau sametau mahātmānau vārṣṇeyāv aparājitau
hārdikyaḥ sātyakiś caiva siṃhāv iva madotkaṭau
70iṣubhir vimalābhāsaiś chādayantau parasparam
arcirbhir iva sūryasya divākarasamaprabhau
71cāpamārgabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ
ākāśe samapaśyāma pataṃgān iva śīghragān
72sātyakiṃ daśabhir viddhvā hayāṃś cāsya tribhiḥ śaraiḥ
cāpam ekena ciccheda hārdikyo nataparvaṇā
73tan nikṛttaṃ dhanuḥ śreṣṭham apāsya śinipuṃgavaḥ
anyad ādatta vegena vegavattaram āyudham
74tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām
hārdikyaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
75tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ
aśvāṃs tasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī
76madrarāje hate rājan virathe kṛtavarmaṇi
duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham
77tatpare nāvabudhyanta sainyena rajasā vṛte
balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham
78tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam
vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha
79tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt
javenāpatataḥ pārthān ekaḥ sarvān avārayat
80pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam
ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat
81taṃ pare nābhyavartanta martyā mṛtyum ivāgatam
athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata
82tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ
caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ
vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ
83aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam
samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt
84tataḥ śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram
vivyādha cāśvān niśitais tasyāṣṭābhiḥ śilīmukhaiḥ
85evam etan mahārāja yuddhaśeṣam avartata
tava durmantrite rājan sahaputrasya bhārata
86tasmin maheṣvāsavare viśaste; saṃgrāmamadhye kurupuṃgavena
pārthāḥ sametāḥ paramaprahṛṣṭāḥ; śaṅkhān pradadhmur hatam īkṣya śalyam
87yudhiṣṭhiraṃ ca praśaśaṃsur ājau; purā surā vṛtravadhe yathendram
cakruś ca nānāvidhavādyaśabdān; ninādayanto vasudhāṃ samantāt