Book 9 Chapter 14
1saṃjaya uvāca
1duryodhano mahārāja dhṛṣṭadyumnaś ca pārṣataḥ
cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam
2tayor āsan mahārāja śaradhārāḥ sahasraśaḥ
ambudānāṃ yathā kāle jaladhārāḥ samantataḥ
3rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ
droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ
4dhṛṣṭadyumnas tu samare balavān dṛḍhavikramaḥ
saptatyā viśikhānāṃ vai duryodhanam apīḍayat
5pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha
mahatyā senayā sārdhaṃ parivavruḥ sma pārṣatam
6sa taiḥ parivṛtaḥ śūraiḥ sarvato 'tirathair bhṛśam
vyacarat samare rājan darśayan hastalāghavam
7śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham
prabhadrakaiḥ samāyukto yodhayām āsa dhanvinau
8tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate
prāṇān saṃtyajatāṃ yuddhe prāṇadyūtābhidevane
9śalyas tu śaravarṣāṇi vimuñcan sarvatodiśam
pāṇḍavān pīḍayām āsa sasātyakivṛkodarān
10tathobhau ca yamau yuddhe yamatulyaparākramau
yodhayām āsa rājendra vīryeṇa ca balena ca
11śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe
trātāraṃ nādhyagacchanta ke cit tatra mahārathāḥ
12tatas tu nakulaḥ śūro dharmarāje prapīḍite
abhidudrāva vegena mātulaṃ mādrinandanaḥ
13saṃchādya samare śalyaṃ nakulaḥ paravīrahā
vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare
14sarvapāraśavair bāṇaiḥ karmāraparimārjitaiḥ
svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ
15śalyas tu pīḍitas tena svasrīyeṇa mahātmanā
nakulaṃ pīḍayām āsa patribhir nataparvabhiḥ
16tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ
sahadevaś ca mādreyo madrarājam upādravan
17tān āpatata evāśu pūrayānān rathasvanaiḥ
diśaś ca pradiśaś caiva kampayānāṃś ca medinīm
pratijagrāha samare senāpatir amitrajit
18yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ
sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ
19tatas tu saśaraṃ cāpaṃ nakulasya mahātmanaḥ
madreśvaraḥ kṣurapreṇa tadā ciccheda māriṣa
tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ
20athānyad dhanur ādāya mādrīputro mahārathaḥ
madrarājarathaṃ tūrṇaṃ pūrayām āsa patribhiḥ
21yudhiṣṭhiras tu madreśaṃ sahadevaś ca māriṣa
daśabhir daśabhir bāṇair urasy enam avidhyatām
22bhīmasenas tataḥ ṣaṣṭyā sātyakir navabhiḥ śaraiḥ
madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ
23madrarājas tataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ
vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām
24athāsya saśaraṃ cāpaṃ muṣṭau ciccheda māriṣa
hayāṃś ca caturaḥ saṃkhye preṣayām āsa mṛtyave
25virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ
viśikhānāṃ śatenainam ājaghāna samantataḥ
26mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam
yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ
27tatrādbhutam apaśyāma madrarājasya pauruṣam
yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge
28athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ
pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān
abhidudrāva vegena madrāṇām adhipaṃ balī
29āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ
pratyudyayau rathenaiva matto mattam iva dvipam
30sa saṃnipātas tumulo babhūvādbhutadarśanaḥ
sātyakeś caiva śūrasya madrāṇām adhipasya ca
yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ
31sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam
vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt
32madrarājas tu subhṛśaṃ viddhas tena mahātmanā
sātyakiṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ
33tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam
abhyadravan rathais tūrṇaṃ mātulaṃ vadhakāmyayā
34tata āsīt parāmardas tumulaḥ śoṇitodakaḥ
śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām
35teṣām āsīn mahārāja vyatikṣepaḥ parasparam
siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge
36teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat
antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā
37śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ
abhracchāyeva saṃjajñe śarair muktair mahātmabhiḥ
38tatra rājañ śarair muktair nirmuktair iva pannagaiḥ
svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśas tathā
39tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ
yad ekaḥ samare śūro yodhayām āsa vai bahūn
40madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ
saṃpatadbhiḥ śarair ghorair avākīryata medinī
41tatra śalyarathaṃ rājan vicarantaṃ mahāhave
apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye