Book 9 Chapter 13
1saṃjaya uvāca
1arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ
tasya cānucaraiḥ śūrais trigartānāṃ mahārathaiḥ
drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ
2tathetarān maheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ
bhūyaś caiva mahābāhuḥ śaravarṣair avākirat
3śarakaṇṭakitās te tu tāvakā bharatarṣabha
na jahuḥ samare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ
4te 'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ
ayodhayanta samare parivārya mahārathāḥ
5tais tu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ
arjunasya rathopasthaṃ pūrayām āsur añjasā
6tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām
śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau
7kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho
yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā
8naitādṛśaṃ dṛṣṭapūrvaṃ rājan naiva ca naḥ śrutam
yādṛśaṃ tatra pārthasya tāvakāḥ saṃpracakrire
9sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ
ulkāśataiḥ saṃpradīptaṃ vimānam iva bhūtale
10tato 'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ
avākirat tāṃ pṛtanāṃ megho vṛṣṭyā yathācalam
11te vadhyamānāḥ samare pārthanāmāṅkitaiḥ śaraiḥ
pārthabhūtam amanyanta prekṣamāṇās tathāvidham
12tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān
senendhanaṃ dadāhāśu tāvakaṃ pārthapāvakaḥ
13cakrāṇāṃ patatāṃ caiva yugānāṃ ca dharātale
tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha
14īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata
akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ
15śirasāṃ patatāṃ caiva kuṇḍaloṣṇīṣadhāriṇām
bhujānāṃ ca mahārāja skandhānāṃ ca samantataḥ
16chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ
samadṛśyanta pārthasya rathamārgeṣu bhārata
17agamyarūpā pṛthivī māṃsaśoṇitakardamā
babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā
bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī
18hatvā tu samare pārthaḥ sahasre dve paraṃtapa
rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan
19yathā hi bhagavān agnir jagad dagdhvā carācaram
vidhūmo dṛśyate rājaṃs tathā pārtho mahārathaḥ
20drauṇis tu samare dṛṣṭvā pāṇḍavasya parākramam
rathenātipatākena pāṇḍavaṃ pratyavārayat
21tāv ubhau puruṣavyāghrau śvetāśvau dhanvināṃ varau
samīyatus tadā tūrṇaṃ parasparavadhaiṣiṇau
22tayor āsīn mahārāja bāṇavarṣaṃ sudāruṇam
jīmūtānāṃ yathā vṛṣṭis tapānte bharatarṣabha
23anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ
tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāv iva
24tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat
astrāṇāṃ saṃgamaś caiva ghoras tatrābhavan mahān
25tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ
vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata
26tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ
mānayitvā muhūrtaṃ ca guruputraṃ mahāhave
27vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ
mṛdupūrvaṃ tataś cainaṃ tribhir vivyādha sāyakaiḥ
28hatāśve tu rathe tiṣṭhan droṇaputras tv ayasmayam
musalaṃ pāṇḍuputrāya cikṣepa parighopamam
29tam āpatantaṃ sahasā hemapaṭṭavibhūṣitam
ciccheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ
30sa cchinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ
ādade parighaṃ ghoraṃ nagendraśikharopamam
cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ
31tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ
arjunas tvarito jaghne pañcabhiḥ sāyakottamaiḥ
32sa cchinnaḥ patito bhūmau pārthabāṇair mahāhave
dārayan pṛthivīndrāṇāṃ manaḥ śabdena bhārata
33tato 'parais tribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ
so 'tividdho balavatā pārthena sumahābalaḥ
na saṃbhrāntas tadā drauṇiḥ pauruṣe sve vyavasthitaḥ
34sudharmā tu tato rājan bhāradvājaṃ mahāratham
avākirac charavrātaiḥ sarvakṣatrasya paśyataḥ
35tatas tu suratho 'py ājau pāñcālānāṃ mahārathaḥ
rathena meghaghoṣeṇa drauṇim evābhyadhāvata
36vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham
jvalanāśīviṣanibhaiḥ śaraiś cainam avākirat
37surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham
cukopa samare drauṇir daṇḍāhata ivoragaḥ
38triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan
udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca
mumoca tīkṣṇaṃ nārācaṃ yamadaṇḍasamadyutim
39sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ
śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam
40tatas taṃ patitaṃ bhūmau nārācena samāhatam
vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam
41tasmiṃs tu nihate vīre droṇaputraḥ pratāpavān
āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ
42tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ
arjunaṃ yodhayām āsa saṃśaptakavṛto raṇe
43tatra yuddhaṃ mahac cāsīd arjunasya paraiḥ saha
madhyaṃdinagate sūrye yamarāṣṭravivardhanam
44tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam
yad eko yugapad vīrān samayodhayad arjunaḥ
45vimardas tu mahān āsīd arjunasya paraiḥ saha
śatakrator yathā pūrvaṃ mahatyā daityasenayā