Book 9 Chapter 8
1saṃjaya uvāca
1tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam
sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam
2narā rathā gajaughāś ca sādinaś ca sahasraśaḥ
vājinaś ca parākrāntāḥ samājagmuḥ parasparam
3nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān
aśrūyata yathā kāle jaladānāṃ nabhastale
4nāgair abhyāhatāḥ ke cit sarathā rathino 'patan
vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ
5hayaughān pādarakṣāṃś ca rathinas tatra śikṣitāḥ
śaraiḥ saṃpreṣayām āsuḥ paralokāya bhārata
6sādinaḥ śikṣitā rājan parivārya mahārathān
vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhis tathā
7dhanvinaḥ puruṣāḥ ke cit saṃnivārya mahārathān
ekaṃ bahava āsādya preṣayeyur yamakṣayam
8nāgaṃ rathavarāṃś cānye parivārya mahārathāḥ
sottarāyudhinaṃ jaghnur dravamāṇā mahāravam
9tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn
nāgā jaghnur mahārāja parivārya samantataḥ
10nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe
śaktitomaranārācair nijaghnus tatra tatra ha
11pādātān avamṛdnanto rathavāraṇavājinaḥ
raṇamadhye vyadṛśyanta kurvanto mahad ākulam
12hayāś ca paryadhāvanta cāmarair upaśobhitāḥ
haṃsā himavataḥ prasthe pibanta iva medinīm
13teṣāṃ tu vājināṃ bhūmiḥ khuraiś citrā viśāṃ pate
aśobhata yathā nārī karajakṣatavikṣatā
14vājināṃ khuraśabdena rathanemisvanena ca
pattīnāṃ cāpi śabdena nāgānāṃ bṛṃhitena ca
15vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca
abhavan nāditā bhūmir nirghātair iva bhārata
16dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām
kavacānāṃ prabhābhiś ca na prājñāyata kiṃ cana
17bahavo bāhavaś chinnā nāgarājakaropamāḥ
udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam
18śirasāṃ ca mahārāja patatāṃ vasudhātale
cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ
19śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā
tapanīyanibhaiḥ kāle nalinair iva bhārata
20udvṛttanayanais tais tu gatasattvaiḥ suvikṣataiḥ
vyabhrājata mahārāja puṇḍarīkair ivāvṛtā
21bāhubhiś candanādigdhaiḥ sakeyūrair mahādhanaiḥ
patitair bhāti rājendra mahī śakradhvajair iva
22ūrubhiś ca narendrāṇāṃ vinikṛttair mahāhave
hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam
23kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam
senāvanaṃ tac chuśubhe vanaṃ puṣpācitaṃ yathā
24tatra yodhā mahārāja vicaranto hy abhītavat
dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ
25mātaṅgāś cāpy adṛśyanta śaratomarapīḍitāḥ
patantas tatra tatraiva chinnābhrasadṛśā raṇe
26gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ
vyadīryata diśaḥ sarvā vātanunnā ghanā iva
27te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ
vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye
28hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale
rāśayaḥ saṃpradṛśyante girimātrās tatas tataḥ
29saṃjajñe raṇabhūmau tu paralokavahā nadī
śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā
30bhujanakrā dhanuḥsrotā hastiśailā hayopalā
medomajjākardaminī chatrahaṃsā gadoḍupā
31kavacoṣṇīṣasaṃchannā patākāruciradrumā
cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā
32śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī
prāvartata nadī raudrā kurusṛñjayasaṃkulā
33tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām
terur vāhananaubhis te śūrāḥ parighabāhavaḥ
34vartamāne tathā yuddhe nirmaryāde viśāṃ pate
caturaṅgakṣaye ghore pūrvaṃ devāsuropame
35akrośan bāndhavān anye tatra tatra paraṃtapa
krośadbhir bāndhavaiś cānye bhayārtā na nivartire
36nirmaryāde tathā yuddhe vartamāne bhayānake
arjuno bhīmasenaś ca mohayāṃ cakratuḥ parān
37sā vadhyamānā mahatī senā tava janādhipa
amuhyat tatra tatraiva yoṣin madavaśād iva
38mohayitvā ca tāṃ senāṃ bhīmasenadhanaṃjayau
dadhmatur vārijau tatra siṃhanādaṃ ca nedatuḥ
39śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau
dharmarājaṃ puraskṛtya madrarājam abhidrutau
40tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate
śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ
41mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau
abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava
42tato nyavartata balaṃ tāvakaṃ bharatarṣabha
śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ
43vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava
bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ
hāhākāro mahāñ jajñe yodhānāṃ tava bhārata
44tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām
kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām
ādravann eva bhagnās te pāṇḍavais tava sainikāḥ
45tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān
mātulān bhāgineyāṃś ca tathā saṃbandhibāndhavān
46hayān dvipāṃs tvarayanto yodhā jagmuḥ samantataḥ
ātmatrāṇakṛtotsāhās tāvakā bharatarṣabha