Book 9 Chapter 7
1saṃjaya uvāca
1vyatītāyāṃ rajanyāṃ tu rājā duryodhanas tadā
abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ
2rājñas tu matam ājñāya samanahyata sā camūḥ
ayojayan rathāṃs tūrṇaṃ paryadhāvaṃs tathāpare
3akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ
hayān āstaraṇopetāṃś cakrur anye sahasraśaḥ
4vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate
bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpy udīryatām
5tato balāni sarvāṇi senāśiṣṭāni bhārata
saṃnaddhāny eva dadṛśur mṛtyuṃ kṛtvā nivartanam
6śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ
pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ
7tataḥ sarve samāgamya putreṇa tava sainikāḥ
kṛpaś ca kṛtavarmā ca drauṇiḥ śalyo 'tha saubalaḥ
8anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā
na na ekena yoddhavyaṃ kathaṃ cid api pāṇḍavaiḥ
9yo hy ekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet
sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ
anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiś ca naḥ
10evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ
madrarājaṃ puraskṛtya tūrṇam abhyadravan parān
11tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe
abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ
12tad balaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam
samuddhūtārṇavākāram uddhūtarathakuñjaram
13dhṛtarāṣṭra uvāca
13droṇasya bhīṣmasya ca vai rādheyasya ca me śrutam
pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me
14kathaṃ raṇe hataḥ śalyo dharmarājena saṃjaya
bhīmena ca mahābāhuḥ putro duryodhano mama
15saṃjaya uvāca
15kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam
śṛṇu rājan sthiro bhūtvā saṃgrāmaṃ śaṃsato mama
16āśā balavatī rājan putrāṇāṃ te 'bhavat tadā
hate bhīṣme ca droṇe ca sūtaputre ca pātite
śalyaḥ pārthān raṇe sarvān nihaniṣyati māriṣa
17tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata
madrarājaṃ ca samare samāśritya mahāratham
nāthavantam athātmānam amanyata sutas tava
18yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire
tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam
19tān samāśvāsya tu tadā madrarājaḥ pratāpavān
vyūhya vyūhaṃ mahārāja sarvatobhadram ṛddhimat
20pratyudyāto raṇe pārthān madrarājaḥ pratāpavān
vidhunvan kārmukaṃ citraṃ bhāraghnaṃ vegavattaram
21rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ
tasya sītā mahārāja rathasthāśobhayad ratham
22sa tena saṃvṛto vīro rathenāmitrakarśanaḥ
tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut
23prayāṇe madrarājo 'bhūn mukhaṃ vyūhasya daṃśitaḥ
madrakaiḥ sahito vīraiḥ karṇaputraiś ca durjayaiḥ
24savye 'bhūt kṛtavarmā ca trigartaiḥ parivāritaḥ
gautamo dakṣiṇe pārśve śakaiś ca yavanaiḥ saha
25aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ
duryodhano 'bhavan madhye rakṣitaḥ kurupuṃgavaiḥ
26hayānīkena mahatā saubalaś cāpi saṃvṛtaḥ
prayayau sarvasainyena kaitavyaś ca mahārathaḥ
27pāṇḍavāś ca maheṣvāsā vyūhya sainyam ariṃdamāḥ
tridhā bhūtvā mahārāja tava sainyam upādravan
28dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ
śalyasya vāhinīṃ tūrṇam abhidudruvur āhave
29tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ
śalyam evābhidudrāva jighāṃsur bharatarṣabha
30hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā
saṃśaptakagaṇāṃś caiva vegato 'bhividudruve
31gautamaṃ bhīmaseno vai somakāś ca mahārathāḥ
abhyadravanta rājendra jighāṃsantaḥ parān yudhi
32mādrīputrau tu śakunim ulūkaṃ ca mahārathau
sasainyau sahasenau tāv upatasthatur āhave
33tathaivāyutaśo yodhās tāvakāḥ pāṇḍavān raṇe
abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ
34dhṛtarāṣṭra uvāca
34hate bhīṣme maheṣvāse droṇe karṇe mahārathe
kuruṣv alpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge
35susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya
māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam
36saṃjaya uvāca
36yathā vayaṃ pare rājan yuddhāya samavasthitāḥ
yāvac cāsīd balaṃ śiṣṭaṃ saṃgrāme tan nibodha me
37ekādaśa sahasrāṇi rathānāṃ bharatarṣabha
daśa dantisahasrāṇi sapta caiva śatāni ca
38pūrṇe śatasahasre dve hayānāṃ bharatarṣabha
narakoṭyas tathā tisro balam etat tavābhavat
39rathānāṃ ṣaṭsahasrāṇi ṣaṭsahasrāś ca kuñjarāḥ
daśa cāśvasahasrāṇi pattikoṭī ca bhārata
40etad balaṃ pāṇḍavānām abhavac cheṣam āhave
eta eva samājagmur yuddhāya bharatarṣabha
41evaṃ vibhajya rājendra madrarājamate sthitāḥ
pāṇḍavān pratyudīyāma jayagṛddhāḥ pramanyavaḥ
42tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ
upayātā naravyāghrāḥ pāñcālāś ca yaśasvinaḥ
43evam ete balaughena parasparavadhaiṣiṇaḥ
upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho
44tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam
tāvakānāṃ pareṣāṃ ca nighnatām itaretaram