Book 9 Chapter 5
1saṃjaya uvāca
1atha haimavate prasthe sthitvā yuddhābhinandinaḥ
sarva eva mahārāja yodhās tatra samāgatāḥ
2śalyaś ca citrasenaś ca śakuniś ca mahārathaḥ
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
3suṣeṇo 'riṣṭasenaś ca dhṛtasenaś ca vīryavān
jayatsenaś ca rājānas te rātrim uṣitās tataḥ
4raṇe karṇe hate vīre trāsitā jitakāśibhiḥ
nālabhañ śarma te putrā himavantam ṛte girim
5te 'bruvan sahitās tatra rājānaṃ sainyasaṃnidhau
kṛtayatnā raṇe rājan saṃpūjya vidhivat tadā
6kṛtvā senāpraṇetāraṃ parāṃs tvaṃ yoddhum arhasi
yenābhiguptāḥ saṃgrāme jayemāsuhṛdo vayam
7tato duryodhanaḥ sthitvā rathe rathavarottamam
sarvayuddhavibhāgajñam antakapratimaṃ yudhi
8svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam
vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam
9sthāṇor vṛṣasya sadṛśaṃ skandhanetragatisvaraiḥ
puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam
10jave bale ca sadṛśam aruṇānujavātayoḥ
ādityasya tviṣā tulyaṃ buddhyā cośanasā samam
11kāntirūpamukhaiśvaryais tribhiś candramasopamam
kāñcanopalasaṃghātaiḥ sadṛśaṃ śliṣṭasaṃdhikam
12suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham
smṛtvā smṛtvaiva ca guṇān dhātrā yatnād vinirmitam
13sarvalakṣaṇasaṃpannaṃ nipuṇaṃ śrutisāgaram
jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt
14daśāṅgaṃ yaś catuṣpādam iṣvastraṃ veda tattvataḥ
sāṅgāṃś ca caturo vedān samyag ākhyānapañcamān
15ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ
ayonijāyām utpanno droṇenāyonijena yaḥ
16tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi
pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam
tam abhyetyātmajas tubhyam aśvatthāmānam abravīt
17yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān
guruputro 'dya sarveṣām asmākaṃ paramā gatiḥ
bhavāṃs tasmān niyogāt te ko 'stu senāpatir mama
18drauṇir uvāca
18ayaṃ kulena vīryeṇa tejasā yaśasā śriyā
sarvair guṇaiḥ samuditaḥ śalyo no 'stu camūpatiḥ
19bhāgineyān nijāṃs tyaktvā kṛtajño 'smān upāgataḥ
mahāseno mahābāhur mahāsena ivāparaḥ
20enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama
śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam
21tathokte droṇaputreṇa sarva eva narādhipāḥ
parivārya sthitāḥ śalyaṃ jayaśabdāṃś ca cakrire
yuddhāya ca matiṃ cakrūr āveśaṃ ca paraṃ yayuḥ
22tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam
uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe
23ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala
yatra mitram amitraṃ vā parīkṣante budhā janāḥ
24sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe
raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ
bhaviṣyanti sahāmātyāḥ pāñcālāś ca nirudyamāḥ
25śalya uvāca
25yat tu māṃ manyase rājan kururāja karomi tat
tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca
26duryodhana uvāca
26senāpatyena varaye tvām ahaṃ mātulātulam
so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave
27abhiṣicyasva rājendra devānām iva pāvakiḥ
jahi śatrūn raṇe vīra mahendro dānavān iva