Book 9 Chapter 3
1saṃjaya uvāca
1śṛṇu rājann avahito yathā vṛtto mahān kṣayaḥ
kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam
2nihate sūtaputre tu pāṇḍavena mahātmanā
vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt
3vimukhe tava putre tu śokopahatacetasi
bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam
4dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata
balānāṃ mathyamānānāṃ śrutvā ninadam uttamam
5abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge
patitān rathanīḍāṃś ca rathāṃś cāpi mahātmanām
6raṇe vinihatān nāgān dṛṣṭvā pattīṃś ca māriṣa
āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham
7aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ
kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ
8abravīt tatra tejasvī so 'bhisṛtya janādhipam
duryodhanaṃ manyuvaśād vacanaṃ vacanakṣamaḥ
9duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava
śrutvā kuru mahārāja yadi te rocate 'nagha
10na yuddhadharmāc chreyān vai panthā rājendra vidyate
yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha
11putro bhrātā pitā caiva svasreyo mātulas tathā
saṃbandhibāndhavāś caiva yodhyā vai kṣatrajīvinā
12vadhe caiva paro dharmas tathādharmaḥ palāyane
te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ
13tatra tvāṃ prativakṣyāmi kiṃ cid eva hitaṃ vacaḥ
hate bhīṣme ca droṇe ca karṇe caiva mahārathe
14jayadrathe ca nihate tava bhrātṛṣu cānagha
lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe
15yeṣu bhāraṃ samāsajya rājye matim akurmahi
te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim
16vayaṃ tv iha vinābhūtā guṇavadbhir mahārathaiḥ
kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn
17sarvair api ca jīvadbhir bībhatsur aparājitaḥ
kṛṣṇanetro mahābāhur devair api durāsadaḥ
18indrakārmukavajrābham indraketum ivocchritam
vānaraṃ ketum āsādya saṃcacāla mahācamūḥ
19siṃhanādena bhīmasya pāñcajanyasvanena ca
gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ
20carantīva mahāvidyun muṣṇanti nayanaprabhām
alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata
21jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ
dṛśyate dikṣu sarvāsu vidyud abhraghaneṣv iva
22uhyamānaś ca kṛṣṇena vāyuneva balāhakaḥ
tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ
gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ
23gāhamānam anīkāni mahendrasadṛśaprabham
dhanaṃjayam apaśyāma caturdantam iva dvipam
24vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān
dhanaṃjayam apaśyāma nalinīm iva kuñjaram
25trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam
bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva
26sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām
āmuktakavacau kṛṣṇau lokamadhye virejatuḥ
27adya saptadaśāhāni vartamānasya bhārata
saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi
28vāyuneva vidhūtāni tavānīkāni sarvaśaḥ
śaradambhodajālāni vyaśīryanta samantataḥ
29tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave
tava senāṃ mahārāja savyasācī vyakampayat
30kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ
ahaṃ kva ca kva cātmā te hārdikyaś ca tathā kva nu
duḥśāsanaś ca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu
31bāṇagocarasaṃprāptaṃ prekṣya caiva jayadratham
saṃbandhinas te bhrātṝṃś ca sahāyān mātulāṃs tathā
32sarvān vikramya miṣato lokāṃś cākramya mūrdhani
jayadratho hato rājan kiṃ nu śeṣam upāsmahe
33ko veha sa pumān asti yo vijeṣyati pāṇḍavam
tasya cāstrāṇi divyāni vividhāni mahātmanaḥ
gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ
34naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā
nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā
35dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ
cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan
36sātyakeś caiva yo vego bhīmasenasya cobhayoḥ
dārayeta girīn sarvāñ śoṣayeta ca sāgarān
37uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate
kṛtaṃ tat sakalaṃ tena bhūyaś caiva kariṣyati
38pramukhasthe tadā karṇe balaṃ pāṇḍavarakṣitam
durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā
39yuṣmābhis tāni cīrṇāni yāny asādhūni sādhuṣu
akāraṇakṛtāny eva teṣāṃ vaḥ phalam āgatam
40ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ
sa te saṃśayitas tāta ātmā ca bharatarṣabha
41rakṣa duryodhanātmānam ātmā sarvasya bhājanam
bhinne hi bhājane tāta diśo gacchati tadgatam
42hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca
vigraho vardhamānena nītir eṣā bṛhaspateḥ
43te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ
atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho
44na jānīte hi yaḥ śreyaḥ śreyasaś cāvamanyate
sa kṣipraṃ bhraśyate rājyān na ca śreyo 'nuvindati
45praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi
śreyaḥ syān na tu mauḍhyena rājan gantuṃ parābhavam
46vaicitravīryavacanāt kṛpāśīlo yudhiṣṭhiraḥ
viniyuñjīta rājye tvāṃ govindavacanena ca
47yad brūyād dhi hṛṣīkeśo rājānam aparājitam
arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam
48nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha
dhṛtarāṣṭrasya manye 'haṃ nāpi kṛṣṇasya pāṇḍavaḥ
49etat kṣamam ahaṃ manye tava pārthair avigraham
na tvā bravīmi kārpaṇyān na prāṇaparirakṣaṇāt
pathyaṃ rājan bravīmi tvāṃ tat parāsuḥ smariṣyasi
50iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ
dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca