Book 9 Chapter 2
1vaiśaṃpāyana uvāca
1visṛṣṭāsv atha nārīṣu dhṛtarāṣṭro 'mbikāsutaḥ
vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ
2sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ
vicintya ca mahārāja tato vacanam abravīt
3aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe
kṣemiṇaś cāvyayāṃś caiva tvattaḥ sūta śṛṇomi vai
4vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
yac chrutvā nihatān putrān dīryate na sahasradhā
5cintayitvā vacas teṣāṃ bālakrīḍāṃ ca saṃjaya
adya śrutvā hatān putrān bhṛśaṃ me dīryate manaḥ
6andhatvād yadi teṣāṃ tu na me rūpanidarśanam
putrasnehakṛtā prītir nityam eteṣu dhāritā
7bālabhāvam atikrāntān yauvanasthāṃś ca tān aham
madhyaprāptāṃs tathā śrutvā hṛṣṭa āsaṃ tathānagha
8tān adya nihatāñ śrutvā hṛtaiśvaryān hṛtaujasaḥ
na labhe vai kva cic chāntiṃ putrādhibhir abhiplutaḥ
9ehy ehi putra rājendra mamānāthasya sāṃpratam
tvayā hīno mahābāho kāṃ nu yāsyāmy ahaṃ gatim
10gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā
andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi
11sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā
kathaṃ vinihataḥ pārthaiḥ saṃyugeṣv aparājitaḥ
12kathaṃ tvaṃ pṛthivīpālān bhuktvā tāta samāgatān
śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā
13ko nu mām utthitaṃ kālye tāta tāteti vakṣyati
mahārājeti satataṃ lokanātheti cāsakṛt
14pariṣvajya ca māṃ kaṇṭhe snehenāklinnalocanaḥ
anuśādhīti kauravya tat sādhu vada me vacaḥ
15nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka
bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā
16bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ
bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ
17aśvatthāmā ca bhojaś ca māgadhaś ca mahābalaḥ
bṛhadbalaś ca kāśīśaḥ śakuniś cāpi saubalaḥ
18mlecchāś ca bahusāhasrāḥ śakāś ca yavanaiḥ saha
sudakṣiṇaś ca kāmbojas trigartādhipatis tathā
19bhīṣmaḥ pitāmahaś caiva bhāradvājo 'tha gautamaḥ
śrutāyuś cācyutāyuś ca śatāyuś cāpi vīryavān
20jalasaṃdho 'thārśyaśṛṅgī rākṣasaś cāpy alāyudhaḥ
alaṃbuso mahābāhuḥ subāhuś ca mahārathaḥ
21ete cānye ca bahavo rājāno rājasattama
madartham udyatāḥ sarve prāṇāṃs tyaktvā raṇe prabho
22yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ
yodhayiṣyāmy ahaṃ pārthān pāñcālāṃś caiva sarvaśaḥ
23cedīṃś ca nṛpaśārdūla draupadeyāṃś ca saṃyuge
sātyakiṃ kuntibhojaṃ ca rākṣasaṃ ca ghaṭotkacam
24eko 'py eṣāṃ mahārāja samarthaḥ saṃnivāraṇe
samare pāṇḍaveyānāṃ saṃkruddho hy abhidhāvatām
kiṃ punaḥ sahitā vīrāḥ kṛtavairāś ca pāṇḍavaiḥ
25atha vā sarva evaite pāṇḍavasyānuyāyibhiḥ
yotsyanti saha rājendra haniṣyanti ca tān mṛdhe
26karṇas tv eko mayā sārdhaṃ nihaniṣyati pāṇḍavān
tato nṛpatayo vīrāḥ sthāsyanti mama śāsane
27yaś ca teṣāṃ praṇetā vai vāsudevo mahābalaḥ
na sa saṃnahyate rājann iti mām abravīd vacaḥ
28tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau
yuktito hy anupaśyāmi nihatān pāṇḍavān mṛdhe
29teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ
vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ
30bhīṣmaś ca nihato yatra lokanāthaḥ pratāpavān
śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam
31droṇaś ca brāhmaṇo yatra sarvaśastrāstrapāragaḥ
nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ
32bhūriśravā hato yatra somadattaś ca saṃyuge
bāhlīkaś ca mahārāja kim anyad bhāgadheyataḥ
33sudakṣiṇo hato yatra jalasaṃdhaś ca kauravaḥ
śrutāyuś cācyutāyuś ca kim anyad bhāgadheyataḥ
34bṛhadbalo hato yatra māgadhaś ca mahābalaḥ
āvantyo nihato yatra trigartaś ca janādhipaḥ
saṃśaptakāś ca bahavaḥ kim anyad bhāgadheyataḥ
35alaṃbusas tathā rājan rākṣasaś cāpy alāyudhaḥ
ārśyaśṛṅgaś ca nihataḥ kim anyad bhāgadheyataḥ
36nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ
mlecchāś ca bahusāhasrāḥ kim anyad bhāgadheyataḥ
37śakuniḥ saubalo yatra kaitavyaś ca mahābalaḥ
nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ
38rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ
nihatā bahavo yatra kim anyad bhāgadheyataḥ
39nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya
nihatāḥ samare sarve kim anyad bhāgadheyataḥ
40putrāś ca me vinihatāḥ pautrāś caiva mahābalāḥ
vayasyā bhrātaraś caiva kim anyad bhāgadheyataḥ
41bhāgadheyasamāyukto dhruvam utpadyate naraḥ
yaś ca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyān naraḥ
42ahaṃ viyuktaḥ svair bhāgyaiḥ putraiś caiveha saṃjaya
katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ
43nānyad atra paraṃ manye vanavāsād ṛte prabho
so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye
44na hi me 'nyad bhavec chreyo vanābhyupagamād ṛte
imām avasthāṃ prāptasya lūnapakṣasya saṃjaya
45duryodhano hato yatra śalyaś ca nihato yudhi
duḥśāsano viśastaś ca vikarṇaś ca mahābalaḥ
46kathaṃ hi bhīmasenasya śroṣye 'haṃ śabdam uttamam
ekena samare yena hataṃ putraśataṃ mama
47asakṛd vadatas tasya duryodhanavadhena ca
duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ
48evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ
muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ
49vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikāsutaḥ
dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam
50duḥkhena mahatā rājā saṃtapto bharatarṣabha
punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham
51bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam
senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ
52yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ
acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ
53raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā
evam eva hato droṇaḥ sarveṣām eva paśyatām
54evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān
sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā
55pūrvam evāham ukto vai vidureṇa mahātmanā
duryodhanāparādhena prajeyaṃ vinaśiṣyati
56ke cin na samyak paśyanti mūḍhāḥ samyak tathāpare
tad idaṃ mama mūḍhasya tathābhūtaṃ vacaḥ sma ha
57yad abravīn me dharmātmā viduro dīrghadarśivān
tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ
58daivopahatacittena yan mayāpakṛtaṃ purā
anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ
59ko vā mukham anīkānām āsīt karṇe nipātite
arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī
60ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge
vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ
61kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ
nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya
62brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam
yathā ca nihataḥ saṃkhye putro duryodhano mama
63pāñcālāś ca yathā sarve nihatāḥ sapadānugāḥ
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ
64pāṇḍavāś ca yathā muktās tathobhau sātvatau yudhi
kṛpaś ca kṛtavarmā ca bhāradvājasya cātmajaḥ
65yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam
akhilaṃ śrotum icchāmi kuśalo hy asi saṃjaya