Book 9 Chapter 1
1janamejaya uvāca
1evaṃ nipātite karṇe samare savyasācinā
alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija
2udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ
pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ
3etad icchāmy ahaṃ śrotuṃ tad ācakṣva dvijottama
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
4vaiśaṃpāyana uvāca
4tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ
bhṛśaṃ śokārṇave magno nirāśaḥ sarvato 'bhavat
5hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ
kṛcchrāt svaśibiraṃ prāyād dhataśeṣair nṛpaiḥ saha
6sa samāśvāsyamāno 'pi hetubhiḥ śāstraniścitaiḥ
rājabhir nālabhac charma sūtaputravadhaṃ smaran
7sa daivaṃ balavan matvā bhavitavyaṃ ca pārthivaḥ
saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryayau
8śalyaṃ senāpatiṃ kṛtvā vidhivad rājapuṃgavaḥ
raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha
9tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ
babhūva bharataśreṣṭha devāsuraraṇopamam
10tataḥ śalyo mahārāja kṛtvā kadanam āhave
pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ
11tato duryodhano rājā hatabandhū raṇājirāt
apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt
12athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ
hradād āhūya yogena bhīmasenena pātitaḥ
13tasmin hate maheṣvāse hataśiṣṭās trayo rathāḥ
saṃrabhān niśi rājendra jaghnuḥ pāñcālasainikān
14tataḥ pūrvāhṇasamaye śibirād etya saṃjayaḥ
praviveśa purīṃ dīno duḥkhaśokasamanvitaḥ
15praviśya ca puraṃ tūrṇaṃ bhujāv ucchritya duḥkhitaḥ
vepamānas tato rājñaḥ praviveśa niveśanam
16ruroda ca naravyāghra hā rājann iti duḥkhitaḥ
aho bata vivignāḥ sma nidhanena mahātmanaḥ
17aho subalavān kālo gatiś ca paramā tathā
śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ
18dṛṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṃjayam
praruroda bhṛśodvigno hā rājann iti sasvaram
19ākumāraṃ naravyāghra tat puraṃ vai samantataḥ
ārtanādaṃ mahac cakre śrutvā vinihataṃ nṛpam
20dhāvataś cāpy apaśyac ca tatra trīn puruṣarṣabhān
naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān
21tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam
dadarśa nṛpatiśreṣṭhaṃ prajñācakṣuṣam īśvaram
22dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam
snuṣābhir bharataśreṣṭha gāndhāryā vidureṇa ca
23tathānyaiś ca suhṛdbhiś ca jñātibhiś ca hitaiṣibhiḥ
tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati
24rudann evābravīd vākyaṃ rājānaṃ janamejaya
nātihṛṣṭamanāḥ sūto bāṣpasaṃdigdhayā girā
25saṃjayo 'haṃ naravyāghra namas te bharatarṣabha
madrādhipo hataḥ śalyaḥ śakuniḥ saubalas tathā
ulūkaḥ puruṣavyāghra kaitavyo dṛḍhavikramaḥ
26saṃśaptakā hatāḥ sarve kāmbojāś ca śakaiḥ saha
mlecchāś ca pārvatīyāś ca yavanāś ca nipātitāḥ
27prācyā hatā mahārāja dākṣiṇātyāś ca sarvaśaḥ
udīcyā nihatāḥ sarve pratīcyāś ca narādhipa
rājāno rājaputrāś ca sarvato nihatā nṛpa
28duryodhano hato rājan yathoktaṃ pāṇḍavena ca
bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ
29dhṛṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ
uttamaujā yudhāmanyus tathā rājan prabhadrakāḥ
30pāñcālāś ca naravyāghrāś cedayaś ca niṣūditāḥ
tava putrā hatāḥ sarve draupadeyāś ca bhārata
karṇaputro hataḥ śūro vṛṣaseno mahābalaḥ
31narā vinihatāḥ sarve gajāś ca vinipātitāḥ
rathinaś ca naravyāghra hayāś ca nihatā yudhi
32kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho
pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam
33prāyaḥ strīśeṣam abhavaj jagat kālena mohitam
sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrās tathā trayaḥ
34te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ
kṛpaś ca kṛtavarmā ca drauṇiś ca jayatāṃ varaḥ
35tavāpy ete mahārāja rathino nṛpasattama
akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara
ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ
36kālena nihataṃ sarvaṃ jagad vai bharatarṣabha
duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata
37etac chrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ
nipapāta mahārāja gatasattvo mahītale
38tasmin nipatite bhūmau viduro 'pi mahāyaśāḥ
nipapāta mahārāja rājavyasanakarśitaḥ
39gāndhārī ca nṛpaśreṣṭha sarvāś ca kuruyoṣitaḥ
patitāḥ sahasā bhūmau śrutvā krūraṃ vacaś ca tāḥ
40niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam
pralāpayuktā mahatī kathā nyastā paṭe yathā
41kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ
śanair alabhata prāṇān putravyasanakarśitaḥ
42labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ
udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyam abravīt
43vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha
mamānāthasya subhṛśaṃ putrair hīnasya sarvaśaḥ
evam uktvā tato bhūyo visaṃjño nipapāta ha
44taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya ke cana
śītais tu siṣicus toyair vivyajur vyajanair api
45sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ
tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ
niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate
46saṃjayo 'py arudat tatra dṛṣṭvā rājānam āturam
tathā sarvāḥ striyaś caiva gāndhārī ca yaśasvinī
47tato dīrgheṇa kālena viduraṃ vākyam abravīt
dhṛtarāṣṭro naravyāghro muhyamāno muhur muhuḥ
48gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī
tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam
49evam uktas tataḥ kṣattā tāḥ striyo bharatarṣabha
visarjayām āsa śanair vepamānaḥ punaḥ punaḥ
50niścakramus tataḥ sarvās tāḥ striyo bharatarṣabha
suhṛdaś ca tataḥ sarve dṛṣṭvā rājānam āturam
51tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa
avekṣya saṃjayo dīno rodamānaṃ bhṛśāturam
52prāñjalir niḥśvasantaṃ ca taṃ narendraṃ muhur muhuḥ
samāśvāsayata kṣattā vacasā madhureṇa ha