Book 8 Chapter 69
1saṃjaya uvāca
1tathā nipātite karṇe tava sainye ca vidrute
āśliṣya pārthaṃ dāśārho harṣād vacanam abravīt
2hato balabhidā vṛtras tvayā karṇo dhanaṃjaya
vadhaṃ vai karṇavṛtrābhyāṃ kathayiṣyanti mānavāḥ
3vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā
tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ
4tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham
nivedayāvaḥ kaunteya dharmarājāya dhīmate
5vadhaṃ karṇasya saṃgrāme dīrghakālacikīrṣitam
nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi
6tathety ukte keśavas tu pārthena yadupuṅgavaḥ
paryavartayad avyagro rathaṃ rathavarasya tam
7dhṛṣṭadyumnaṃ yudhāmanyuṃ mādrīputrau vṛkodaram
yuyudhānaṃ ca govinda idaṃ vacanam abravīt
8parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ
yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai
9sa taiḥ śūrair anujñāto yayau rājaniveśanam
pārtham ādāya govindo dadarśa ca yudhiṣṭhiram
10śayānaṃ rājaśārdūlaṃ kāñcane śayanottame
agṛhṇītāṃ ca caraṇau muditau pārthivasya tau
11tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān
rādheyaṃ nihataṃ matvā samuttasthau yudhiṣṭhiraḥ
12tato 'smai tad yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ
kathayām āsa karṇasya nidhanaṃ yadunandanaḥ
13īṣad utsmayamānas tu kṛṣṇo rājānam abravīt
yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ
14diṣṭyā gāṇḍīvadhanvā ca pāṇḍavaś ca vṛkodaraḥ
tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau
15muktā vīrakṣayād asmāt saṃgrāmāl lomaharṣaṇāt
kṣipram uttarakālāni kuru kāryāṇi pārthiva
16hato vaikartanaḥ krūraḥ sūtaputro mahābalaḥ
diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava
17yaḥ sa dyūtajitāṃ kṛṣṇāṃ prāhasat puruṣādhamaḥ
tasyādya sūtaputrasya bhūmiḥ pibati śoṇitam
18śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava
taṃ paśya puruṣavyāghra vibhinnaṃ bahudhā śaraiḥ
19yudhiṣṭhiras tu dāśārhaṃ prahṛṣṭaḥ pratyapūjayat
diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha
20naitac citraṃ mahābāho tvayi devakinandana
tvayā sārathinā pārtho yat kuryād adya pauruṣam
21pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam
uvāca dharmabhṛt pārtha ubhau tau keśavārjunau
22naranārāyaṇau devau kathitau nāradena ha
dharmasaṃsthāpane yuktau purāṇau puruṣottamau
23asakṛc cāpi medhāvī kṛṣṇadvaipāyano mama
kathām etāṃ mahābāho divyām akathayat prabhuḥ
24tava kṛṣṇa prabhāveṇa gāṇḍīvena dhanaṃjayaḥ
jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kva cit
25jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ
yadā tvaṃ yudhi pārthasya sārathyam upajagmivān
26evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam
dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ
27āsthāya puruṣavyāghraḥ svabalenābhisaṃvṛtaḥ
kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam
28āgato bahuvṛttāntaṃ draṣṭum āyodhanaṃ tadā
ābhāṣamāṇas tau vīrāv ubhau mādhavaphalgunau
29sa dadarśa raṇe karṇaṃ śayānaṃ puruṣarṣabham
gāṇḍīvamuktair viśikhaiḥ sarvataḥ śakalīkṛtam
30saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ
praśaśaṃsa naravyāghrāv ubhau mādhavapāṇḍavau
31adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha
tvayā nāthena vīreṇa viduṣā paripālitaḥ
32hataṃ dṛṣṭvā naravyāghraṃ rādheyam abhimāninam
nirāśo 'dya durātmāsau dhārtarāṣṭro bhaviṣyati
jīvitāc cāpi rājyāc ca hate karṇe mahārathe
33tvatprasādād vayaṃ caiva kṛtārthāḥ puruṣarṣabha
tvaṃ ca gāṇḍīvadhanvā ca vijayī yadunandana
diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ
34evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam
arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ
35tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam
vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ
36nakulaḥ sahadevaś ca pāṇḍavaś ca vṛkodaraḥ
sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ
37dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcālasṛñjayāḥ
pūjayanti sma kaunteyaṃ nihate sūtanandane
38te vardhayitvā nṛpatiṃ pāṇḍuputraṃ yudhiṣṭhiram
jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ
39stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau
jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ
40evam eṣa kṣayo vṛttaḥ sumahāṃl lomaharṣaṇaḥ
tava durmantrite rājann atītaṃ kiṃ nu śocasi
41vaiśaṃpāyana uvāca
41śrutvā tad apriyaṃ rājan dhṛtarāṣṭro mahīpatiḥ
papāta bhūmau niśceṣṭaḥ kauravyaḥ paramārtivān
tathā satyavratā devī gāndhārī dharmadarśinī
42taṃ pratyagṛhṇād viduro nṛpatiṃ saṃjayas tathā
paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam
43tathaivotthāpayām āsur gāndhārīṃ rājayoṣitaḥ
tābhyām āśvāsito rājā tūṣṇīm āsīd vicetanaḥ