Book 8 Chapter 67
1saṃjaya uvāca
1athābravīd vāsudevo rathastho; rādheya diṣṭyā smarasīha dharmam
prāyeṇa nīcā vyasaneṣu magnā; nindanti daivaṃ kukṛtaṃ na tat tat
2yad draupadīm ekavastrāṃ sabhāyām; ānāyya tvaṃ caiva suyodhanaś ca
duḥśāsanaḥ śakuniḥ saubalaś ca; na te karṇa pratyabhāt tatra dharmaḥ
3yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram
akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ
4yadā rajasvalāṃ kṛṣṇāṃ duḥśāsanavaśe sthitām
sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ
5rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam
gāndhārarājam āśritya kva te dharmas tadā gataḥ
6evam ukte tu rādheye vāsudevena pāṇḍavam
manyur abhyāviśat tīvraḥ smṛtvā tat tad dhanaṃjayam
7tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ
prādurāsan mahārāja tad adbhutam ivābhavat
8taṃ samīkṣya tataḥ karṇo brahmāstreṇa dhanaṃjayam
abhyavarṣat punar yatnam akarod rathasarjane
tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ
9tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ
mumoca karṇam uddiśya tat prajajvāla vai bhṛśam
10vāruṇena tataḥ karṇaḥ śamayām āsa pāvakam
jīmūtaiś ca diśaḥ sarvāś cakre timiradurdināḥ
11pāṇḍaveyas tv asaṃbhrānto vāyavyāstreṇa vīryavān
apovāha tadābhrāṇi rādheyasya prapaśyataḥ
12taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ; suvarṇamuktāmaṇivajramṛṣṭam
kālaprayatnottamaśilpiyatnaiḥ; kṛtaṃ surūpaṃ vitamaskam uccaiḥ
13ūrjaskaraṃ tava sainyasya nityam; amitravitrāsanam īḍyarūpam
vikhyātam ādityasamasya loke; tviṣā samaṃ pāvakabhānucandraiḥ
14tataḥ kṣureṇādhiratheḥ kirīṭī; suvarṇapuṅkhena śitena yattaḥ
śriyā jvalantaṃ dhvajam unmamātha; mahārathasyādhirather mahātmā
15yaśaś ca dharmaś ca jayaś ca māriṣa; priyāṇi sarvāṇi ca tena ketunā
tadā kurūṇāṃ hṛdayāni cāpatan; babhūva hāheti ca nisvano mahān
16atha tvaran karṇavadhāya pāṇḍavo; mahendravajrānaladaṇḍasaṃnibham
ādatta pārtho 'ñjalikaṃ niṣaṅgāt; sahasraraśmer iva raśmim uttamam
17marmacchidaṃ śoṇitamāṃsadigdhaṃ; vaiśvānarārkapratimaṃ mahārham
narāśvanāgāsuharaṃ tryaratniṃ; ṣaḍvājam añjogatim ugravegam
18sahasranetrāśanitulyatejasaṃ; samānakravyādam ivātiduḥsaham
pinākanārāyaṇacakrasaṃnibhaṃ; bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam
19yuktvā mahāstreṇa pareṇa mantravid; vikṛṣya gāṇḍīvam uvāca sasvanam
ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ; śarīrabhic cāsuharaś ca durhṛdaḥ
20 tapo 'sti taptaṃ guravaś ca toṣitā; mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam
anena satyena nihantv ayaṃ śaraḥ; sudaṃśitaḥ karṇam ariṃ mamājitaḥ
21ity ūcivāṃs taṃ sa mumoca bāṇaṃ; dhanaṃjayaḥ karṇavadhāya ghoram
kṛtyām atharvāṅgirasīm ivogrāṃ; dīptām asahyāṃ yudhi mṛtyunāpi
22bruvan kirīṭī tam atiprahṛṣṭo; ayaṃ śaro me vijayāvaho 'stu
jighāṃsur arkendusamaprabhāvaḥ; karṇaṃ samāptiṃ nayatāṃ yamāya
23teneṣuvaryeṇa kirīṭamālī; prahṛṣṭarūpo vijayāvahena
jighāṃsur arkendusamaprabheṇa; cakre viṣaktaṃ ripum ātatāyī
24tad udyatādityasamānavarcasaṃ; śarannabhomadhyagabhāskaropamam
varāṅgam urvyām apatac camūpater; divākaro 'stād iva raktamaṇḍalaḥ
25tad asya dehī satataṃ sukhoditaṃ; svarūpam atyartham udārakarmaṇaḥ
pareṇa kṛcchreṇa śarīram atyajad; gṛhaṃ maharddhīva sasaṅgam īśvaraḥ
26śarair vibhugnaṃ vyasu tad vivarmaṇaḥ; papāta karṇasya śarīram ucchritam
sravadvraṇaṃ gairikatoyavisravaṃ; girer yathā vajrahataṃ śiras tathā
27dehāt tu karṇasya nipātitasya; tejo dīptaṃ khaṃ vigāhyācireṇa
tad adbhutaṃ sarvamanuṣyayodhāḥ; paśyanti rājan nihate sma karṇe
28taṃ somakāḥ prekṣya hataṃ śayānaṃ; prītā nādaṃ saha sainyair akurvan
tūryāṇi cājaghnur atīva hṛṣṭā; vāsāṃsi caivādudhuvur bhujāṃś ca
balānvitāś cāpy apare hy anṛtyann; anyonyam āśliṣya nadanta ūcuḥ
29dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ; hataṃ rathāt sāyakenāvabhinnam
mahānilenāgnim ivāpaviddhaṃ; yajñāvasāne śayane niśānte
30śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ
vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān
31pratāpya senām āmitrīṃ dīptaiḥ śaragabhastibhiḥ
balinārjunakālena nīto 'staṃ karṇabhāskaraḥ
32astaṃ gacchan yathādityaḥ prabhām ādāya gacchati
evaṃ jīvitam ādāya karṇasyeṣur jagāma ha
33aparāhṇe parāhṇasya sūtaputrasya māriṣa
chinnam añjalikenājau sotsedham apatac chiraḥ
34upary upari sainyānāṃ tasya śatros tad añjasā
śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam
35saṃjaya uvāca
35karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ; śarācitaṃ śoṇitadigdhagātram
dṛṣṭvā śayānaṃ bhuvi madrarājaś; chinnadhvajenāpayayau rathena
36karṇe hate kuravaḥ prādravanta; bhayārditā gāḍhaviddhāś ca saṃkhye
avekṣamāṇā muhur arjunasya; dhvajaṃ mahāntaṃ vapuṣā jvalantam
37sahasranetrapratimānakarmaṇaḥ; sahasrapatrapratimānanaṃ śubham
sahasraraśmir dinasaṃkṣaye yathā; tathāpatat tasya śiro vasuṃdharām