Book 8 Chapter 64
1saṃjaya uvāca
1tad devanāgāsurasiddhasaṃghair; gandharvayakṣāpsarasāṃ ca saṃghaiḥ
brahmarṣirājarṣisuparṇajuṣṭaṃ; babhau viyad vismayanīyarūpam
2nānadyamānaṃ ninadair manojñair; vāditragītastutibhiś ca nṛttaiḥ
sarve 'ntarikṣe dadṛśur manuṣyāḥ; khasthāṃś ca tān vismayanīyarūpān
3tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā; vāditrapatrāyudhasiṃhanādaiḥ
ninādayanto vasudhāṃ diśaś ca; svanena sarve dviṣato nijaghnuḥ
4nānāśvamātaṅgarathāyutākulaṃ; varāsiśaktyṛṣṭinipātaduḥsaham
abhīrujuṣṭaṃ hatadehasaṃkulaṃ; raṇājiraṃ lohitaraktam ābabhau
5tathā pravṛtte 'strabhṛtāṃ parābhave; dhanaṃjayaś cādhirathiś ca sāyakaiḥ
diśaś ca sainyaṃ ca śitair ajihmagaiḥ; parasparaṃ prorṇuvatuḥ sma daṃśitau
6tatas tvadīyāś ca pare ca sāyakaiḥ; kṛte 'ndhakāre vividur na kiṃ cana
bhayāt tu tāv eva rathau samāśrayaṃs; tamonudau khe prasṛtā ivāṃśavaḥ
7tato 'stram astreṇa parasparasya tau; vidhūya vātāv iva pūrvapaścimau
ghanāndhakāre vitate tamonudau; yathoditau tadvad atīva rejatuḥ
8na cābhimantavyam iti pracoditāḥ; pare tvadīyāś ca tadāvatasthire
mahārathau tau parivārya sarvataḥ; surāsurā vāsavaśambarāv iva
9mṛdaṅgabherīpaṇavānakasvanair; ninādite bhārata śaṅkhanisvanaiḥ
sasiṃhanādau babhatur narottamau; śaśāṅkasūryāv iva meghasaṃplave
10mahādhanurmaṇḍalamadhyagāv ubhau; suvarcasau bāṇasahasraraśminau
didhakṣamāṇau sacarācaraṃ jagad; yugāstasūryāv iva duḥsahau raṇe
11ubhāv ajeyāv ahitāntakāv ubhau; jighāṃsatus tau kṛtinau parasparam
mahāhave vīravarau samīyatur; yathendrajambhāv iva karṇapāṇḍavau
12tato mahāstrāṇi mahādhanurdharau; vimuñcamānāv iṣubhir bhayānakaiḥ
narāśvanāgān amitau nijaghnatuḥ; parasparaṃ jaghnatur uttameṣubhiḥ
13tato visasruḥ punar arditāḥ śarair; narottamābhyāṃ kurupāṇḍavāśrayāḥ
sanāgapattyaśvarathā diśo gatās; tathā yathā siṃhabhayād vanaukasaḥ
14tatas tu duryodhanabhojasaubalāḥ; kṛpaś ca śāradvatasūnunā saha
mahārathāḥ pañca dhanaṃjayācyutau; śaraiḥ śarīrāntakarair atāḍayan
15 dhanūṃṣi teṣām iṣudhīn hayān dhvajān; rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ
samaṃ ca ciccheda parābhinac ca tāñ; śarottamair dvādaśabhiś ca sūtajam
16athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ; śataṃ ca nāgārjunam ātatāyinaḥ
śakās tukhārā yavanāś ca sādinaḥ; sahaiva kāmbojavarair jighāṃsavaḥ
17varāyudhān pāṇigatān karaiḥ saha; kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca
hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ; dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot
18tato 'ntarikṣe suratūryanisvanāḥ; sasādhuvādā hṛṣitaiḥ samīritāḥ
nipetur apy uttamapuṣpavṛṣṭayaḥ; surūpagandhāḥ pavaneritāḥ śivāḥ
19tad adbhutaṃ devamanuṣyasākṣikaṃ; samīkṣya bhūtāni visiṣmiyur nṛpa
tavātmajaḥ sūtasutaś ca na vyathāṃ; na vismayaṃ jagmatur ekaniścayau
20athābravīd droṇasutas tavātmajaṃ; karaṃ kareṇa pratipīḍya sāntvayan
prasīda duryodhana śāmya pāṇḍavair; alaṃ virodhena dhig astu vigraham
21hato gurur brahmasamo mahāstravit; tathaiva bhīṣmapramukhā nararṣabhāḥ
ahaṃ tv avadhyo mama cāpi mātulaḥ; praśādhi rājyaṃ saha pāṇḍavaiś ciram
22dhanaṃjayaḥ sthāsyati vārito mayā; janārdano naiva virodham icchati
yudhiṣṭhiro bhūtahite sadā rato; vṛkodaras tadvaśagas tathā yamau
23tvayā ca pārthaiś ca paraspareṇa; prajāḥ śivaṃ prāpnuyur icchati tvayi
vrajantu śeṣāḥ svapurāṇi pārthivā; nivṛttavairāś ca bhavantu sainikāḥ
24na ced vacaḥ śroṣyasi me narādhipa; dhruvaṃ prataptāsi hato 'ribhir yudhi
idaṃ ca dṛṣṭaṃ jagatā saha tvayā; kṛtaṃ yad ekena kirīṭamālinā
yathā na kuryād balabhinna cāntako; na ca pracetā bhagavān na yakṣarāṭ
25ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ; sa cābhipatsyaty akhilaṃ vaco mama
tavānuyātrāṃ ca tathā kariṣyati; prasīda rājañ jagataḥ śamāya vai
26mamāpi mānaḥ paramaḥ sadā tvayi; bravīmy atas tvāṃ paramāc ca sauhṛdāt
nivārayiṣyāmi hi karṇam apy ahaṃ; yadā bhavān sapraṇayo bhaviṣyati
27vadanti mitraṃ sahajaṃ vicakṣaṇās; tathaiva sāmnā ca dhanena cārjitam
pratāpataś copanataṃ caturvidhaṃ; tad asti sarvaṃ tvayi pāṇḍaveṣu ca
28nisargatas te tava vīra bāndhavāḥ; punaś ca sāmnā ca samāpnuhi sthiram
tvayi prasanne yadi mitratām iyur; dhruvaṃ narendrendra tathā tvam ācara
29sa evam uktaḥ suhṛdā vaco hitaṃ; vicintya niḥśvasya ca durmanābravīt
yathā bhavān āha sakhe tathaiva tan; mamāpi ca jñāpayato vacaḥ śṛṇu
30nihatya duḥśāsanam uktavān bahu; prasahya śārdūlavad eṣa durmatiḥ
vṛkodaras tad dhṛdaye mama sthitaṃ; na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ
31na cāpi karṇaṃ guruputra saṃstavād; upāramety arhasi vaktum acyuta
śrameṇa yukto mahatādya phalgunas; tam eṣa karṇaḥ prasabhaṃ haniṣyati
32tam evam uktvābhyanunīya cāsakṛt; tavātmajaḥ svān anuśāsti sainikān
samāghnatābhidravatāhitān imān; sabāṇaśabdān kim u joṣam āsyate