Book 8 Chapter 62
1saṃjaya uvāca
1duḥśāsane tu nihate putrās tava mahārathāḥ
mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ
daśa rājan mahāvīryo bhīmaṃ prācchādayañ śaraiḥ
2kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ
alolupaḥ śalaḥ saṃdho vātavegasuvarcasau
3ete sametya sahitā bhrātṛvyasanakarśitāḥ
bhīmasenaṃ mahābāhuṃ mārgaṇaiḥ samavārayan
4sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ
bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau
5tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ
rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam
6hateṣu teṣu vīreṣu pradudrāva balaṃ tava
paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam
7tataḥ karṇo mahārāja praviveśa mahāraṇam
dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva
8tasya tv ākārabhāvajñaḥ śalyaḥ samitiśobhanaḥ
uvāca vacanaṃ karṇaṃ prāptakālam ariṃdama
mā vyathāṃ kuru rādheya naitat tvayy upapadyate
9ete dravanti rājāno bhīmasenabhayārditāḥ
duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ
10duḥśāsanasya rudhire pīyamāne mahātmanā
vyāpannacetasaś caiva śokopahatamanyavaḥ
11duryodhanam upāsante parivārya samantataḥ
kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ
12pāṇḍavā labdhalakṣāś ca dhanaṃjayapurogamāḥ
tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ
13sa tvaṃ puruṣaśārdūla pauruṣe mahati sthitaḥ
kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam
14bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ
tam udvaha mahābāho yathāśakti yathābalam
jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye
15vṛṣasenaś ca rādheya saṃkruddhas tanayas tava
tvayi mohasamāpanne pāṇḍavān abhidhāvati
16etac chrutvā tu vacanaṃ śalyasyāmitatejasaḥ
hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram
17tataḥ kruddho vṛṣaseno 'bhyadhāvad; ātasthivāṃsaṃ svarathaṃ hatārim
vṛkodaraṃ kālam ivāttadaṇḍaṃ; gadāhastaṃ pothamānaṃ tvadīyān
18tam abhyadhāvan nakulaḥ pravīro; roṣād amitraṃ pratudan pṛṣatkaiḥ
karṇasya putraṃ samare prahṛṣṭaṃ; jiṣṇur jighāṃsur maghaveva jambham
19tato dhvajaṃ sphāṭikacitrakambuṃ; ciccheda vīro nakulaḥ kṣureṇa
karṇātmajasyeṣvasanaṃ ca citraṃ; bhallena jāmbūnadapaṭṭanaddham
20athānyad ādāya dhanuḥ suśīghraṃ; karṇātmajaḥ pāṇḍavam abhyavidhyat
divyair mahāstrair nakulaṃ mahāstro; duḥśāsanasyāpacitiṃ yiyāsuḥ
21tataḥ kruddho nakulas taṃ mahātmā; śarair maholkāpratimair avidhyat
divyair astrair abhyavidhyac ca so 'pi; karṇasya putro nakulaṃ kṛtāstraḥ
22karṇasya putro nakulasya rājan; sarvān aśvān akṣiṇod uttamāstraiḥ
vanāyujān sukumārasya śubhrān; alaṃkṛtāñ jātarūpeṇa śīghrān
23tato hatāśvād avaruhya yānād; ādāya carma ruciraṃ cāṣṭacandram
ākāśasaṃkāśam asiṃ gṛhītvā; poplūyamānaḥ khagavac cacāra
24tato 'ntarikṣe nṛvarāśvanāgāṃś; ciccheda mārgān vicaran vicitrān
te prāpatann asinā gāṃ viśastā; yathāśvamedhe paśavaḥ śamitrā
25dvisāhasrā viditā yuddhaśauṇḍā; nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ
ekena śīghraṃ nakulena kṛttāḥ; sārepsunevottamacandanās te
26tam āpatantaṃ nakulaṃ so 'bhipatya; samantataḥ sāyakair abhyavidhyat
sa tudyamāno nakulaḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ
27taṃ karṇaputro vidhamantam ekaṃ; narāśvamātaṅgarathapravekān
krīḍantam aṣṭādaśabhiḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ
28tato 'bhyadhāvat samare jighāṃsuḥ; karṇātmajaṃ pāṇḍusuto nṛvīraḥ
tasyeṣubhir vyadhamat karṇaputro; mahāraṇe carma sahasratāram
29tasyāyasaṃ niśitaṃ tīkṣṇadhāram; asiṃ vikośaṃ gurubhārasāham
dviṣaccharīrāpaharaṃ sughoram; ādhunvataḥ sarpam ivograrūpam
30kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś; cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ
punaś ca pītair niśitaiḥ pṛṣatkaiḥ; stanāntare gāḍham athābhyavidhyat
31sa bhīmasenasya rathaṃ hatāśvo; mādrīsutaḥ karṇasutābhitaptaḥ
āpupluve siṃha ivācalāgraṃ; saṃprekṣamāṇasya dhanaṃjayasya
32nakulam atha viditvā chinnabāṇāsanāsiṃ; viratham ariśarārtaṃ karṇaputrāstrabhagnam
pavanadhutapatākā hrādino valgitāśvā; varapuruṣaniyattās te rathāḥ śīghram īyuḥ
33 drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā; drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ
dviradarathanarāśvān sūdayantas tvadīyān; bhujagapatinikāśair mārgaṇair āttaśastrāḥ
34atha tava rathamukhyās tān pratīyus tvaranto; hṛdikasutakṛpau ca drauṇiduryodhanau ca
śakuniśukavṛkāś ca krāthadevāvṛdhau ca; dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca
35tava naravaravaryās tān daśaikaṃ ca vīrān; pravaraśaravarāgryais tāḍayanto 'bhyarundhan
navajaladasavarṇair hastibhis tān udīyur; giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ
36sukalpitā haimavatā madotkaṭā; raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ
suvarṇajālāvatatā babhur gajās; tathā yathā vai jaladāḥ savidyutaḥ
37kuṇindaputro daśabhir mahāyasaiḥ; kṛpaṃ sasūtāśvam apīḍayad bhṛśam
tataḥ śaradvatsutasāyakair hataḥ; sahaiva nāgena papāta bhūtale
38kuṇindaputrāvarajas tu tomarair; divākarāṃśupratimair ayasmayaiḥ
rathaṃ ca vikṣobhya nanāda nardatas; tato 'sya gāndhārapatiḥ śiro 'harat
39tataḥ kuṇindeṣu hateṣu teṣv atha; prahṛṣṭarūpās tava te mahārathāḥ
bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān; parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ
40 athābhavad yuddham atīva dāruṇaṃ; punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ
śarāsiśaktyṛṣṭigadāparaśvadhair; narāśvanāgāsuharaṃ bhṛśākulam
41rathāśvamātaṅgapadātibhis tataḥ; parasparaṃ viprahatāpatan kṣitau
yathā savidyutstanitā balāhakāḥ; samāsthitā digbhya ivogramārutaiḥ
42tataḥ śatānīkahatān mahāgajāṃs; tathā rathān pattigaṇāṃś ca tāvakān
jaghāna bhojaś ca hayān athāpatan; viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ
43athāpare drauṇiśarāhatā dvipās; trayaḥ sasarvāyudhayodhaketavaḥ
nipetur urvyāṃ vyasavaḥ prapātitās; tathā yathā vajrahatā mahācalāḥ
44kuṇindarājāvarajād anantaraḥ; stanāntare patrivarair atāḍayat
tavātmajaṃ tasya tavātmajaḥ śaraiḥ; śitaiḥ śarīraṃ bibhide dvipaṃ ca tam
45sa nāgarājaḥ saha rājasūnunā; papāta raktaṃ bahu sarvataḥ kṣaran
śacīśavajraprahato 'mbudāgame; yathā jalaṃ gairikaparvatas tathā
46kuṇindaputraprahito 'paradvipaḥ; śukaṃ sasūtāśvarathaṃ vyapothayat
tato 'patat krāthaśarābhidāritaḥ; saheśvaro vajrahato yathā giriḥ
47rathī dvipasthena hato 'patac charaiḥ; krāthādhipaḥ parvatajena durjayaḥ
savājisūteṣvasanas tathāpatad; yathā mahāvātahato mahādrumaḥ
48vṛko dvipasthaṃ girirājavāsinaṃ; bhṛśaṃ śarair dvādaśabhiḥ parābhinat
tato vṛkaṃ sāśvarathaṃ mahājavaṃ; tvaraṃś caturbhiś caraṇe vyapothayat
49sa nāgarājaḥ saniyantṛko 'patat; parāhato babhrusuteṣubhir bhṛśam
sa cāpi devāvṛdhasūnur arditaḥ; papāta nunnaḥ sahadevasūnunā
50viṣāṇapotrāparagātraghātinā; gajena hantuṃ śakuneḥ kuṇindajaḥ
jagāma vegena bhṛśārdayaṃś ca taṃ; tato 'sya gāndhārapatiḥ śiro 'harat
51tataḥ śatānīkahatā mahāgajā; hayā rathāḥ pattigaṇāś ca tāvakāḥ
suparṇavātaprahatā yathā nagās; tathā gatā gām avaśā vicūrṇitāḥ
52tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ; kuṇindaputro nakulātmajaṃ smayan
tato 'sya kāyān nicakarta nākuliḥ; śiraḥ kṣureṇāmbujasaṃnibhānanam
53tataḥ śatānīkam avidhyad āśugais; tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ
tribhiś ca bhīmaṃ nakulaṃ ca saptabhir; janārdanaṃ dvādaśabhiś ca sāyakaiḥ
54tad asya karmātimanuṣyakarmaṇaḥ; samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan
parākramajñās tu dhanaṃjayasya te; huto 'yam agnāv iti taṃ tu menire
55tataḥ kirīṭī paravīraghātī; hatāśvam ālokya narapravīram
tam abhyadhāvad vṛṣasenam āhave; sa sūtajasya pramukhe sthitaṃ tadā
56tam āpatantaṃ naravīram ugraṃ; mahāhave bāṇasahasradhāriṇam
abhyāpatat karṇasuto mahāratho; yathaiva cendraṃ namuciḥ purātane
57tato 'dbhutenaikaśatena pārthaṃ; śarair viddhvā sūtaputrasya putraḥ
nanāda nādaṃ sumahānubhāvo; viddhveva śakraṃ namuciḥ purā vai
58punaḥ sa pārthaṃ vṛṣasena ugrair; bāṇair avidhyad bhujamūlamadhye
tathaiva kṛṣṇaṃ navabhiḥ samārdayat; punaś ca pārthaṃ daśabhiḥ śitāgraiḥ
59 tataḥ kirīṭī raṇamūrdhni kopāt; kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe
mumoca bāṇān viśikhān mahātmā; vadhāya rājan sūtaputrasya saṃkhye
60vivyādha cainaṃ daśabhiḥ pṛṣatkair; marmasv asaktaṃ prasabhaṃ kirīṭī
ciccheda cāsyeṣvasanaṃ bhujau ca; kṣuraiś caturbhiḥ śira eva cograiḥ
61sa pārthabāṇābhihataḥ papāta; rathād vibāhur viśirā dharāyām
supuṣpitaḥ parṇadharo 'tikāyo; vāteritaḥ śāla ivādriśṛṅgāt
62taṃ prekṣya bāṇābhihataṃ patantaṃ; rathāt sutaṃ sūtajaḥ kṣiprakārī
rathaṃ rathenāśu jagāma vegāt; kirīṭinaḥ putravadhābhitaptaḥ