Book 8 Chapter 59
1saṃjaya uvāca
1taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam
yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ
parivavrur naravyāghrā naravyāghraṃ raṇe 'rjunam
2kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān
muktājālapraticchannān praiṣīt karṇarathaṃ prati
3tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam
bāṇavarṣair abhighnantaḥ saṃśaptakarathā yayuḥ
4tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān
jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ
5te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā
savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā
6tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama
nirbhayā bharataśreṣṭham abhyavartanta phalgunam
7tad āyastam amuktāstram udīrṇavaravāraṇam
putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjayaḥ
8śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ
prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam
9tāṃ kurūṇāṃ pravitatāṃ śastravṛṣṭiṃ samudyatām
vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ
10tato mlecchāḥ sthitair mattais trayodaśaśatair gajaiḥ
pārśvato 'bhyahanan pārthaṃ tava putrasya śāsanāt
11karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ
kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan
12tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan
ciccheda niśitair bhallair ardhacandraiś ca phalgunaḥ
13atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ
sapatākān sahārohān girīn vajrair ivābhinat
14te hemapuṅkhair iṣubhir ācitā hemamālinaḥ
hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ
15tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate
stanatāṃ kūjatāṃ caiva manuṣyagajavājinām
16kuñjarāś ca hatā rājan prādravaṃs te samantataḥ
aśvāś ca paryadhāvanta hatārohā diśo daśa
17rathā hīnā mahārāja rathibhir vājibhis tathā
gandharvanagarākārā dṛśyante sma sahasraśaḥ
18aśvārohā mahārāja dhāvamānās tatas tataḥ
tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ
19tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata
yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi
20tatas tryaṅgeṇa mahatā balena bharatarṣabha
dṛṣṭvā parivṛtaṃ rājan bhīmasenaḥ kirīṭinam
21hatāvaśeṣān utsṛjya tvadīyān kati cid rathān
javenābhyadravad rājan dhanaṃjayarathaṃ prati
22tatas tat prādravat sainyaṃ hatabhūyiṣṭham āturam
dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati
23hatāvaśiṣṭāṃs turagān arjunena mahājavān
bhīmo vyadhamad abhrānto gadāpāṇir mahāhave
24kālarātrim ivātyugrāṃ naranāgāśvabhojanām
prākārāṭṭapuradvāradāraṇīm atidāruṇām
25tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat
sā jaghāna bahūn aśvān aśvārohāṃś ca māriṣa
26kāṃsyāyasatanutrāṃs tān narān aśvāṃś ca pāṇḍavaḥ
pothayām āsa gadayā saśabdaṃ te 'patan hatāḥ
27hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ
punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt
28hataṃ parāṅmukhaprāyaṃ nirutsāhaṃ paraṃ balam
vyālambata mahārāja prāyaśaḥ śastraveṣṭitam
29vilambamānaṃ tat sainyam apragalbham avasthitam
dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ
30tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe
rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ
31hāhākṛtaṃ bhṛśaṃ tasthau līyamānaṃ parasparam
alātacakravat sainyaṃ tadābhramata tāvakam
32ādīptaṃ tava tat sainyaṃ śaraiś chinnatanucchadam
āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā
33tad dṛṣṭvā kuravas tatra vikrāntaṃ savyasācinaḥ
nirāśāḥ samapadyanta sarve karṇasya jīvite
34aviṣahyaṃ tu pārthasya śarasaṃpātam āhave
matvā nyavartan kuravo jitā gāṇḍīvadhanvanā
35te hitvā samare pārthaṃ vadhyamānāś ca sāyakaiḥ
pradudruvur diśo bhītāś cukruśuś cāpi sūtajam
36abhyadravata tān pārthaḥ kirañ śaraśatān bahūn
harṣayan pāṇḍavān yodhān bhīmasenapurogamān
37putrās tu te mahārāja jagmuḥ karṇarathaṃ prati
agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā
38kuravo hi mahārāja nirviṣāḥ pannagā iva
karṇam evopalīyanta bhayād gāṇḍīvadhanvanaḥ
39yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata
dharmam evopalīyante karmavanti hi yāni ca
40tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa
upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ
41tāñ śoṇitapariklinnān viṣamasthāñ śarāturān
mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca
42saṃbhagnaṃ hi balaṃ dṛṣṭvā balāt pārthena tāvakam
dhanur visphārayan karṇas tasthau śatrujighāṃsayā
pāñcālān punar ādhāvat paśyataḥ savyasācinaḥ
43tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ
karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam
44tataḥ śarasahasrāṇi karṇamuktāni māriṣa
vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtāṃ vara
45tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate
vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām