Book 8 Chapter 58
1saṃjaya uvāca
1rājan kurūṇāṃ pravarair balair bhīmam abhidrutam
majjantam iva kaunteyam ujjihīrṣur dhanaṃjayaḥ
2vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ
prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ
3tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ
adṛśyanta tathānye ca nighnantas tava vāhinīm
4sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ
dhanaṃjayo mahārāja kurūṇām antako 'bhavat
5tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api
gātrāṇi prākṣiṇot pārthaḥ śirāṃsi ca cakarta ha
6chinnagātrair vikavacair viśiraskaiḥ samantataḥ
patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam
7dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ
raṇabhūmir abhūd rājan mahāvaitaraṇī yathā
8īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām
sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī
9suvarṇavarmasaṃnāhair yodhaiḥ kanakabhūṣaṇaiḥ
āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ
kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ
10catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā
paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ
11dhanaṃjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ
abhipede 'rjunaratho ghanān bhindann ivāṃśumān
12hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ
viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ
apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai
13vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam
ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare
14tataḥ prādīryata camūr dhanaṃjayaśarāhatā
mahāvātasamāviddhā mahānaur iva sāgare
15nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ
alātolkāśaniprakhyās tava sainyaṃ vinirdahan
16mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā
tathā tava mahat sainyaṃ prāsphurac charapīḍitam
17saṃpiṣṭadagdhavidhvastaṃ tava sainyaṃ kirīṭinā
hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ
18mahāvane mṛgagaṇā dāvāgnigrasitā yathā
kuravaḥ paryavartanta nirdagdhāḥ savyasācinā
19utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe
balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham
20tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ
bhīmasenaṃ samāsādya muhūrtaṃ so 'bhyavartata
21samāgamya sa bhīmena mantrayitvā ca phalgunaḥ
viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram
22bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ
nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata
23tataḥ parivṛto bhīmair daśabhiḥ śatrupuṃgavaiḥ
duḥśāsanād avarajais tava putrair dhanaṃjayaḥ
24te tam abhyardayan bāṇair ulkābhir iva kuñjaram
ātateṣv asanāḥ krūrā nṛtyanta iva bhārata
25apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ
tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune
26teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān
nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat
27athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat
roṣasaṃraktanetrāṇi saṃdaṣṭauṣṭhāni bhūtale
tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva
28tāṃs tu bhallair mahāvegair daśabhir daśa kauravān
rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā