Book 8 Chapter 57
1saṃjaya uvāca
1arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidham
sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe
2śoṇitodāṃ mahīṃ kṛtvā māṃsamajjāsthivāhinīm
vāsudevam idaṃ vākyam abravīt puruṣarṣabha
3eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate
bhīmasenādayaś caite yodhayanti mahārathān
ete dravanti pāñcālāḥ karṇāt trastā janārdana
4eṣa duryodhano rājā śvetacchatreṇa bhāsvatā
karṇena bhagnān pāñcālān drāvayan bahu śobhate
5kṛpaś ca kṛtavarmā ca drauṇiś caiva mahābalaḥ
ete rakṣanti rājānaṃ sūtaputreṇa rakṣitāḥ
avadhyamānās te 'smābhir ghātayiṣyanti somakān
6eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ
sūtaputrarathaṃ kṛṣṇa vāhayan bahu śobhate
7tatra me buddhir utpannā vāhayātra mahāratham
nāhatvā samare karṇaṃ nivartiṣye kathaṃ cana
8rādheyo 'py anyathā pārthān sṛñjayāṃś ca mahārathān
niḥśeṣān samare kuryāt paśyator nau janārdana
9tataḥ prāyād rathenāśu keśavas tava vāhinīm
karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā
10prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ
āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ
11rathaghoṣaḥ sa saṃgrāme pāṇḍaveyasya saṃbabhau
vāsavāśanitulyasya mahaughasyeva māriṣa
12mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ
abhyayād aprameyātmā vijayas tava vāhinīm
13tam āyāntaṃ samīkṣyaiva śvetāśvaṃ kṛṣṇasārathim
madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ
14ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ
nighnann amitrān samare yaṃ karṇa paripṛcchasi
15eṣa tiṣṭhati kaunteyaḥ saṃspṛśan gāṇḍivaṃ dhanuḥ
taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati
16eṣā vidīryate senā dhārtarāṣṭrī samantataḥ
arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn
17varjayan sarvasainyāni tvarate hi dhanaṃjayaḥ
tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ
18na hy avasthāpyate pārtho yuyutsuḥ kena cit saha
tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare
19virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam
śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam
20draupadeyān yudhāmanyum uttamaujasam eva ca
nakulaṃ sahadevaṃ ca bhrātarau dvau samīkṣya ca
21sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa
krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām
22tvarito 'bhipataty asmāṃs tyaktvā sainyāny asaṃśayam
tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ
23na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam
arjunaṃ samare kruddhaṃ yo velām iva dhārayet
24na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ
eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ
25tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave
tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam
26tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api
savyasācipratirathas taṃ nivartaya pāṇḍavam
27lelihānaṃ yathā sarpaṃ garjantam ṛṣabhaṃ yathā
layasthitaṃ yathā vyāghraṃ jahi karṇa dhanaṃjayam
28ete dravanti samare dhārtarāṣṭrā mahārathāḥ
arjunasya bhayāt tūrṇaṃ nirapekṣā janādhipāḥ
29dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ
bhayahā yo bhaved vīra tvām ṛte sūtanandana
30ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge
viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ
31vaidehāmbaṣṭhakāmbojās tathā nagnajitas tvayā
gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ
32tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam
vāsudevaṃ ca vārṣṇeyaṃ prīyamāṇaṃ kirīṭinā
33karṇa uvāca
33prakṛtistho hi me śalya idānīṃ saṃmatas tathā
pratibhāsi mahābāho vibhīś caiva dhanaṃjayāt
34paśya bāhvor balaṃ me 'dya śikṣitasya ca paśya me
eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm
35kṛṣṇau ca puruṣavyāghrau tac ca satyaṃ bravīmi te
nāhatvā yudhi tau vīrāv apayāsye kathaṃ cana
36svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ
kṛtārtho vā bhaviṣyāmi hatvā tāv atha vā hataḥ
37naitādṛśo jātu babhūva loke; rathottamo yāvad anuśrutaṃ naḥ
tam īdṛśaṃ pratiyotsyāmi pārthaṃ; mahāhave paśya ca pauruṣaṃ me
38rathe caraty eṣa rathapravīraḥ; śīghrair hayaiḥ kauravarājaputraḥ
sa vādya māṃ neṣyati kṛcchram etat; karṇasyāntād etad antāḥ stha sarve
39asvedinau rājaputrasya hastāv; avepinau jātakiṇau bṛhantau
dṛḍhāyudhaḥ kṛtimān kṣiprahasto; na pāṇḍaveyena samo 'sti yodhaḥ
40gṛhṇāty anekān api kaṅkapatrān; ekaṃ yathā tān kṣitipān pramathya
te krośamātraṃ nipatanty amoghāḥ; kas tena yodho 'sti samaḥ pṛthivyām
41atoṣayat pāṇḍaveyo hutāśaṃ; kṛṣṇadvitīyo 'tirathas tarasvī
lebhe cakraṃ yatra kṛṣṇo mahātmā; dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī
42śvetāśvayuktaṃ ca sughoṣam agryaṃ; rathaṃ mahābāhur adīnasattvaḥ
maheṣudhī cākṣayau divyarūpau; śastrāṇi divyāni ca havyavāhāt
43tathendraloke nijaghāna daityān; asaṃkhyeyān kālakeyāṃś ca sarvān
lebhe śaṅkhaṃ devadattaṃ sma tatra; ko nāma tenābhyadhikaḥ pṛthivyām
44mahādevaṃ toṣayām āsa caiva; sākṣāt suyuddhena mahānubhāvaḥ
lebhe tataḥ pāśupataṃ sughoraṃ; trailokyasaṃhārakaraṃ mahāstram
45pṛthak pṛthag lokapālāḥ sametā; dadur hy astrāṇy aprameyāṇi yasya
yais tāñ jaghānāśu raṇe nṛsiṃhān; sa kālakhañjān asurān sametān
46tathā virāṭasya pure sametān; sarvān asmān ekarathena jitvā
jahāra tad godhanam ājimadhye; vastrāṇi cādatta mahārathebhyaḥ
47tam īdṛśaṃ vīryaguṇopapannaṃ; kṛṣṇadvitīyaṃ varaye raṇāya
anantavīryeṇa ca keśavena; nārāyaṇenāpratimena guptam
48varṣāyutair yasya guṇā na śakyā; vaktuṃ sametair api sarvalokaiḥ
mahātmanaḥ śaṅkhacakrāsipāṇer; viṣṇor jiṣṇor vasudevātmajasya
bhayaṃ me vai jāyate sādhvasaṃ ca; dṛṣṭvā kṛṣṇāv ekarathe sametau
49ubhau hi śūrau kṛtinau dṛḍhāstrau; mahārathau saṃhananopapannau
etādṛśau phalgunavāsudevau; ko 'nyaḥ pratīyān mad ṛte nu śalya
50etāv ahaṃ yudhi vā pātayiṣye; māṃ vā kṛṣṇau nihaniṣyato 'dya
iti bruvañ śalyam amitrahantā; karṇo raṇe megha ivonnanāda
51abhyetya putreṇa tavābhinanditaḥ; sametya covāca kurupravīrān
kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau; tathaiva gāndhāranṛpaṃ sahānujam
guroḥ sutaṃ cāvarajaṃ tathātmanaḥ; padātino 'tha dvipasādino 'nyān
52nirundhatābhidravatācyutārjunau; śrameṇa saṃyojayatāśu sarvataḥ
yathā bhavadbhir bhṛśavikṣatāv ubhau; sukhena hanyām aham adya bhūmipāḥ
53tatheti coktvā tvaritāḥ sma te 'rjunaṃ; jighāṃsavo vīratamāḥ samabhyayuḥ
nadīnadān bhūrijalo mahārṇavo; yathā tathā tān samare 'rjuno 'grasat
54na saṃdadhāno na tathā śarottamān; pramuñcamāno ripubhiḥ pradṛśyate
dhanaṃjayas tasya śaraiś ca dāritā; hatāś ca petur naravājikuñjarāḥ
55śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ; yugāntasūryapratimānatejasam
na kauravāḥ śekur udīkṣituṃ jayaṃ; yathā raviṃ vyādhitacakṣuṣo janāḥ
56tam abhyadhāvad visṛjañ śarān kṛpas; tathaiva bhojas tava cātmajaḥ svayam
jighāṃsubhis tān kuśalaiḥ śarottamān; mahāhave saṃjavitān prayatnataḥ
śaraiḥ praciccheda ca pāṇḍavas tvaran; parābhinad vakṣasi ca tribhis tribhiḥ
57sa gāṇḍivābhyāyatapūrṇamaṇḍalas; tapan ripūn arjunabhāskaro babhau
śarograraśmiḥ śuciśukramadhyago; yathaiva sūryaḥ pariveṣagas tathā
58athāgryabāṇair daśabhir dhanaṃjayaṃ; parābhinad droṇasuto 'cyutaṃ tribhiḥ
caturbhir aśvāṃś caturaḥ kapiṃ tathā; śaraiḥ sa nārācavarair avākirat
59tathā tu tat tat sphurad āttakārmukaṃ; tribhiḥ śarair yantṛśiraḥ kṣureṇa
hayāṃś caturbhiś caturas tribhir dhvajaṃ; dhanaṃjayo drauṇirathān nyapātayat
60sa roṣapūrṇo 'śanivajrahāṭakair; alaṃkṛtaṃ takṣakabhogavarcasam
subandhanaṃ kārmukam anyad ādade; yathā mahāhipravaraṃ gires tathā
61svam āyudhaṃ copavikīrya bhūtale; dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ
samānayānāv ajitau narottamau; śarottamair drauṇir avidhyad antikāt
62kṛpaś ca bhojaś ca tathātmajaś ca te; tamonudaṃ vāridharā ivāpatan
kṛpasya pārthaḥ saśaraṃ śarāsanaṃ; hayān dhvajaṃ sārathim eva patribhiḥ
63śaraiḥ praciccheda tavātmajasya; dhvajaṃ dhanuś ca pracakarta nardataḥ
jaghāna cāśvān kṛtavarmaṇaḥ śubhān; dhvajaṃ ca ciccheda tataḥ pratāpavān
64savājisūteṣv asanān saketanāñ; jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ
tataḥ prakīrṇaṃ sumahad balaṃ tava; pradāritaṃ setur ivāmbhasā yathā
tato 'rjunasyāśu rathena keśavaś; cakāra śatrūn apasavyam āturān
65tataḥ prayāntaṃ tvaritaṃ dhanaṃjayaṃ; śatakratuṃ vṛtranijaghnuṣaṃ yathā
samanvadhāvan punar ucchritair dhvajai; rathaiḥ suyuktair apare yuyutsavaḥ
66athābhisṛtya prativārya tān arīn; dhanaṃjayasyābhi rathaṃ mahārathāḥ
śikhaṇḍiśaineyayamāḥ śitaiḥ śarair; vidārayanto vyanadan subhairavam
67tato 'bhijaghnuḥ kupitāḥ parasparaṃ; śarais tadāñjogatibhiḥ sutejanaiḥ
kurupravīrāḥ saha sṛñjayair yathā;surāḥ purā devavarair ayodhayan
68jayepsavaḥ svargamanāya cotsukāḥ; patanti nāgāśvarathāḥ paraṃtapa
jagarjur uccair balavac ca vivyadhuḥ; śaraiḥ sumuktair itaretaraṃ pṛthak
69śarāndhakāre tu mahātmabhiḥ kṛte; mahāmṛdhe yodhavaraiḥ parasparam
babhur daśāśā na divaṃ ca pārthiva; prabhā ca sūryasya tamovṛtābhavat