Book 8 Chapter 54
1saṃjaya uvāca
1atha tv idānīṃ tumule vimarde; dviṣadbhir eko bahubhiḥ samāvṛtaḥ
mahābhaye sārathim ity uvāca; bhīmaś camūṃ vārayan dhārtarāṣṭrīm
tvaṃ sārathe yāhi javena vāhair; nayāmy etān dhārtarāṣṭrān yamāya
2saṃcodito bhīmasenena caivaṃ; sa sārathiḥ putrabalaṃ tvadīyam
prāyāt tataḥ sārathir ugravego; yato bhīmas tad balaṃ gantum aicchat
3tato 'pare nāgarathāśvapattibhiḥ; pratyudyayuḥ kuravas taṃ samantāt
bhīmasya vāhāgryam udāravegaṃ; samantato bāṇagaṇair nijaghnuḥ
4tataḥ śarān āpatato mahātmā; ciccheda bāṇais tapanīyapuṅkhaiḥ
te vai nipetus tapanīyapuṅkhā; dvidhā tridhā bhīmaśarair nikṛttāḥ
5tato rājan nāgarathāśvayūnāṃ; bhīmāhatānāṃ tava rājamadhye
ghoro ninādaḥ prababhau narendra; vajrāhatānām iva parvatānām
6te vadhyamānāś ca narendramukhyā; nirbhinnā vai bhīmasenapravekaiḥ
bhīmaṃ samantāt samare 'dhyarohan; vṛkṣaṃ śakuntā iva puṣpahetoḥ
7tato 'bhipātaṃ tava sainyamadhye; prāduścakre vegam ivāttavegaḥ
yathāntakāle kṣapayan didhakṣur; bhūtāntakṛtkāla ivāttadaṇḍaḥ
8tasyātivegasya raṇe 'tivegaṃ; nāśaknuvan dhārayituṃ tvadīyāḥ
vyāttānanasyāpatato yathaiva; kālasya kāle harataḥ prajā vai
9tato balaṃ bhārata bhāratānāṃ; pradahyamānaṃ samare mahātman
bhītaṃ diśo 'kīryata bhīmanunnaṃ; mahānilenābhragaṇo yathaiva
10tato dhīmān sārathim abravīd balī; sa bhīmasenaḥ punar eva hṛṣṭaḥ
sūtābhijānīhi parān svakān vā; rathān dhvajāṃś cāpatataḥ sametān
yudhyann ahaṃ nābhijānāmi kiṃ cin; mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ
11arīn viśokābhinirīkṣya sarvato; manas tu cintā pradunoti me bhṛśam
rājāturo nāgamad yat kirīṭī; bahūni duḥkhāny abhijāto 'smi sūta
12etad duḥkhaṃ sārathe dharmarājo; yan māṃ hitvā yātavāñ śatrumadhye
nainaṃ jīvan nāpi jānāmy ajīvan; bībhatsuṃ vā tan mamādyātiduḥkham
13so 'haṃ dviṣatsainyam udagrakalpaṃ; vināśayiṣye paramapratītaḥ
etān nihatyājimadhye sametān; prīto bhaviṣyāmi saha tvayādya
14 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya; kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me
kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ; jñātvā vyaktaṃ tan mamācakṣva sūta
15viśoka uvāca
15ṣaṇmārgaṇānām ayutāni vīra; kṣurāś ca bhallāś ca tathāyutākhyāḥ
nārācānāṃ dve sahasre tu vīra; trīṇy eva ca pradarāṇāṃ ca pārtha
16asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ; na yad vahec chakaṭaṃ ṣaḍgavīyam
etad vidvan muñca sahasraśo 'pi; gadāsibāhudraviṇaṃ ca te 'sti
17bhīma uvāca
17sūtādyemaṃ paśya bhīmapramuktaiḥ; saṃbhindadbhiḥ pārthivān āśuvegaiḥ
ugrair bāṇair āhavaṃ ghorarūpaṃ; naṣṭādityaṃ mṛtyulokena tulyam
18adyaiva tad viditaṃ pārthivānāṃ; bhaviṣyati ākumāraṃ ca sūta
nimagno vā samare bhīmasena; ekaḥ kurūn vā samare vijetā
19sarve saṃkhye kuravo niṣpatantu; māṃ vā lokāḥ kīrtayantv ākumāram
sarvān ekas tān ahaṃ pātayiṣye; te vā sarve bhīmasenaṃ tudantu
20āśāstāraḥ karma cāpy uttamaṃ vā; tan me devāḥ kevalaṃ sādhayantu
āyātv ihādyārjunaḥ śatrughātī; śakras tūrṇaṃ yajña ivopahūtaḥ
21īkṣasvaitāṃ bhāratīṃ dīryamāṇām; ete kasmād vidravante narendrāḥ
vyaktaṃ dhīmān savyasācī narāgryaḥ; sainyaṃ hy etac chādayaty āśu bāṇaiḥ
22paśya dhvajāṃś ca dravato viśoka; nāgān hayān pattisaṃghāṃś ca saṃkhye
rathān viśīrṇāñ śaraśaktitāḍitān; paśyasvaitān rathinaś caiva sūta
23āpūryate kauravī cāpy abhīkṣṇaṃ; senā hy asau subhṛśaṃ hanyamānā
dhanaṃjayasyāśanitulyavegair; grastā śarair barhisuvarṇavājaiḥ
24ete dravanti sma rathāśvanāgāḥ; padātisaṃghān avamardayantaḥ
saṃmuhyamānāḥ kauravāḥ sarva eva; dravanti nāgā iva dāvabhītāḥ
hāhākṛtāś caiva raṇe viśoka; muñcanti nādān vipulān gajendrāḥ
25viśoka uvāca
25sarve kāmāḥ pāṇḍava te samṛddhāḥ; kapidhvajo dṛśyate hastisainye
nīlād dhanād vidyutam uccarantīṃ; tathāpaśyaṃ visphurad vai dhanus tat
26kapir hy asau vīkṣyate sarvato vai; dhvajāgram āruhya dhanaṃjayasya
divākarābho maṇir eṣa divyo; vibhrājate caiva kirīṭasaṃsthaḥ
27pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ; paśyemaṃ tvaṃ devadattaṃ sughoṣam
abhīśuhastasya janārdanasya; vigāhamānasya camūṃ pareṣām
28raviprabhaṃ vajranābhaṃ kṣurāntaṃ; pārśve sthitaṃ paśya janārdanasya
cakraṃ yaśo vardhayat keśavasya; sadārcitaṃ yadubhiḥ paśya vīra
29bhīma uvāca
29dadāmi te grāmavarāṃś caturdaśa; priyākhyāne sārathe suprasannaḥ
dasīśataṃ cāpi rathāṃś ca viṃśatiṃ; yad arjunaṃ vedayase viśoka