Book 8 Chapter 51
1saṃjaya uvāca
1tataḥ punar ameyātmā keśavo 'rjunam abravīt
kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ
2adya saptadaśāhāni vartamānasya bhārata
vināśasyātighorasya naravāraṇavājinām
3bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha
anyonyaṃ samare prāpya kiṃciccheṣā viśāṃ pate
4bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ
tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani
5ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ
tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ
6pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ
tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ
7ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān
anyatra pāṇḍavān yuddhe tvayā guptān mahārathān
8tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān
trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam
9bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā
jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ
10tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha
na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum
11tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe
dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau
12ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau
bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau
13ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam
drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca
saindhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam
14vīrān kṛtāstrān samare sarvān evānuvartinaḥ
akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān
15śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ
nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām
16govāsadāsamīyānāṃ vasātīnāṃ ca bhārata
vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām
17udīrṇāś ca mahāsenā brahmakṣatrasya bhārata
tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ
18ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ
dārvābhisārā daradāḥ śakā ramaṭhataṅgaṇāḥ
19andhrakāś ca pulindāś ca kirātāś cogravikramāḥ
mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ
saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ
20ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha
na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa
21dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam
yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ
22tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam
vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho
23māgadhānām adhipatir jayatseno mahābalaḥ
adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā
24tato daśa sahasrāṇi gajānāṃ bhīmakarmaṇām
jaghāna gadayā bhīmas tasya rājñaḥ paricchadam
tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt
25tad evaṃ samare tāta vartamāne mahābhaye
bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ
savājirathanāgāś ca mṛtyulokam ito gatāḥ
26tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ
bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa
27sa cedikāśipāñcālān karūṣān matsyakekayān
śaraiḥ pracchādya nidhanam anayat paruṣāstravit
28tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ
pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ
29gatyā daśamyā te gatvā jaghnur vājirathadvipān
hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat
30dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam
śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ
31darśayitvātmano rūpaṃ rudropendrasamaṃ yudhi
pāṇḍavānām anīkāni pravigāhya vyaśātayat
32vinighnan pṛthivīpālāṃś cedipāñcālakekayān
vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām
33majjantam aplave mandam ujjihīrṣuḥ suyodhanam
tathā carantaṃ samare tapantam iva bhāskaram
na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ
34vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam
sarvodyogena sahasā pāṇḍavāḥ samupādravan
35sa tu vidrāvya samare pāṇḍavān sṛñjayān api
eka eva raṇe bhīṣma ekavīratvam āgataḥ
36taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham
jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ
37sa eṣa patitaḥ śete śaratalpe pitāmahaḥ
tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam
38droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ
kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān
39jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ
antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ
40adyeti dve dine vīro bhāradvājaḥ pratāpavān
dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim
41yadi caiva parān yuddhe sūtaputramukhān rathān
nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata
42bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam
tato droṇo hato yuddhe pārṣatena dhanaṃjaya
43ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi
yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati
44nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān
nihataḥ saindhavo rājā tvayāstrabalatejasā
45āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ
anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ
46tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata
tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ
47seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge
hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau
48śīrṇapravarayodhādya hatavājinaradvipā
hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī
49vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt
āsurīva purā senā śakrasyeva parākramaiḥ
50teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ
aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ
51tāṃs tvam adya naravyāghra hatvā pañca mahārathān
hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām
52sākāśajalapātālāṃ saparvatamahāvanām
prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām
53etāṃ purā viṣṇur iva hatvā daiteyadānavān
prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ
54adya modantu pāñcālā nihateṣv ariṣu tvayā
viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ
55yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum
aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt
56atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān
kṛtavarmāṇam āsādya na neṣyasi yamakṣayam
57bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam
yadi tvam aravindākṣa dayāvān na jighāṃsasi
58imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati
karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ
59etat te sukṛtaṃ karma nātra kiṃ cin na yujyate
vayam apy atra jānīmo nātra doṣo 'sti kaś cana
60dahane yat saputrāyā niśi mātus tavānagha
dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ
tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna
61karṇād dhi manyate trāṇaṃ nityam eva suyodhanaḥ
tato mām api saṃrabdho nigrahītuṃ pracakrame
62sthirā buddhir narendrasya dhārtarāṣṭrasya mānada
karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ
63karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ
rocito bhavatā sārdhaṃ jānatāpi balaṃ tava
64karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān
vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe
65protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ
samitau garjate karṇas tam adya jahi bhārata
66yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān
tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham
67yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ
apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam
68droṇadrauṇikṛpān vīrān kampayanto mahārathān
nirmanuṣyāṃś ca mātaṅgān virathāṃś ca mahārathān
69vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān
kurvantam ṛṣabhaskandhaṃ kuruvṛṣṇiyaśaskaram
70vidhamantam anīkāni vyathayantaṃ mahārathān
manuṣyavājimātaṅgān prahiṇvantaṃ yamakṣayam
71śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm
tan me dahati gātrāṇi sakhe satyena te śape
72yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho
aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ
73saubhadraśaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ
niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ
74apayānakṛtotsāho nirāśaś cāpi jīvite
tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ
75atha droṇasya samare tat kālasadṛśaṃ tadā
śrutvā karṇo vacaḥ krūraṃ tataś ciccheda kārmukam
76tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ
sa caiva nikṛtiprajñaḥ prāvadhīc charavṛṣṭibhiḥ
77yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ
pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat
78vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi
79lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam
praviśārālapakṣmākṣi na santi patayas tava
80ity uktavān adharmajñas tadā paramadurmatiḥ
pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata
81tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ
śamayantu śilādhautās tvayāstā jīvitacchidaḥ
82yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi
tāny adya jīvitaṃ cāsya śamayantu śarās tava
83gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān
karṇaḥ smaratu duṣṭātmā vacanaṃ droṇabhīṣmayoḥ
84suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ
tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam
85ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ
adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam
86adya hāhākṛtā dīnā viṣaṇṇās tvaccharārditāḥ
prapatantaṃ rathāt karṇaṃ paśyantu vasudhādhipāḥ
87adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi
apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ
88hastikakṣyo mahān asya bhallenonmathitas tvayā
prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ
89tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam
hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām
90tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā
nirāśo jīvite tv adya rājye caiva dhanaṃjaya
91ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ
karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ
92pāñcālān draupadeyāṃś ca dhṛṣṭadyumnaśikhaṇḍinau
dhṛṣṭadyumnatanūjāṃś ca śatānīkaṃ ca nākulim
93nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam
suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān
94abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe
śrūyate ninado ghoras tvadbandhūnāṃ paraṃtapa
95na tv eva bhītāḥ pāñcālāḥ kathaṃ cit syuḥ parāṅmukhāḥ
na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ
96ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat
taṃ samāsādya pāñcālā bhīṣmaṃ nāsan parāṅmukhāḥ
97tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām
nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā
98te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ
na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ
99teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām
ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ
100tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān
kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe
101astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt
yad upāttaṃ purā ghoraṃ tasya rūpam udīryate
102tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam
samāvṛtya mahāsenāṃ jvalati svena tejasā
103ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ
bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān
104ete caranti pāñcālā dikṣu sarvāsu bhārata
karṇāstraṃ samare prāpya durnivāram anātmabhiḥ
105eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ
sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ
106pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata
hanyād upekṣitaḥ karṇo rogo deham ivātataḥ
107nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale
yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham
108tam adya niśitair bāṇair nihatya bharatarṣabha
yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi
109tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān
nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te
110etat kṛtvā mahat karma hatvā karṇaṃ mahāratham
kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama