Book 8 Chapter 50
1saṃjaya uvāca
1iti sma kṛṣṇavacanāt pratyuccārya yudhiṣṭhiram
babhūva vimanāḥ pārthaḥ kiṃ cit kṛtveva pātakam
2tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam
kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam
asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam
3tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ
hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram
evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ
4sa bhavān dharmabhīrutvād dhruvam aiṣyan mahattamaḥ
narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt
5sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam
prasādaya kuruśreṣṭham etad atra mataṃ mama
6prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram
prayāmas tvaritā yoddhuṃ sūtaputrarathaṃ prati
7hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ
vipulāṃ prītim ādhatsva dharmaputrasya mānada
8etad atra mahābāho prāptakālaṃ mataṃ mama
evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati
9tato 'rjuno mahārāja lajjayā vai samanvitaḥ
dharmarājasya caraṇau prapede śirasānagha
10uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ
kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā
11pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ
dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha
12utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam
samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ
13ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī
kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ
14tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam
prītyā paramayā yuktaḥ prasmayaṃś cābravīj jayam
15karṇena me mahābāho sarvasainyasya paśyataḥ
kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā
śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge
16so 'haṃ jñātvā raṇe tasya karma dṛṣṭvā ca phalguna
vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam
17tam adya yadi vai vīra na haniṣyasi sūtajam
prāṇān eva parityakṣye jīvitārtho hi ko mama
18evam uktaḥ pratyuvāca vijayo bharatarṣabha
satyena te śape rājan prasādena tavaiva ca
bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate
19yathādya samare karṇaṃ haniṣyāmi hato 'tha vā
mahītale patiṣyāmi satyenāyudham ālabhe
20evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ
adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ
tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ
21evam ukto 'bravīt pārthaṃ keśavo rājasattama
śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam
22evaṃ cāpi hi me kāmo nityam eva mahāratha
kathaṃ bhavān raṇe karṇaṃ nihanyād iti me matiḥ
23bhūyaś covāca matimān mādhavo dharmanandanam
yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi
anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ
24śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam
pravṛttiṃ jñātum āyātāv iha pāṇḍavanandana
25diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ
parisāntvaya bībhatsuṃ jayam āśādhi cānagha
26yudhiṣṭhira uvāca
26ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava
vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā
27ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya
manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam
28saṃjaya uvāca
28tato dhanaṃjayo rājañ śirasā praṇatas tadā
pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa
29samutthāpya tato rājā pariṣvajya ca pīḍitam
mūrdhny upāghrāya caivainam idaṃ punar uvāca ha
30dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā
māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam
31arjuna uvāca
31adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ
nayāmy antaṃ samāsādya rādheyaṃ balagarvitam
32yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam
tasyādya karmaṇaḥ karṇaḥ phalaṃ prāpsyati dāruṇam
33adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate
sabhājayitum ākrandād iti satyaṃ bravīmi te
34nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt
iti satyena te pādau spṛśāmi jagatīpate
35saṃjaya uvāca
35prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā
pārthaḥ provāca govindaṃ sūtaputravadhodyataḥ
36kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ
āyudhāni ca sarvāṇi sajjyantāṃ vai mahārathe
37upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ
rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ
38evam ukte mahārāja phalgunena mahātmanā
uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt
arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām
39ājñaptas tv atha kṛṣṇena dāruko rājasattama
yojayām āsa sa rathaṃ vaiyāghraṃ śatrutāpanam
40yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā
āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca
samaṅgalasvastyayanam āruroha rathottamam
41tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ
āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati
42taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata
nihataṃ menire karṇaṃ pāṇḍavena mahātmanā
43babhūvur vimalāḥ sarvā diśo rājan samantataḥ
cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara
pradakṣiṇam akurvanta tadā vai pāṇḍunandanam
44bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ
tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire
45kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate
agratas tasya gacchanti bhakṣyahetor bhayānakāḥ
46nimittāni ca dhanyāni pārthasya praśaśaṃsire
vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā
47prayātasyātha pārthasya mahān svedo vyajāyata
cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati
48tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ
dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā
49gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ
na teṣāṃ mānuṣo jetā tvad anya iha vidyate
50dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ
tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim
51ko hi droṇaṃ ca bhīṣmaṃ ca bhagadattaṃ ca māriṣa
vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam
52śrutāyuṣaṃ mahāvīryam acyutāyuṣam eva ca
pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī
53tava hy astrāṇi divyāni lāghavaṃ balam eva ca
vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna
asaṃmohaś ca yuddheṣu vijñānasya ca saṃnatiḥ
54bhavān devāsurān sarvān hanyāt sahacarācarān
pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān
55dhanurgrahā hi ye ke cit kṣatriyā yuddhadurmadāḥ
ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā
56brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam
yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ
57avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava
māvamaṃsthā mahābāho karṇam āhavaśobhinam
58karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ
kṛtī ca citrayodhī ca deśe kāle ca kovidaḥ
59tejasā vahnisadṛśo vāyuvegasamo jave
antakapratimaḥ krodhe siṃhasaṃhanano balī
60ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ
atimānī ca śūraś ca pravīraḥ priyadarśanaḥ
61sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ
satataṃ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ
62sarvair avadhyo rādheyo devair api savāsavaiḥ
ṛte tvām iti me buddhis tvam adya jahi sūtajam
63devair api hi saṃyattair bibhradbhir māṃsaśoṇitam
aśakyaḥ samare jetuṃ sarvair api yuyutsubhiḥ
64durātmānaṃ pāpamatiṃ nṛśaṃsaṃ; duṣṭaprajñaṃ pāṇḍaveyeṣu nityam
hīnasvārthaṃ pāṇḍaveyair virodhe; hatvā karṇaṃ dhiṣṭhitārtho bhavādya
65vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ
tam adya mūlaṃ pāpānāṃ jaya sautiṃ dhanaṃjaya