Book 8 Chapter 47
1saṃjaya uvāca
1tad dharmaśīlasya vaco niśamya; rājñaḥ kruddhasyādhirathau mahātmā
uvāca durdharṣam adīnasattvaṃ; yudhiṣṭhiraṃ jiṣṇur anantavīryaḥ
2saṃśaptakair yudhyamānasya me 'dya; senāgrayāyī kurusainyasya rājan
āśīviṣābhān khagamān pramuñcan; drauṇiḥ purastāt sahasā vyatiṣṭhat
3dṛṣṭvā rathaṃ meghanibhaṃ mamemam; ambaṣṭhasenā maraṇe vyatiṣṭhat
teṣām ahaṃ pañca śatāni hatvā; tato drauṇim agamaṃ pārthivāgrya
4tato 'parān bāṇasaṃghān anekān; ākarṇapūrṇāyatavipramuktān
sasarja śikṣāstrabalaprayatnais; tathā yathā prāvṛṣi kālameghaḥ
5naivādadānaṃ na ca saṃdadhānaṃ; jānīmahe katareṇāsyatīti
vāmena vā yadi vā dakṣiṇena; sa droṇaputraḥ samare paryavartat
6avidhyan māṃ pañcabhir droṇaputraḥ; śitaiḥ śaraiḥ pañcabhir vāsudevam
ahaṃ tu taṃ triṃśatā vajrakalpaiḥ; samārdayaṃ nimiṣasyāntareṇa
7sa vikṣaran rudhiraṃ sarvagātrai; rathānīkaṃ sūtasūnor viveśa
mayābhibhūtaḥ sainikānāṃ prabarhān; asāv apaśyan rudhireṇa pradigdhān
8tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ; vidhvastayodhaṃ drutavājināgam
pañcāśatā rathamukhyaiḥ sametaḥ; karṇas tvaran mām upāyāt pramāthī
9tān sūdayitvāham apāsya karṇaṃ; draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ
sarve pāñcālā hy udvijante sma karṇād; gandhād gāvaḥ kesariṇo yathaiva
10mahājhaṣasyeva mukhaṃ prapannāḥ; prabhadrakāḥ karṇam abhi dravanti
mṛtyor āsyaṃ vyāttam ivānvapadyan; prabhadrakāḥ karṇam āsādya rājan
11āyāhi paśyādya yuyutsamānaṃ; māṃ sūtaputraṃ ca vṛtau jayāya
ṣaṭsāhasrā bhārata rājaputrāḥ; svargāya lokāya rathā nimagnāḥ
12sametyāhaṃ sūtaputreṇa saṃkhye; vṛtreṇa vajrīva narendramukhya
yotsye bhṛśaṃ bhārata sūtaputram; asmin saṃgrāme yadi vai dṛśyate 'dya
13karṇaṃ na ced adya nihanmi rājan; sabāndhavaṃ yudhyamānaṃ prasahya
pratiśrutyākurvatāṃ vai gatir yā; kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha
14āmantraye tvāṃ brūhi jayaṃ raṇe me; purā bhīmaṃ dhārtarāṣṭrā grasante
sautiṃ haniṣyāmi narendrasiṃha; sainyaṃ tathā śatrugaṇāṃś ca sarvān